ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page333.

Khuddakavatthukkhandhakavaṇṇanā -------- {243} khuddakavatthukkhandhake. Mallamuṭṭhikāti muṭṭhimallā . Gāma- pūṭavāti chavirāgamaṇḍanānuyuttā nāgarikamanussā. Gāmapotakātipi pāṭho. Esevattho. Thambheti nahānatiṭṭhe nikkhanitvā ṭhapitatthambhe. Kuḍḍeti iṭṭhakasilādārukuḍḍānaṃ aññatarasmiṃ. Aṭṭhāne nahāyantīti ettha aṭṭhānaṃ nāma rukkhaṃ phalakaṃ viya tacchetvā aṭṭhapadākārena rājiyo chinditvā nahānatiṭṭhe nikkhananti. Tattha cuṇṇāni ākiritvā manussā kāyaṃ ghaṃsanti. Gandhabbahatthakenāti nahānatiṭṭhe ṭhapitena dārumayahatthena. Tena kira cuṇṇāni gahetvā manussā sarīraṃ ghaṃsanti. Kuruvindakasuttiyāti kuruvindakapāsāṇacuṇṇāni lākhāya madditvā kataguḷikakalāpako vuccati. Taṃ ubhosu antesu gahetvā sarīraṃ ghaṃsanti. Viggayha parikammaṃ kārāpentīti aññamaññaṃ sarīrena sarīraṃ ghaṃsanti. Mallakannāma makaradantake chinditvā mallakamūlasaṇṭhānena katamallakaṃ vuccati. Idaṃ gilānassāpi na vaṭṭati. {244} Akatamallakaṃ nāma makaradante achinditvā kataṃ idaṃ agilānassa na vaṭṭati.

--------------------------------------------------------------------------------------------- page334.

Iṭṭhakakhaṇḍaṃ pana kapālakhaṇḍaṃ vā vaṭṭati. Ukkāsikanti vatthavaṭṭiṃ. Tasmā nahāyantassa yassa kassaci nahānasāṭakavaṭṭiyā piṭṭhiṃ ghaṃsituṃ vaṭṭati. Puthupāṇikanti hatthaparikammaṃ vuccati. Tasmā sabbesaṃ hatthena paṭṭhiparikammaṃ kātuṃ vaṭṭati. {245} Vallikāti kaṇṇato nikkhantamuttolambikādīnaṃ etaṃ adhivacanaṃ. Na kevalañca vallikāyeva yaṅkiñci kaṇṇapilandhanaṃ antamaso tālapaṇṇaṃpi na vaṭṭati. Pāmaṅganti yaṅkiñci pāmaṅgasuttaṃ. Kaṇṭhasuttakanti yaṅkiñci gīvūpagaṃ ābharaṇaṃ. Kaṭisuttakanti yaṅkiñci kaṭipilandhanaṃ antamaso suttatantumattaṃpi. Ovaṭṭakanti valayaṃ. Keyūrādīni pākaṭāneva. Yaṅkiñci ābharaṇaṃ na vaṭṭati. {246} Dumāsikaṃ vā duvaṅgulaṃ vāti ettha sace kesā anto- dvemāse dvaṅgulaṃ pāpuṇanti antodvemāseyeva chinditabbā. Dvaṅgulaṃ atikkametuṃ na vaṭṭati. Sacepi na dīghā dvimāsato ekadivasaṃpi atikkametuṃ na labhatiyeva. Evamayaṃ ubhayenāpi ukkaṭṭhaparicchedova vutto. Tato orampana na vaṭṭanabhāvo nāma natthi. Kocchena osaṇhentīti kocchena olakkhitvā sannisīdāpenti. Phaṇakenāti dantamayādīsu yenakenaci. Hatthaphaṇakenāti hattheneva phaṇakiccaṃ karontā aṅgulīhi osaṇhenti. Sitthatelakenāti madhu- sitthakaniyāsādīsu yenakenaci cikkalena. Udakatelakenāti udakamissakena

--------------------------------------------------------------------------------------------- page335.

Telena. Maṇḍanatthāya sabbattha dukkaṭaṃ. Uddhaggāni pana lomāni anulomanipātanatthaṃ hatthaṃ temetvā sīsaṃ puñchitabbaṃ. Uṇhābhitattarajassirānaṃpi allahatthena puñchituṃ vaṭṭati. {247} Na bhikkhave ādāse vā udakapatte vāti ettha kaṃsapattādīnipi yesu mukhanimittaṃ paññāyati sabbāni ādāsasaṅkhameva gacchanti. Kañjiyādīnipi udakapattasaṅkhameva. Tasmā yattha katthaci olokentassa dukkaṭaṃ. Ābādhappaccayāti sañchavi nukho me vaṇo udāhu na tāvāti jānanatthaṃ jiṇṇo nukhomhi noti evamāyusaṅkhāraṃ olokanatthaṃpi vaṭṭatīti vuttaṃ. Mukhaṃ ālimpentīti vippasannacchavibhāvakarehi mukhalepanehi ālimpenti. Ummaddentīti nānāummaddanehi ummaddenti. Cuṇṇentīti mukhacuṇṇakena makkhenti. Manosilakāya mukhaṃ lañchentīti manosilāya tilakādīni lañchanāni karonti. Tāni haritālādīhipi na vaṭṭantiyeva aṅgarāgādayo pākaṭāyeva. Sabbattha dukkaṭaṃ. {248} Na bhikkhave naccaṃ vātiādīsu yaṅkiñci naccaṃ antamaso moranaccaṃpi dassanāya gacchantassa dukkaṭaṃ. Sayaṃpi naccantassa vā naccāpentassa vā dukkaṭameva. Gītaṃpi yaṅkiñci naṭagītaṃ vā sādhugītaṃ vā antamaso dantagītaṃpi. Mayaṃ gāyissāmāti pubbabhāge okūjantā karonti etaṃpi na vaṭṭati. Sayaṃ gāyantassāpi gāyāpentassāpi dukkaṭameva. Vāditampi yaṅkiñci na vaṭṭati.

