ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {64-65} Anupajjhayakati vajjavajjam upanijjhayakena garuna virahita.
Anakappasampannati na akappena sampanna samanasaruppacara-
virahitati attho. Uparibhojaneti bhojanassa upari. Uttitthapattanti
pindaya caranakapattam. Tasmim hi manussa ucchitthasannino
tasma uttitthapattanti vuttam. Athava utthahitva
pattam upanamentiti evamettha attho datthabbo. Anujanami
bhikkhave upajjhayanti upajjhayam gahetum anujanamiti attho.
Puttacittam upatthapessatiti putto me ayanti evam gehasitapemavasena
cittam upatthapessati. Esa nayo dutiyapadepi. Sagarava
sappatissati garubhavanceva jetthakabhavanca upatthapetva.
Sabhagavuttikati sabhagajivika. Sahuti vatiadini panca padani
upajjhayabhavam sampaticchanavevacanani. Kayena vinnapetiti evam
saddhiviharikena upajjhayo me bhante hohiti tikkhattum vutte
sace upajjhayo sahutiadisu pancasu padesu yassa kassaci
padassa vasena kayena va vacaya va kayavacahi va gahito
taya upajjhayoti upajjhayagahanam vinnapeti gahito hoti
upajjhayo. Idameva hi ettha upajjhayagahanam yadidam upajjhayassa
Imesu pancasu padesu yassa kassaci padassa vacaya va savanam
kayena va atthavinnapananti. Keci pana sadhuti sampaticchanam
sandhaya vadanti. Na tam pamanam ayacanadanamattena hi gahito
hoti upajjhayo na ettha sampaticchanam angam. Saddhiviharikenapi
na kevalam imina me padena upajjhayo gahitoti natum
vattati. Ajjataggedani thero mayham bharo ahampi therassa
bharoti idampi natum vattati. {66} Tatrayam sammavattanati yam
vuttam sammavattitabbanti tatra ayam sammavattana. Kalasseva
utthaya upahana omuncitvati sacassa paccusakale cankamanatthaya
va dhotapadapariharanatthaya va patimukka upahana padagata honti
ta kalasseva utthaya apanetva. Dantakattham databbanti
mahantam majjhimam khuddakanti tini dantakatthani upanetva tato
yam tini divasani ganhati catutthadivasato patthaya tadisameva
databbam. Sace aniyamam katva yam va tam va ganhati.
Atha yadisam labhati tadisam databbam. Mukhodakam databbanti
sitanca unhanca udakam upanetva tato yam tini divasani
valanjeti catutthadivasato patthaya tadisameva mukhadhovanodakam
databbam. Sace aniyamam katva yam va tam va ganhati. Atha
yadisam labhati tadisam databbam. Sace duvidhampi valanjeti
duvidhampi upanetabbam udakam mukhadhovanatthane thapetva vaccakutito
patthaya sammajjitabbam. There vaccakutim gate parivenam
Sammajjitabbam. Evam parivenam asunnam hoti. There vaccakutito
anikkhanteyeva asanam pannapetabbam. Sarirakiccam katva agantva
tasmim nisinnassa sace yagu hotitiadina nayena vuttavattam
katabbam. Ukkalapoti kenaci kacavarena sankinno. Sace
pana anno kacavaro natthi udakaphusitaneva honti hatthenapi
pamajjitabbo. Sagunam katvati dve civarani ekato katva ta
ekato katva dvepi sanghatiyo databba. Sabbampi hi civaram
sanghatitatta sanghatiti vuccati. Tena vuttam sanghatiyo
databbati. Natidure gantabbam naccasanneti ettha sace upajjhayam
nivattitva olokentam ekena va dvihi va padavitiharehi
sampapunati ettavata natidure naccasanne gato hotiti
veditabbam. Pattapariyapannam patiggahetabbanti sace upajjhayena
bhikkhacare yaguya va bhatte va laddhe patto unho va
bhariko va hoti attano pattam tassa datva so patto
gahetabboti attho. Na upajjhayassa bhanamanassa antarantara
katha opatetabbati antaraghare va annatra va bhanamanassa
anitthite tassa vacane anna katha na samutthapetabba. Ito
patthaya ca pana yattha yattha nakarena patisedho kayirati sabbattha
dukkatapatti veditabba. Ayam hi khandhake dhammata.
