ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                   Senāsanakkhandhakavaṇṇanā
                       --------
     {294} senāsanakkhandhake. Apaññattaṃ hotīti ananuññātaṃ hoti.
Vihāro nāma aḍḍhayogādimuttako avasesāvāso. Aḍḍhayogoti
supaṇṇavaṅkaṃ gehaṃ. Pāsādoti dīghapāsādo. Hammiyanti
upariākāsatalapatiṭṭhitakūṭāgāro pāsādoyeva. Guhāti iṭṭhakaguhā
silāguhā dāruguhā paṃsuguhā. Āgatānāgatassa cātuddisassa
saṅghassāti āgatassa ca anāgatassa ca cātuddisassa saṅghassa.
     {295} Anumodanagāthāsu. Sītaṃ uṇhanti utuvisabhāgavasena vuttaṃ.
Sisire cāpi vuṭṭhiyoti ettha sisiroti samphusitakavāto vuccati.
Vuṭṭhiyoti ujukameghavuṭṭhiyoeva. Etāni sabbāni paṭihantīti
imināva padena yojetabbāni. Paṭihaññatīti vihārena paṭihaññati.
Leṇatthanti nilīyanatthaṃ. Sukhatthanti sītādiparissayābhāvena sukha-
vihāratthaṃ. Jhāyituñca vipassitunti idaṃ padadvayaṃ sukhatthañcāti
imināva padena yojetabbaṃ. Idaṃ hi vuttaṃ hoti sukhatthañca
vihāradānaṃ. Katamaṃ sukhatthaṃ. Jhāyituṃ vipassituñca yaṃ sukhaṃ
tadatthaṃ. Athavā parapadenapi yojetabbaṃ jhāyituṃ ca vipassituṃ ca
vihāradānaṃ. Idha jhāyissanti vipassissantīti dadato vihāradānaṃ
saṅghassa aggaṃ buddhehi vaṇṇitaṃ. Vuttañhetaṃ.
     So ca sabbadado hoti yo dadāti upassayanti
     Yasmā ca aggaṃ vaṇṇitaṃ tasmā hi paṇḍito posoti gāthā.
Vāsayettha bahussuteti ettha vihāre pariyattibahussute ca paṭivedha-
bahussute ca vāseyya. Tesaṃ annañcāti yaṃ tesaṃ anucchavikaṃ
annañca pānañca vatthañca mañcapīṭhādīni senāsanāni ca taṃ
sabbaṃ tesu ujubhūtesu akuṭilacittesu. Dadeyyāti nidaheyya.
Tañca kho vippasannena cetasā na cittappasādaṃ virādhetvā.
Evaṃ vippasannacittassa hi te tassa dhammaṃ desenti .pe.
Parinibbāti anāsavoti. {296} Āviñchanachiddaṃ āviñchanarajjunti ettha
rajju nāma sacepi dīpinaṅguṭṭhena katā hoti vaṭṭatiyeva.
Na kāci na vaṭṭati.
     Tīṇi tāḷānīti tisso kuñcikāyo. Yantakaṃ sūcikanti ettha
yaṃ yaṃ jānāti tantaṃ yantakaṃ tassa vivaraṇaṃ sūcikañca kātuṃ vaṭṭati.
     Vedikāvātapānannāma cetiyavedikāsadisaṃ. Jālavātapānannāma
jālakabandhaṃ. Salākavātapānannāma thambhakavātapānaṃ. Cakkalikanti
ettha colakapādapuñchanaṃ bandhituṃ anujānāmīti attho.
Vātapānabhisikanti vātapānappamāṇena bhisiṃ katvā bandhituṃ anujānāmīti
attho. Miḍhinti pīṭhaphalakaṃ. Vidalamañcanti veṭṭhamañcaṃ 1- veḷuvilīvehi
vā vītaṃ.
     {297} Āsandikoti caturassapīṭhaṃ vuccati. Uccakaṃpi āsandikanti
vacanato ekato bhāgena dīghapīṭhameva hi aṭṭhaṅgulapādakaṃ vaṭṭati
caturassāsandiko pana pamāṇātikkantopi vaṭṭatīti veditabbo.
@Footnote: 1. vettamañcanti bhaveyya.
Sattaṅgo nāma tīsu disāsu apassayaṃ katvā katamañco. Ayaṃpi
pamāṇātikkantopi vaṭṭati. Bhaddapīṭhanti sabbavettamayaṃ pīṭhaṃ
vuccati. Pīṭhakāti pilotikabaddhaṃ pīṭhameva. Eḷakapādakapīṭhannāma
dārupaṭikāya uparipāde ṭhapetvā bhojanaphalakaṃ viya katapīṭhaṃ vuccati.
Āmalakavaṇṭikapīṭhannāma āmalakākārena yojitaṃ bahupādakapīṭhaṃ.