--------------------------------------------------------------------------------------------- page336.

Yampana niṭṭhahanto vā sāsaṅke vā ṭhito accharaṃ vā potheti pāṇiṃ vā paharati tattha anāpatti. Sabbaṃ antarārāme ṭhitassa passato anāpatti. Passissāmīti vihārato vihāraṃ gacchantassa āpattiyeva. Āsanasālāyaṃ nisinno passati anāpatti. Passissāmīti uṭṭhahitvā gacchato āpatti. Vīthiyaṃ ṭhatvā gīvaṃ parivattetvā passatopi āpattiyeva. {249} Sarakuttinti sarakiriyaṃ. Bhaṅgo hotīti aladdhaṃ samādhiṃ uppādetuṃ na sakkoti laddhaṃ samāpajjituṃ. Pacchimā janatāti amhākaṃ ācariyāpi upajjhāyāpi evaṃ gāyiṃsūti pacchimā janatā diṭṭhānugatiṃ āpajjati tatheva gāyati. Na bhikkhave āyatakenāti ettha āyatako nāma tantaṃ vattaṃ bhinditvā akkharāni vināsetvā pavatto. Dhamme pana suttantavattaṃ nāma atthi jātakavattaṃ nāma atthi gāthāvattaṃ nāma atthi taṃ vināsetvā atidīghaṃ kātuṃ na vaṭṭati. Caturassena vattena parimaṇḍalāni padabyañjanāni dassetabbāni. Sarabhaññanti sarena bhaṇanaṃ. Sarabhaññe kira taraṅgavattadohakavatta- galitavattādīni dvattiṃsavattāni atthi. Tesu yaṃ icchati taṃ kātuṃ labhati. Sabbesaṃ padabyañjanānaṃ avināsetvā vikāramakatvā samaṇasāruppena caturassena nayena pavattanaṃyeva lakkhaṇaṃ. Bāhiralomiṃ uṇṇinti uṇṇalomāni bahi katvā uṇṇapāvāraṃ pārupanti. Tathā dhārentassa dukkaṭaṃ. Lomāni anto

--------------------------------------------------------------------------------------------- page337.

Katvā pārupituṃ vaṭṭati. Samaṇakappakathā bhūtagāmasikkhāpadavaṇṇanāyaṃ vuttā. {251} Na bhikkhave attano aṅgajātanti aṅgajātaṃ chindantasseva thullaccayaṃ. Aññaṃ pana kaṇṇanāsaṅguliādīnaṃ yaṅkiñci chindantassa tādisaṃ vā dukkhaṃ uppādentassa dukkaṭaṃ. Ahikīṭadaṭṭhādīsu pana aññaābādhappaccayā vā lohitaṃ vā mocentassa chindantassa anāpatti. {252} Candanagaṇṭhī uppannā hotīti candanaghaṭikā uppannā hoti. So kira uddhañca adho ca jālāni parikkhipāpetvā gaṅgāya nadiyā kīḷati. Tassā nadiyā sotena vuyhamānā candanagaṇṭhī āgantvā jāle laggi. Tamassa parisā āharitvā adaṃsu. Evaṃ sā uppannā hoti. Iddhipāṭihāriyanti ettha vikubbana- iddhipāṭihāriyaṃ paṭikkhittaṃ. Adhiṭṭhānaiddhi pana appaṭikkhittāti veditabbā. Na bhikkhave sovaṇṇamayo pattotiādīsu sace hi gihī bhattaggesu suvaṇṇataṭṭakādīsu byañjanaṃ katvā upanāmenti āmasituṃpi na vaṭṭati. Phalikamayakācamayakaṃsamayādīni pana taṭṭakādīni bhājanāni puggalikaparibhogeneva na vaṭṭanti. Saṅghikaparibhogena vā gihivikaṭāni vā vaṭṭanti. Tambalohamayopi patto na vaṭṭati. Thālakaṃ pana vaṭṭatīti idaṃ sabbaṃ kurundiyaṃ vuttaṃ. Maṇimayoti ettha pana indanīlādimaṇimayo vutto. Kaṃsamayoti ettha

--------------------------------------------------------------------------------------------- page338.