Apattisamanta bhanamanoti padasodhammadutthulladivasena apattiya
asannavacam bhanamano. Nivaretabboti bhante idisam nama vattum
Vattati apatti na hotiti evam pucchantena viya varetabbo.
Varessamiti pana manam katva mahallaka ma evam bhanati na
vattabbo. Pathamataram agantvati sace asanne gamo hoti
vihare va gilano bhikkhu hoti gamato pathamataram agantabbam.
Sace dure gamo hoti upajjhayena saddhim agacchanto natthi
teneva saddhim gamato nikkhamitva civarena pattam vethetva amse
laggetva antaramaggato pathamataram agantabbam. Evam nivattantena
pathamataram agantva asanapannapanadi sabbam vattam katabbam.
Sinnam hotiti tinnam sedagahitam. Caturangulam kannam ussadetvati
kannam caturangulappamanam atirekam katva evam civaram sangharitabbam.
Kimkarana. Ma majjhe bhango ahositi samam katva sangharitassa
hi majjhe bhango hoti. Tato niccam bhijjamanam dubbalam hoti.
Tam nivaranatthametam vuttam. Tasma yatha ajjabhangatthaneyeva sve
na bhijjati tatha divase divase caturangulam ussadetva sangharitabbam.
Obhoge kayabandhanam katabbanti kayabandhanam sangharitva civarabhoge
pakkhipitva thapetabbam. Sace pindapato hotiti ettha yo
gameyeva va antaraghare va patikkamane va bhunjitva agacchati
pindam va na labhati tassa pindapato na hoti game
abhuttassa pana laddhabhikkhassa va hoti tasma sace pindapato
hotitiadi vuttam. Sacepi tassa na hoti bhunjitukamo ca
hoti udakam datva attana laddhopi pindapato upanetabbo.
Paniyena pucchitabboti bhunjamano tikkhattum paniyam bhante ahariyatuti
paniyena pucchitabbo. Sace kalo atthi upajjhaye bhutte
sayam bhunjitabbam. Sace upakkattho kalo paniyam upajjhayassa
santike thapetva sayampi bhunjitabbam. Anantarahitayati tattika-
cammakhandadisu yena kenaci anatthataya pamsusakkharamissaya bhumiya
patto na thapetabboti attho. Sace pana kalavannakata va
sudhabaddha va hoti nirajamattika va tatharupaya bhumiya thapetum
vattati. Dhotavalikayapi thapetum vattati. Pamsurajasakkharadisu na
vattati. Tatra pana pannam va adharakam va thapetva tatra
nikkhipitabbo. Parato antam orato bhoganti idam civaravamsadinam
hettha hattham pavesetva abhimukhena hatthena sanikam nikkhipanattham
vuttam. Ante pana gahetva bhogena civaravamsadinam upari nikkhipantassa
bhittiyam bhogo patihannati. Tasma tatha na katabbam.
     Cunnam sannetabbanti nahanacunnam udakena temetva pindi
katabbam. Ekamantam nikkhipitabbanti ekasmim niddhume thaneva
thapetabbam. Jantaghare parikammam nama angaramattikaunhodaka-
danadikam sabbam kiccam. Udakepi parikammanti angapaccangaghamsanadikam
sabbam kiccam. Paniyena pucchitabboti jantaghare unhasantapena
pipasa hoti tasma pucchitabbo. Sace ussahatiti sace
pahoti na kenaci gelannena abhibhuto hoti. Agilanena hi
saddhiviharikena satthivassenapi sabbam upajjhayavattam katabbam.
Anadarena akarontassa vattabhedena dukkatam. Nakarapatisamyuttesu
pana padesu gilanassapi patikkhittakiriyam karontassa dukkatameva.