Imāni tāva pāliyaṃ āgatapīṭhāni dārumayaṃ pana sabbaṃpi pīṭhaṃ
vaṭṭatīti ayamettha vinicchayo. Kocchanti usiramayaṃ vā muñjamayaṃ
vā pabbajamayaṃ vā.
     Aṭṭhaṅgulaparamaṃ mañcapaṭipādakanti ettha manussānaṃ
pamāṇaṅgulameva aṭṭhaṅgulaṃ.
     Cimilikā nāma parikammakatāya bhūmiyā chavisaṃrakkhanatthāya attharaṇaṃ
vuccati. Rukkhatūlanti simbalīrukkhādīnaṃ yesaṃ kesañci rukkhānaṃ
tūlaṃ. Latātūlanti khīravallīādīnaṃ yāsaṃ kāsañci vallīnaṃ tūlaṃ.
Poṭakītūlanti eratiṇādīnaṃ yesaṃkesañci tiṇajātikānaṃ antamaso
ucchunalādīnaṃpi tūlaṃ. Etehi tīhi sabbabhūtagāmā saṅgahitā
honti. Rukkhavallītiṇajātiyo hi muñcitvā añño bhūtagāmo
nāma natthi. Tasmā yassa kassaci bhūtagāmassa tūlaṃ bimbohane
vaṭṭati. Bhisiṃ pana pāpuṇitvā sabbaṃpetaṃ akappiyatūlanti vuccati.
Na kevalañca bimbohane etaṃ tūlameva. Haṃsamorādīnaṃ sabbasakuṇānaṃ
sīhādīnaṃ sabbacatuppadānañca lomaṃpi vaṭṭati. Piyaṅgupupphabakula-
pupphādīnaṃ pana yaṅkiñci pupphaṃ na vaṭṭati. Tamālapattameva
Suddhameva na vaṭṭati. Missakaṃ pana vaṭṭati. Bhisīnaṃ anuññātaṃ
pañcavidhaṃ uṇṇāditūlaṃpi vaṭṭati.
     Aḍḍhakāyikānīti upaḍḍhakāyappamāṇāni yesu kaṭito paṭṭhāya
yāva sīsaṃ upadahanti. Sīsappamāṇannāma yassa vitthārato tīsu
kaṇṇesu ekaṃ ṭhapetvā dvinnaṃ kaṇṇānaṃ antaraṃ miniyamānaṃ
vidatthi ceva caturaṅgulañca hoti majjhaṭṭhānaṃ muṭṭhiratanaṃ hoti.
Dīghato pana diyaḍḍharatanaṃ vā dviratanaṃ vāti kurundiyaṃ vuttaṃ.
Ayaṃ sīsappamāṇassa ukkaṭṭhaparicchedo. Ito uddhaṃ na vaṭṭati.
Heṭṭhā vaṭṭati. Agilānassa sīsupadhānañca pādupadhānañcāti
dvayameva vaṭṭati. Gilānassa bimbohanāni santharitvā upari
paccattharaṇaṃ datvā nipajjituṃ vaṭṭati. Yāni pana bhisīnaṃ
anuññātāni pañca kappiyatūlāni tehi bimbohanaṃ mahantaṃpi
vaṭṭatīti pussadevatthero āha. Vinayadharaupatissatthero pana
bimbohanaṃ karissāmīti kappiyatūlaṃ vā akappiyatūlaṃ vā pakkhipitvā
karontassa pamāṇameva vaṭṭatīti āha.
     Pañca bhisiyoti pañcahi uṇṇādīhi pūritabhisiyo. Tūlagaṇanāya
hi etāsaṃ gaṇanāva vuttā. Tattha uṇṇagahaṇena na kevalaṃ
eḷakalomameva gahitaṃ ṭhapetvā pana manussalomaṃ yaṅkiñci kappiyā-
kappiyamaṃsajātīnaṃ pakkhicatuppadānaṃ lomaṃ sabbaṃ idha uṇṇagahaṇeneva
gahitaṃ. Tasmā channaṃ cīvarānaṃ channaṃ anulomacīvarānañca aññatarena
bhisīchaviṃ katvā taṃ sabbaṃ pakkhipitvā bhisiṃ kātuṃ vaṭṭati.
Eḷakalomāni pana apakkhipitvā kambalameva catugguṇaṃ vā pañcaguṇaṃ
vā pakkhipitvā katāpi uṇṇabhisīsaṅkhyameva gacchati. Coḷabhisīādīsu
yaṅkiñci navacoḷaṃ vā purāṇacoḷaṃ vā saṃharitvā vā anto pakkhipitvā
vā katā coḷabhisī. Yaṅkiñci vākaṃ pakkhipitvā katā vākabhisī.