Vaṭṭalohamayopi saṅgahito. {253} Likhitunti tanukaraṇatthāyetaṃ vuttaṃ. Pakatimaṇḍalanti makaradantachindakamaṇḍalameva. {254} Āvattitvāti aññamaññaṃ paharitvā. Pattādhārakanti ettha dantavalīvettādīhi kate bhūmiādhārake tayo dāruādhārake dve patte uparupari ṭhapetuṃ vaṭṭatīti kurundiyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ pana vuttaṃ bhūmiādhārake tiṇṇaṃ pattānaṃ anokāse dve ṭhapetuṃ vaṭṭati dāruādhārakadaṇḍādhārakesupi susajjitesu eseva nayo bhamakoṭisadiso pana dāruādhārako tīhi daṇḍakehi baddho daṇḍakādhārako ca ekassapi pattassa anokāso tattha ṭhapetvāpi hatthena gahetvā evaṃ nisīditabbaṃ bhūmiyaṃ pana nikkujjitvā ekameva ṭhapetabbanti. Miḍhanteti ālindakamiḍhakādīnaṃ ante. Sace pana parivattetvā tattheva patiṭṭhāti evarūpāya vitthiṇṇāya miḍhiyāva ṭhapetuṃ vaṭṭati. Paribhanḍanteti bāhirapasse katāya tanukamiḍhikāya ante. Miḍhiyaṃ vuttanayeneva etthāpi vinicchayo veditabbo. Coḷakanti yaṃ pattharitvā patto ṭhapiyati tasmiṃ pana asati kaṭasārake vā taṭṭikāya vā mattikaparibhaṇḍakatāya bhūmiyā vā yattha na dussati tathārūpāya vā bālikāya vā ṭhapetuṃ vaṭṭati. Paṃsurajādīsu pana kharabhūmiyaṃ vā ṭhapentassa dukkaṭaṃ. Pattamāḷakanti iṭṭhakāhi vā dārūhi vā kātuṃ vaṭṭati.

--------------------------------------------------------------------------------------------- page339.

Pattakuṇḍolikāti mahāmukhakuṇḍalasaṇṭhānā bhaṇḍakukkhalikā vuccati. Yo laggeyyāti yattha katthaci laggentassa dukkaṭameva. Cīvaravaṃsepi bandhitvā ṭhapetuṃ na vaṭṭati. Bhaṇḍakaṭṭhapanatthameva vā kataṃ hotu nisīdanasayanatthaṃ vā yattha katthaci mañce vā pīṭhe vā ṭhapentassa dukkaṭaṃ. Aññena pana bhaṇḍakena saddhiṃ bandhitvā ṭhapetuṃ vaṭṭati. Aṭṭaniyaṃ bandhitvā olambetuṃ vā vaṭṭati. Bandhitvā upari ṭhapetuṃ na vaṭṭatiyeva. Sace pana mañcaṃ vā pīṭhaṃ vā ukkhipitvā cīvaravaṃsādīsu aṭṭakacchannena ṭhapitaṃ hoti tattha ṭhapetuṃ vaṭṭati. Aṃsavaddhakena aṃsakūṭe laggetvā aṅke ṭhapetuṃ vaṭṭati chatte bhattapūropi aṃsakūṭe laggitapattopi ṭhapetuṃ na vaṭṭati. Bhaṇḍakena pana saddhiṃ bandhitvā vā aṭṭakaṃ bandhitvā ṭhapite vā yokoci ṭhapetuṃ vaṭṭati. {255} Pattahatthenāti ettha na kevalaṃ yassa patto hatthe soyeva pattahattho na kevalañca kavāṭameva paṇāmetuṃ na labhati. Api ca kho pana hatthe vā piṭṭhipāde vā yattha katthaci sarīrāvayave pattasmiṃ sati hatthena vā piṭṭhipādena vā sīsena vā yena vā kenaci sarīrāvayavena kavāṭaṃ vā paṇāmetuṃ ghaṭikaṃ vā ukkhipituṃ sūciṃ vā kuñcikāya apāpurituṃ 1- na labhati. Aṃsakūṭe pana pattaṃ laggetvā yathāsukhaṃ kavāṭaṃ apāpurituṃ 1- labhatiyeva. @Footnote: 1. avāpurituntipi.

--------------------------------------------------------------------------------------------- page340.

