ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page353.

Senāsanakkhandhakavaṇṇanā -------- {294} senāsanakkhandhake. Apaññattaṃ hotīti ananuññātaṃ hoti. Vihāro nāma aḍḍhayogādimuttako avasesāvāso. Aḍḍhayogoti supaṇṇavaṅkaṃ gehaṃ. Pāsādoti dīghapāsādo. Hammiyanti upariākāsatalapatiṭṭhitakūṭāgāro pāsādoyeva. Guhāti iṭṭhakaguhā silāguhā dāruguhā paṃsuguhā. Āgatānāgatassa cātuddisassa saṅghassāti āgatassa ca anāgatassa ca cātuddisassa saṅghassa. {295} Anumodanagāthāsu. Sītaṃ uṇhanti utuvisabhāgavasena vuttaṃ. Sisire cāpi vuṭṭhiyoti ettha sisiroti samphusitakavāto vuccati. Vuṭṭhiyoti ujukameghavuṭṭhiyoeva. Etāni sabbāni paṭihantīti imināva padena yojetabbāni. Paṭihaññatīti vihārena paṭihaññati. Leṇatthanti nilīyanatthaṃ. Sukhatthanti sītādiparissayābhāvena sukha- vihāratthaṃ. Jhāyituñca vipassitunti idaṃ padadvayaṃ sukhatthañcāti imināva padena yojetabbaṃ. Idaṃ hi vuttaṃ hoti sukhatthañca vihāradānaṃ. Katamaṃ sukhatthaṃ. Jhāyituṃ vipassituñca yaṃ sukhaṃ tadatthaṃ. Athavā parapadenapi yojetabbaṃ jhāyituṃ ca vipassituṃ ca vihāradānaṃ. Idha jhāyissanti vipassissantīti dadato vihāradānaṃ saṅghassa aggaṃ buddhehi vaṇṇitaṃ. Vuttañhetaṃ. So ca sabbadado hoti yo dadāti upassayanti

--------------------------------------------------------------------------------------------- page354.

Yasmā ca aggaṃ vaṇṇitaṃ tasmā hi paṇḍito posoti gāthā. Vāsayettha bahussuteti ettha vihāre pariyattibahussute ca paṭivedha- bahussute ca vāseyya. Tesaṃ annañcāti yaṃ tesaṃ anucchavikaṃ annañca pānañca vatthañca mañcapīṭhādīni senāsanāni ca taṃ sabbaṃ tesu ujubhūtesu akuṭilacittesu. Dadeyyāti nidaheyya. Tañca kho vippasannena cetasā na cittappasādaṃ virādhetvā. Evaṃ vippasannacittassa hi te tassa dhammaṃ desenti .pe. Parinibbāti anāsavoti. {296} Āviñchanachiddaṃ āviñchanarajjunti ettha rajju nāma sacepi dīpinaṅguṭṭhena katā hoti vaṭṭatiyeva. Na kāci na vaṭṭati. Tīṇi tāḷānīti tisso kuñcikāyo. Yantakaṃ sūcikanti ettha yaṃ yaṃ jānāti tantaṃ yantakaṃ tassa vivaraṇaṃ sūcikañca kātuṃ vaṭṭati. Vedikāvātapānannāma cetiyavedikāsadisaṃ. Jālavātapānannāma jālakabandhaṃ. Salākavātapānannāma thambhakavātapānaṃ. Cakkalikanti ettha colakapādapuñchanaṃ bandhituṃ anujānāmīti attho. Vātapānabhisikanti vātapānappamāṇena bhisiṃ katvā bandhituṃ anujānāmīti attho. Miḍhinti pīṭhaphalakaṃ. Vidalamañcanti veṭṭhamañcaṃ 1- veḷuvilīvehi vā vītaṃ. {297} Āsandikoti caturassapīṭhaṃ vuccati. Uccakaṃpi āsandikanti vacanato ekato bhāgena dīghapīṭhameva hi aṭṭhaṅgulapādakaṃ vaṭṭati caturassāsandiko pana pamāṇātikkantopi vaṭṭatīti veditabbo. @Footnote: 1. vettamañcanti bhaveyya.

--------------------------------------------------------------------------------------------- page355.