Aparighamsantenati bhumiyam aparighamsantena. Kavatapitthanti kavatanca
pitthasanghatanca acchupantena. Santanakanti yankinci kitakulavaka-
makatasuttadi. Ulloka pathamam oharetabbanti ullokato pathamam
ullokam adim katva avaharitabbanti attho. Alokasandhikannabhagati
alokasandhibhaga ca kannabhaga ca. Santarabahirani
vatapanakavatakani ca gabbhassa ca cattaro kona pamajjitabbati
attho. Yatha pannattam pannapetabbanti yatha pathamam pannattam
ahosi tatheva pannapetabbam. Etadatthameva hi yathapannattam
sallakkhetva niharitva ekamantam nikkhipitabbanti purimavattam pannattam.
Sace pana pathamam ajanantena kenaci pannattam ahosi samantato
bhittim dvangulamattena va tivangulamattena va mocetva
pannapetabbam. Idam hi pannapanavattam. Sace katasarako hoti
atimahantova chinditva kotim nivattetva bandhitva pannapetabbo.
Sace kotim nivattetva bandhitum na janati na chinditabbo.
Puratthima vatapana thaketabbati puratthimaya vatapana
thaketabba. Evam sesapi vatapana thaketabba. Vupakasetabboti
annattha netabbo. Vupakasapetabboti anno bhikkhu vattabbo
theram gahetva annattha gacchahiti. Vivecetabbanti
vissajjapetabbam. Vivecapetabbanti anno vattabbo theram ditthigatam
Vissajjapehiti. Ussukkam katabbanti parivasadanattham so bhikkhu sangham
upasankamitva yacitabbo sace attana patibalo hoti attanava
databbo no ce patibalo hoti annena dapetabbo. Kinti
nukhoti kena nu kho upayena. Esa nayo sabbattha. Lahukaya va
parinameyyati ukkhepaniyam akatva tajjaniyam va niyyasam va kareyyati
attho. Tena hi upajjhayassa me ukkhepaniyakammam kattukamo
sanghoti natva ekamekam bhikkhum upasankamitva ma bhante amhakam
upajjhayassa kammam karitthati yacitabbam. Sace karontiyeva
tajjaniyam va niyyasam va ma karothati yacitabba. Sace
karontiyeva atha upajjhayo sammavattatha bhanteti yacitabbo.
Iti tam sammavattapetva patippassambhetha bhante kammanti bhikkhu
yacitabba. Samparivattakam samparivattakanti samparivattetva
samparivattetva. Na ca acchinne theve pakkamitabbanti yadi
appamattakampi rajanam galati na tava pakkamitabbam. Na
upajjhayam anapuccha ekaccassa patto databbotiadi sabbam
upajjhayassa visabhagapuggalanam kathitam. Na upajjhayam anapuccha
gamo pavisitabboti pindaya va annena va karaniyena pavisitukamena
apucchitvava pavisitabbo. Sace upajjhayo kalasseva
vutthaya duram bhikkhacaram gantukamo hoti dahara pindaya
pavisantuti vatva gantabbam. Avatva gate parivenam gantva
upajjhayam apassantena gamam pavisitum vattati. Sace gamam
Pavisantopi passati ditthatthanato patthaya apucchitumyeva vattati.
     Na susanam gantabbanti vasatthaya va dassanatthaya va gantabbam.
Na disa pakkamitabbati etatha pakkamitukamena kammam acikkhitva
yavatatiyam yacitabbo. Sace anujanati sadhu no ce
anujanati tam nissaya vasato cassa uddeso va paripuccha va
kammatthanam va na sampajjati upajjhayo balo hoti abyatto
kevalam attano santike vasapetukamataya evam gantum na deti
evarupe nivarentepi gantum vattati. Vutthanassa agametabbanti
gelannato vutthanam agametabbam na katthaci gantabbam. Sace
anno bhikkhu upatthako atthi bhesajjam pariyesitva tassa
hatthe datva bhante ayam upatthahissatiti vatva gantabbam.
                 Upajjhayavattakatha nitthita.



             The Pali Atthakatha in Roman Book 3 page 34-41. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=698&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=698&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=77              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=1514              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=1619              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=1619              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]