Tumbakaṭāhanti alābukaṭāhaṃ vuccati. Taṃ pariharituṃ na vaṭṭati. Labhitvā pana tāvakālikaṃ paribhuñjituṃ vaṭṭati. Ghaṭikaṭāhepi eseva nayo. Ghaṭikaṭāhanti ghaṭikapālaṃ. Abbhummeti utrāsavacanametaṃ. Sabbapaṃsukūlikenāti ettha cīvarañca mañcapīṭhañca paṃsukūlaṃ vaṭṭati. Ajjhoharaṇīyampana dinnakameva gahetabbaṃ. Calakānīti chaḍḍetvā vametvā appaviṭṭhāmisāni. Aṭṭhikānīti macchamaṃsaaṭṭhikāni. Ucchiṭṭhodakanti mukhavikkhālanodakaṃ. Etesu yaṅkiñci pattena nīharantassa dukkaṭaṃ. Pattaṃ paṭiggahaṇaṃ katvā hatthaṃ dhovitumpi na labhati. Hatthadhovanapādadhovanaudakampi patte ākiritvā nīharituṃ na vaṭṭati. Anucchiṭṭhaṃ visuddhapattaṃ ucchiṭṭhahatthena gaṇhituṃ na vaṭṭati. Vāmahatthena panettha udakaṃ āsiñcitvā ekaṃ udakagaṇḍusaṃ gahetvā ucchiṭṭhahatthena gaṇhituṃ vaṭṭati. Ettāvatāpi hi so ucchiṭṭhapatto hoti. Ucchiṭṭhahatthampana bahi udakena vikkhāletvā gahetuṃ vaṭṭati. Macchamaṃsaphalāphalādīni khādanto yaṃ tattha aṭṭhiṃ vā calakaṃ vā chaḍḍetukāmo hoti taṃ patte ṭhapetuṃ na labhati. Yaṃ pana paṭikhāditukāmo hoti taṃ patte ṭhapetuṃ labhati. Aṭṭhikakaṇṭakādīni tattheva katvā hatthena luñcitvā khādituṃ vaṭṭati. Mukhato nīhataṃ pana yaṅkiñci puna khāditukāmo hoti taṃ patte ṭhapetuṃ na labhati. Siṅgivera- nāḷikerakhaṇḍādīni ḍaṃsitvā puna ṭhapetuṃ labhati.

--------------------------------------------------------------------------------------------- page341.

{256} Namatakanti satthakaveṭhanakapilotikakhaṇḍaṃ. Daṇḍasatthakanti pipphalakaṃ vā aññaṃpi vā yaṅkiñci daṇḍaṃ yojetvā katasatthakaṃ. Kaṇṇakitāyo hontīti malaggahitā honti. Kiṇṇena pūretunti kiṇṇacuṇṇena pūretuṃ. Sattuyāti haliddamissakena piṭṭhacuṇṇena pūretuṃ. Saritakanti pāsāṇacuṇṇaṃpi vuccati. Tena pūretuṃ anujānāmīti attho. Madhusitthakena sāretunti madhusitthakena makkhetuṃ. Saritakampi paribhijjatīti taṃ makkhitamadhusitthakaṃ bhijjati. Saritasipāṭikanti madhusitthakapilotikaṃ satthakosakaṃ. Sipāṭikā pana saritasipāṭikāya anulomāti kurundiyaṃ vuttaṃ. Kaṭhinanti nisseṇiṃpi tattha attharitabbaṃ kaṭasārakakilañjānaṃ aññatarampi. Kaṭhinarajjunti yāya duppaṭacīvaraṃ sibbantā kaṭhine cīvaraṃ bandhanti. Kaṭhinaṃ nappahotīti dīghassa bhikkhuno pamāṇena kataṃ kaṭhinaṃ tattha rassassa bhikkhuno cīvaraṃ atthariyamānaṃ nappahoti antoyeva hoti daṇḍake na pāpuṇātīti attho. Daṇḍakaṭhinanti tassa majjhe itarassa bhikkhuno pamāṇena aññaṃ nisseṇiṃ bandhituṃ anujānāmīti attho. Vidalakanti daṇḍakaṭhinappamāṇena kaṭasārakassa pariyante paṭisaṃharitvā dugguṇakaraṇaṃ. Salākanti duppaṭacīvarassa antare pavesanasalākaṃ. Vinaddhanarajjunti 1- tattha mahānisseṇiyā saddhiṃ khuddakanisseṇiṃ vinaddhitarajjuṃ 2-. Vinaddhanasuttakanti 3- khuddakanisseṇiyā @Footnote: 1. vinandhanarajjuntītipi . 2. vinandhitaṃ rajjuṃ itipi. @3. vinandhanasuttakantītipi.

--------------------------------------------------------------------------------------------- page342.

Cīvaraṃ vinaddhitasuttakaṃ 1-. Vinaddhitvā 2- cīvaraṃ sibbetunti tena suttakena tattha cīvaraṃ vinaddhitvā 2- sibbetuṃ. Visamā hontīti kāci khuddakā honti kāci mahantā. Kaḷimbakanti pamāṇasaññākaraṇaṃ yaṅkiñci tālapaṇṇādiṃ. Moghasuttakanti vaḍḍhakīnaṃ dārūsu kāḷasuttena viya haliddisuttena saññākaraṇaṃ. Aṅguliyā paṭiggaṇhantīti sūcimukhaṃ aṅguliyā paṭicchanti. Paṭiggahanti aṅgulikosakaṃ. {257} Āvesanavitthakannāma yaṅkiñci pāticaṅgoṭakādi. Uccavatthukanti paṃsuṃ ākiritvā uccavatthukaṃ kātuṃ anujānāmīti attho. Ogumbetvā ullittāvalittaṃ kātunti chadanaṃ odhunitvā ghanadaṇḍakaṃ katvā anto ca bahi ca mattikāya limpetunti attho. Goghaṃsikāyāti veḷuṃ vā rukkhadaṇḍakaṃ vā anto katvā tena saddhiṃ saṅgharitunti attho. Bandhanarajjunti tathā saṅgharitassa bandhanarajjuṃ. {258} Kaṭacchuparissāvanaṃ nāma tīsu daṇḍakesu vinaddhitvā 2- kataṃ. {259} Yo na dadeyyāti aparissāvanakasseva yo na dadāti tasseva āpatti. Yo pana attano hatthe parissāvane vijjamānepi yācati tassa na akāmā dātabbaṃ. Daṇḍakaparissāvananti rajakānaṃ khāraparissāvanaṃ viya catūsu pādesu bandhanisseṇikāya sāṭakaṃ bandhitvā majjhe daṇḍake udakaṃ āsiñcitabbaṃ. Taṃ ubhopi koṭṭhāse pūretvā parissāvati. Ottharikaṃ @Footnote: 1. vinandhituṃ suttakaṃ itipi . 2. vinandhitvā.