Yaṅkiñci tiṇaṃ pakkhipitvā katā tiṇabhisī. Aññatra suddhatamālapattā
yaṅkiñci paṇṇaṃ pakkhipitvā katā paṇṇabhisīti veditabbā.
Tamālapattaṃ pana aññehi missameva vaṭṭati. Suddhaṃ na vaṭṭati.
Bhisiyā pamāṇaniyamo natthi. Mañcabhisī pīṭhabhisī bhummattharaṇabhisī
caṅkamanabhisī pādapuñchanabhisīti etāsaṃ anurūpato sallakkhetvā attano
rucivasena pamāṇaṃ kātabbaṃ. Yaṃ panetaṃ uṇṇādi pañcavidhaṃ tūlaṃ
bhisiyaṃ vaṭṭati taṃ masurakepi vaṭṭatīti kurundiyaṃ vuttaṃ. Etena
masurakaṃ paribhuñjituṃ vaṭṭatīti siddhaṃ hoti.
     Mañcabhisiṃ pīṭhe saṃgharantīti pīṭhe attharanti. Attharaṇatthāya
harantītipi yujjati. Ullokaṃ akaritvāti heṭṭhā cimilikaṃ adatvā.
Phositunti rajanena vā haliddāya vā upari phusitāni dātuṃ.
Bhittikammanti bhisīchaviyā uparibhittikammaṃ. Hatthabhittinti pañcaṅgulabhittiṃ.
     {298} Ikkāsanti rukkhaniyāsaṃ vā silesaṃ vā. Piṭṭhamaddanti
piṭṭhakhaliṃ. Kuṇḍakamattikanti kuṇḍakamissakamattikaṃ. Sāsapakuṭanti
sāsapapiṭṭhaṃ. Sitthatelakanti vilinamadhusitthakaṃ. Accussannaṃ hotīti
vinduṃ hutvā tiṭṭhati. Paccuddharitunti puñchituṃ.
     Laṇḍamattikanti gaṇḍuppādagūthamattikaṃ. Kasāvanti
Āmalakaharitakānaṃ kasāvaṃ.
     {299} Na bhikkhave paṭibhāṇacittanti ettha na kevalaṃ itthīpurisarūpameva
tiracchānarūpaṃ antamaso gaṇḍuppādarūpaṃpi bhikkhuno sayaṃ kātuṃ vā
karohīti vattuṃ vā na vaṭṭati. Upāsaka dvārapālaṃ karohīti
vattuṃpi na labhati. Jātakappakaraṇaasadisadānādīni pana pasādanīyāni
nibbidāpaṭisaṃyuttāni vā vatthūni parehi kārāpetuṃ labhati.
Mālākammādīni sayaṃpi kātuṃ labhati.
     {300} Āḷakamandāti ekaṅgaṇā manussābhikiṇṇā.
     Tayo gabbheti ettha sivikāgabbhoti caturassagabbho. Nāḷikā-
gabbhoti vitthārato dviguṇatiguṇāyāmo dīghagabbho. Hammiyagabbhoti
ākāsatale kūṭāgāragabbho muṇḍacchadanagabbho vā.
     Kulaṅkapādakanti rukkhaṃ vijjhitvā tattha khāṇuke ākoṭṭetvā
kataṃ asaṃhārimaṃ bhittipādaṃ jiṇṇakūṭapādassa upatthambhanatthaṃ bhūmiyaṃ
patiṭṭhapetuṃ anujānāmīti attho. Parittāṇakiṭikanti vassa-
parittāṇatthaṃ kiṭikaṃ. Uddhāsudhanti vacchagomayena ca chārikāya ca
saddhiṃ madditamattikaṃ.
     Ālindaṃ nāma pamukhaṃ vuccati. Paghanannāma yaṃ nikkhamantā ca
pavisantā ca pādehi hananti tassa vihāradvāre ubhato kuḍḍaṃ
nīharitvā katapadesassetaṃ adhivacanaṃ. Paghānantipi vuccati. Pakuddanti
majjhe gabbhassa samantā pariyāgāro vuccati. Pakuṭṭantipi
pāṭho. Osārakinti anālindake vihāre vaṃsaṃ datvā tato
Daṇḍake osāretvā kataṃ chadanapamukhaṃ. Saṃsaraṇakiṭiko nāma
cakkalayutto kiṭiko.
     {301} Pānīyabhājananti pivantānaṃ pānīyadānabhājanaṃ. Uḷuṅko ca
thālakañca pānīyasaṅkhassa anulomāni.
     {303} Apesīti dīghadārumhi khāṇuke pavesetvā kaṇṭakasākhāhi
vinaddhitvā 1- katadvāratthakanakaṃ. Palighoti gāmadvāresu viya
cakkayuttadvāratthakanakaṃ.



             The Pali Atthakatha in Roman Book 3 page 353-359. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=7229              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=7229              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=-96              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=2372              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=2655              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=2655              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]