--------------------------------------------------------------------------------------------- page343.

Nāma yaṃ udake ottharitvā ghaṭena udakaṃ gaṇhanti. Taṃ hi catūsu daṇḍakesu vatthaṃ bandhitvā udake cattāro khāṇuke nikkhanitvā tesu bandhitvā sabbe pariyante udakato mocetvā majjhe ottharitvā ghaṭena udakaṃ gaṇhanti. Makasakuṭikāti cīvarakuṭikā vuccati. {260} Abhisannakāyāti semhādidosābhisannakāyā. Aggaḷavaṭṭi nāma dvārabāhāya samappamāṇoyeva aggaḷatthambho vuccati yattha tīṇi cattāri chiddāni katvā sūciyo denti. Kapisīsakaṃ nāma dvārabāhaṃ vijjhitvā tattha pavesito aggaḷapāsako vuccati. Sūcikāti tattha majjhe chiddaṃ katvā pavesitā. Ghaṭikāti upari yojitā. Maṇḍalikaṃ kātunti nīcavatthukaṃ cinituṃ . Dhūmanettanti dhūmanikkhamanachiddaṃ. Vāsetunti gandhehi vāsetuṃ. Udakanidhānanti udakaṭṭhapanaṭṭhānaṃ tattha ghaṭena udakaṃ ṭhapetvā sarāvakena valañjetabbaṃ. Koṭṭhakoti dvārakoṭṭhako. {261} Tisso paṭicchādiyoti ettha jantāgharapaṭicchādi ca udaka- paṭicchādi ca parikammaṃ karontasseva vaṭṭati sesesu abhivādanādīsu na vaṭṭati. Vatthapaṭicchādi sabbakammesu vaṭṭati. Udakaṃ na hotīti nahānaudakaṃ na hoti. {262} Tulanti paṇṇikānaṃ viya udakaubbāhanatulaṃ. Karakaṭakoti

--------------------------------------------------------------------------------------------- page344.

Vuccati goṇe vā yojetvā hatthehi vā gahetvā dīghavarattāhi ākaḍḍhanayantaṃ. Cakkavaṭṭakanti arahaṭaghaṭiyantaṃ 1-. Cammakhaṇḍaṃ nāma tulāya vā karakaṭakena vā yojetabbakaṃ cammabhājanaṃ. Pākaṭā hotīti aparikkhittā hoti. Udakapuñchanīti dantamayāpi visāṇamayāpi dārumayāpi vaṭṭati. Tassā asati coḷakena udakaṃ paccuddharituṃ vaṭṭati. {263} Udakamātikanti udakassa āgamanamātikaṃ. Nillekhaṃ jantāgharannāma āviddhapakkhapāsakaṃ vuccati. Gopānasīnaṃ uparimaṇḍale pakkhapāsake ṭhapetvā katakūṭacchadanassetaṃ nāmaṃ. Cātumāsaṃ nisīdanenāti nisīdanena cattāro māse na vippavāsitabbanti attho. {264} Pupphābhikiṇṇesūti pupphehi saṇṭhitesu. Namatakanti eḷakalomehi kataṃ avāyimaṃ cammakhaṇḍaparihārena paribhuñjitabbaṃ. Āsittakūpadhānannāma tambalohena vā rajatena vā katāya pelāya etaṃ adhivacanaṃ. Paṭikkhittattā pana dārumayāpi na vaṭṭati. Maḷorikanti 2- daṇḍādhārako vuccati. Yaṭṭhiādhārakapattā- dhārakapacchikapiṭṭhānipi ettheva paviṭṭhāni. Ādhārakasaṅkhepagamanato hi paṭṭhāya chiddaṃ viddhaṃpi āviddhaṃpi vaṭṭatiyeva. @Footnote: 1. arahatthaghaṭiyantaṃ itipi . 2. mallorikantītipi. Ma. maḷorikāti.

--------------------------------------------------------------------------------------------- page345.

Ekabhājaneti ettha sace eko bhikkhu bhājanato phalaṃ vā pūvaṃ vā gahetvā gacchati tasmiṃ bhikkhumhi apagate itarassa sesakaṃ bhuñjituṃ vaṭṭati. Itarassāpi tasmiṃ khaṇe puna gahetuṃ vaṭṭati. {265} Aṭṭhahaṅgehīti ettha ekekenapi aṅgena samannāgatassa antosīmāya vā nissīmaṃ gantvā nadīādīsu vā nikkujjituṃ vaṭṭatiyeva. Evaṃ nikkujjite pana patte tassa gehe koci deyyadhammo na gahetabbo. Asukassa gehe bhikkhaṃ mā gaṇhathāti aññesupi vihāresu pesetabbaṃ. Ukkujjanakāle pana yāvatatiyaṃ yācāpetvā hatthapāsaṃ vijahāpetvā ñattidutiyakammena ukkujjitabbo. {268} Purakkhitvāti aggato katvā. Saṃharantūti saṃhariyantu. Ceḷapaṭikanti ceḷasantharaṃ. So kira sace ahaṃ puttaṃ lacchāmi akkamissati me bhagavā ceḷapaṭikanti iminā ajjhāsayena santhari. Abhabbo cesa puttapaṭilābhassa tasmā bhagavā na akkami. Yadi akkameyya pacchā puttaṃ alabhanto nāyaṃ sabbaññūti diṭṭhiṃ gaṇheyya idantāva bhagavato anakkamane kāraṇaṃ. Yasmā pana bhikkhūpi ye ajānantā akkameyyuṃ te gihīnaṃ paribhūtā bhaveyyuṃ tasmā bhikkhū paribhavato mocetuṃ sikkhāpadaṃ paññāpesi. Idaṃ sikkhāpadapaññāpane kāraṇaṃ. Maṅgalatthāya yāciyamānenāti apagatagabbhā vā hotu garugabbhā vā evarūpesu ṭhānesu maṅgalatthāya yāciyamānena akkamituṃ vaṭṭati. Dhotapādakannāma pādadhovanaṭṭhāne dhotehi pādehi

--------------------------------------------------------------------------------------------- page346.

Akkamanatthāya paccattharaṇaṃ atthataṃ hoti taṃ akkamituṃ vaṭṭati. {269} Katakannāma padumakaṇṇikākāraṃ pādaghaṃsanatthaṃ kaṇṭake uṭṭhāpetvā kataṃ taṃ vattaṃ vā hotu caturassādibhedaṃ vā bāhullikānu- yogattā paṭikkhittameva neva paṭiggahetuṃ na paribhuñjituṃ vaṭṭati. Sakkharāti pāsāṇo vuccati. Pāsāṇaphenakopi vaṭṭati. Vidhūpananti vījanī vuccati. Tālavaṇṭaṃ pana tālapaṇṇehi vā kataṃ hotu veḷudantavilivehi vā morapiñjehi vā cammavikatīhi vā sabbaṃ vaṭṭati. Makasavījanīti dantamayavisāṇamayadaṇḍakāpi vaṭṭati. Vākamayavījaniyā ketakapārohakaṇḍalapaṇṇādimayāpi saṅgahitā. {270} Gilānassa chattanti ettha yassa kāyadāho vā cittakopo vā hoti cakkhuṃ vā dubbalaṃ añño vā koci ābādho vinā chattena uppajjati. Tassa gāme vā araññe vā chattaṃ vaṭṭati. Vasse pana cīvaraguttatthaṃ vāḷamigacorabhayesu ca attaguttatthaṃpi vaṭṭati. Ekapaṇṇachattampana sabbattheva vaṭṭati. Asissāti asi assa. Vijotalatīti vijoteti. Daṇḍasammatinti ettha pamāṇayutto catuhatthoyeva daṇḍo sammannitvā dātabbo. Tato onātiritto vināpi sammatiyā sabbesaṃ vaṭṭati. Sikkā pana agilānassa na vaṭṭati. Gilānassāpi sammannitvāva dātabbā.

--------------------------------------------------------------------------------------------- page347.

{273} Romaṭṭhakassāti ettha ṭhapetvā romaṭṭhakaṃ sesānaṃ uggāraṃ mukhe santhāretvā gilantānaṃ āpatti. Sace pana asantharitameva paragalaṃ gacchati vaṭṭati. Yaṃ dīyamānanti idaṃ bhojanavagge vaṇṇitameva. {274} Kuppaṃ karissāmīti saddaṃ karissāmi. Nakhādīhi nakhacchedane āpatti natthi. Attānurakkhanatthaṃ pana nakhacchedanaṃ anuññātaṃ. Vīsatimaṭṭhanti vīsatipi nakhe likhitamaṭṭhe kārāpenti. Malamattanti nakhato malamattaṃ apakaḍḍhituṃ anujānāmīti attho. {275} Khurasipāṭikanti khurakosakaṃ. Massuṃ kappāpentīti kattariyā massuṃ chedāpenti. Massuṃ vaḍḍhāpentīti massuṃ dīghaṃ kārāpenti. Golomikanti hanukamhi dīghaṃ katvā ṭhapitaṃ eḷakamassukaṃ vuccati. Caturassakanti catukkoṇaṃ. Parimukhanti ure lomarājisaṃharaṇaṃ. Aḍḍharukanti udare lomarājiṭhapanaṃ. Āpatti dukkaṭassāti massukappanādīsu sabbattha āpatti dukkaṭassa. Ābādhappaccayā sambādhe lomanti gaṇḍavaṇaruciādi- ābādhappaccayā 1-. Ābādhappaccayā kattarikāyāti gaṇḍavaṇarucisīsarogābādhappaccayā 1-. Sakkharādīhi nāsikalomagāhāpane āpatti natthi. @Footnote: 1. rudhi itipi.

--------------------------------------------------------------------------------------------- page348.

Attānurakkhanatthampana saṇḍāso anuññāto. Na bhikkhave palitaṃ gāhāpetabbanti ettha yaṃ bhamukāyaṃ vā lalāṭe vā dāṭhikāya vā uggantvā vibhacchaṃ ṭhitaṃ tādisaṃ lomaṃ vā palitaṃ vā apalitaṃ vā gāhetuṃ vaṭṭati. {277} Kaṃsapattharikāti kaṃsabhaṇḍabāṇijā. Bandhanamattanti vāsikattarayaṭṭhikādīnaṃ bandhanamattaṃ. {278} Na bhikkhave akāyabandhanenāti ettha abandhitvā nikkhamantena yattha sarati tattha bandhitabbaṃ. Āsanasālāya bandhissāmīti gantuṃ vaṭṭati. Saritvā yāva na bandhati na tāva piṇḍāya caritabbaṃ. Kalābukannāma bahurajjukaṃ. Deḍḍubhakannāma udakasappasīsasadisaṃ. Murajjannāma murajjavaṭṭasaṇṭhānaṃ veṭhetvā kataṃ. Maddavīṇannāma pāmaṅgasaṇṭhānaṃ. Īdisaṃ hi ekampi na vaṭṭati pageva bahūni. Paṭṭikaṃ sūkarantakanti ettha pakativītā vā macchakaṇṭakavāyimā vā paṭṭikā vaṭṭati. Sesā kuñjaracchikādibhedā na vaṭṭati. Sūkarantakannāma sūkaravaṭṭikuñcikakosakasaṇṭhānaṃ hoti. Ekarajjukampana muddikakāyabandhanañca sūkarantakaṃ anulometi. Anujānāmi bhikkhave murajjaṃ maddavīṇanti idaṃ dasāsuyeva anuññātaṃ. Pāmaṅgadasā cettha catunnaṃ upari na vaṭṭati. Sobhakannāma veṭhetvā mukhavaṭṭisibbanaṃ. Guṇakannāma muddikasaṇṭhānena sibbanaṃ. Evaṃ sibbitā hi antā thirā honti. Pavanantoti pāsanto vuccati.

--------------------------------------------------------------------------------------------- page349.

{280} Hatthisoṇḍikannāma nābhīmūlato hatthisoṇḍasaṇṭhānaṃ olambakaṃ katvā nivatthaṃ coḷakaitthīnaṃ nivāsanaṃ viya. Macchavāḷakannāma ekato dasantaṃ ekato pāsantaṃ olambitvā nivatthaṃ. Catukaṇṇakannāma upari dve heṭṭhato dveti evaṃ cattāro kaṇṇe dassetvā nivatthaṃ. Tālavaṇṭakannāma tālavaṇṭākārena sāṭakaṃ olambetvā nivāsanaṃ. Satavallikannāma dīghasāṭakaṃ anekakkhattuṃ obhañjitvā ovaṭṭikaṃ karontena nivatthaṃ. Vāmadakkhiṇapassesu vā nirantaraṃ valliyo dassetvā nivatthaṃ. Sace pana jānuto paṭṭhāya ekā vā dve vā valliyo paññāyanti vaṭṭati. Saṃveliyaṃ nivāsentīti mallakammakarādayo viya kacchaṃ bandhitvā nivāsenti. Evaṃ nivāsetuṃ gilānassāpi maggapaṭipannassāpi na vaṭṭati. Yaṃpi maggaṃ gacchantā ekaṃ vā dve vā koṇe ukkhipitvā antaravāsakassa upari laggenti anto vā ekaṃ kāsāvaṃ tathā nivāsetvā bahi aparaṃ nivāsenti sabbaṃ na vaṭṭati. Gilāno pana anto kāsāvassa ovaṭṭikaṃ dassetvā aparaṃpi upari nivāsetuṃ labhati. Agilānena dve nivāsentena saguṇaṃpi katvā nivāsetabbāni. Iti yañca idha paṭikkhittaṃ yañca sekhiyavaṇṇanāyaṃ taṃ sabbaṃ vajjetvā nibbikāraṃ timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetabbaṃ. So yaṅkiñci vikāraṃ karonto dukkaṭā na muccati. Na bhikkhave gihipārutaṃ pārupitabbanti evaṃ paṭikkhittaṃ gihipārupanaṃ apārupitvā ubho kaṇṇe samaṃ katvā pārupanaṃ parimaṇḍalapārupanannāma.

--------------------------------------------------------------------------------------------- page350.

Taṃ pārupitabbaṃ. Tattha yaṅkiñci setapaṭapārupanaṃ paribbājakapārutaṃ ekasāṭakapārutaṃ soṇḍapārutaṃ antepurikāpārutaṃ mahājeṭṭhakapārutaṃ kuṭippavesakapārutaṃ brāhmaṇapārutaṃ pālikārakapārutantievamādi- parimaṇḍalalakkhaṇato aññathā pārutaṃ sabbametaṃ gihipārutaṃ nāma. Tasmā yathā setapaṭā aḍḍhapālikā nigaṇṭhā pārupanti yathā ca ekacce paribbājakā uraṃ vivaritvā dvīsu aṃsakūṭesu pārupanaṃ ṭhapenti yathā ca ekasāṭakā manussā nivatthasāṭakassa ekena antena piṭṭhiṃ pārupitvā ubho kaṇṇe ubhosu aṃsakūṭesu ṭhapenti yathā ca surāsoṇḍādayo sāṭakena gīvaṃ parikkhipantā ubho ante udare vā olambanti piṭṭhiyaṃ vā khipanti yathā ca antepurikādayo akkhitārakamattaṃ dassetvā oguṇṭhikaṃ pārupanti yathā ca mahājeṭṭhakā dīghasāṭakaṃ nivāsetvā tasseva ekena antena sakalasarīraṃ pārupanti yathā ca kasakā khettakuṭiṃ pavisantā sāṭakaṃ paliveṭhetvā upakacchake pakkhipitvā tasseva ekena antena sarīraṃ pārupanti yathā ca brāhmaṇā ubhinnaṃ upakacchakānaṃ antarena sāṭakaṃ pavesetvā aṃsakūṭesu pakkhipanti yathā ca pālikārako bhikkhu ekaṃsapārupanena pārutaṃ vāmabāhuṃ vivaritvā cīvaraṃ aṃsakūṭaṃ āropeti evameva apārupitvā sabbepi ete aññe ca evarūpe pārupanadose vajjetvā nibbikāraṃ parimaṇḍalaṃ pārupitabbaṃ. Tathā apārupetvā ārāme vā antaraghare vā anādarena yaṅkiñci vikāraṃ karontassa dukkaṭaṃ.

--------------------------------------------------------------------------------------------- page351.

{281} Muṇḍavaṭṭīti yathā rañño kuhiñci gacchato parikkhārabhaṇḍavahamanussāti adhippāyo. Antarākājanti majjhe laggetvā dvīhi vahitabbabhāraṃ. {282} Acakkhussanti cakkhūnaṃ hitaṃ na hoti parihāniṃ janeti. Na chādetīti na ruccati. Aṭṭhaṅgulaparamanti manussānaṃ pamāṇaṅgulena aṭṭhaṅgulaparamaṃ. Atimandāhakanti atikhuddakaṃ. {283} Dayaṃ āḷepentīti tiṇavanādīsu aggiṃ denti. Paṭagginti paṭiaggiṃ dātuṃ. Parittanti apaharitakaraṇena vā parikkhākhaṇanena vā parittānaṃ. Ettha pana anupasampanne sati sayaṃ aggiṃ dātuṃ na labhati asati aggiṃpi dātuṃ bhūmiṃ tacchetvā tiṇānipi harituṃ parikkhaṃpi khaṇituṃ allasākhaṃ bhañjitvā aggiṃ nibbāpetuṃpi labhati. Senāsanaṃ pattaṃ vā appattaṃ vā tathā nibbāpetuṃ labhatiyeva. Udakena pana kappiyeneva labhati na itarena. {284} Sati karaṇīyeti sukkhakaṭṭhādiggahaṇakicce sati. Porisiyanti purisappamāṇaṃ. Āpadāsūti vāḷamigādayo vā disvā maggamūḷho vā disā oloketukāmo hutvā davadāhaṃ vā udakoghaṃ āgacchantaṃ vā disvā evarūpāsu āpadāsu atiuccampi rukkhaṃ ārohituṃ vaṭṭati. {285} Kalyāṇavākkaraṇāti madhurasaddā. Chandaso āropemāti vedaṃ viya sakkaṭabhāsāya vācanāmaggaṃ āropema. Sakāya niruttiyāti ettha sakā nirutti nāma sammāsambuddhena vuttappakāro

--------------------------------------------------------------------------------------------- page352.

Māgadhikavohāro. {286} Lokāyataṃ nāma sabbaṃ ucchiṭṭhaṃ sabbaṃ anucchiṭṭhaṃ seto kāko kāḷo bako iminā ca iminā ca kāraṇenāti- evamādiniratthakakāraṇapaṭisaṃyuttaṃ titthiyasatthaṃ. {288} Antarā ahosīti antarikā ahosi paṭicchannā. {289} Ābādhappaccayāti yassa ābādhassa lasuṇaṃ bhesajjaṃ tappaccayāti attho. {290} Passāvapādukanti ettha pādukā iṭṭhakāhipi silāhipi dārūhipi kātuṃ vaṭṭati. Vaccapādukāyapi. Eseva nayo. Pariveṇanti vaccakuṭiparikkhepabbhantaraṃ. {293} Yathādhammo kāretabboti dukkaṭavatthumhi dukkaṭena pācittiyavatthumhi pācittiyena kāretabbo. Paharaṇatthaṃ kataṃ paharaṇīti vuccati. Yassa kassaci āvudha- saṅkhātassetaṃ adhivacanaṃ. Taṃ ṭhapetvā aññaṃ sabbaṃ lohabhaṇḍaṃ anujānāmīti attho. Katakañca kumbhakārikañcāti ettha katakaṃ vuttameva. Kumbhakārikāti dhaniyasseva sabbamattikāmayakuṭī vuccati. Sesaṃ sabbattha uttānamevāti. Khuddakavatthukkhandhakavaṇṇanā niṭṭhitā. ---------


             The Pali Atthakatha in Roman Book 3 page 333-352. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=6814&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=6814&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=1              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]