Sattaṅgo nāma tīsu disāsu apassayaṃ katvā katamañco. Ayaṃpi pamāṇātikkantopi vaṭṭati. Bhaddapīṭhanti sabbavettamayaṃ pīṭhaṃ vuccati. Pīṭhakāti pilotikabaddhaṃ pīṭhameva. Eḷakapādakapīṭhannāma dārupaṭikāya uparipāde ṭhapetvā bhojanaphalakaṃ viya katapīṭhaṃ vuccati. Āmalakavaṇṭikapīṭhannāma āmalakākārena yojitaṃ bahupādakapīṭhaṃ. Imāni tāva pāliyaṃ āgatapīṭhāni dārumayaṃ pana sabbaṃpi pīṭhaṃ vaṭṭatīti ayamettha vinicchayo. Kocchanti usiramayaṃ vā muñjamayaṃ vā pabbajamayaṃ vā. Aṭṭhaṅgulaparamaṃ mañcapaṭipādakanti ettha manussānaṃ pamāṇaṅgulameva aṭṭhaṅgulaṃ. Cimilikā nāma parikammakatāya bhūmiyā chavisaṃrakkhanatthāya attharaṇaṃ vuccati. Rukkhatūlanti simbalīrukkhādīnaṃ yesaṃ kesañci rukkhānaṃ tūlaṃ. Latātūlanti khīravallīādīnaṃ yāsaṃ kāsañci vallīnaṃ tūlaṃ. Poṭakītūlanti eratiṇādīnaṃ yesaṃkesañci tiṇajātikānaṃ antamaso ucchunalādīnaṃpi tūlaṃ. Etehi tīhi sabbabhūtagāmā saṅgahitā honti. Rukkhavallītiṇajātiyo hi muñcitvā añño bhūtagāmo nāma natthi. Tasmā yassa kassaci bhūtagāmassa tūlaṃ bimbohane vaṭṭati. Bhisiṃ pana pāpuṇitvā sabbaṃpetaṃ akappiyatūlanti vuccati. Na kevalañca bimbohane etaṃ tūlameva. Haṃsamorādīnaṃ sabbasakuṇānaṃ sīhādīnaṃ sabbacatuppadānañca lomaṃpi vaṭṭati. Piyaṅgupupphabakula- pupphādīnaṃ pana yaṅkiñci pupphaṃ na vaṭṭati. Tamālapattameva

--------------------------------------------------------------------------------------------- page356.

Suddhameva na vaṭṭati. Missakaṃ pana vaṭṭati. Bhisīnaṃ anuññātaṃ pañcavidhaṃ uṇṇāditūlaṃpi vaṭṭati. Aḍḍhakāyikānīti upaḍḍhakāyappamāṇāni yesu kaṭito paṭṭhāya yāva sīsaṃ upadahanti. Sīsappamāṇannāma yassa vitthārato tīsu kaṇṇesu ekaṃ ṭhapetvā dvinnaṃ kaṇṇānaṃ antaraṃ miniyamānaṃ vidatthi ceva caturaṅgulañca hoti majjhaṭṭhānaṃ muṭṭhiratanaṃ hoti. Dīghato pana diyaḍḍharatanaṃ vā dviratanaṃ vāti kurundiyaṃ vuttaṃ. Ayaṃ sīsappamāṇassa ukkaṭṭhaparicchedo. Ito uddhaṃ na vaṭṭati. Heṭṭhā vaṭṭati. Agilānassa sīsupadhānañca pādupadhānañcāti dvayameva vaṭṭati. Gilānassa bimbohanāni santharitvā upari paccattharaṇaṃ datvā nipajjituṃ vaṭṭati. Yāni pana bhisīnaṃ anuññātāni pañca kappiyatūlāni tehi bimbohanaṃ mahantaṃpi vaṭṭatīti pussadevatthero āha. Vinayadharaupatissatthero pana bimbohanaṃ karissāmīti kappiyatūlaṃ vā akappiyatūlaṃ vā pakkhipitvā karontassa pamāṇameva vaṭṭatīti āha. Pañca bhisiyoti pañcahi uṇṇādīhi pūritabhisiyo. Tūlagaṇanāya hi etāsaṃ gaṇanāva vuttā. Tattha uṇṇagahaṇena na kevalaṃ eḷakalomameva gahitaṃ ṭhapetvā pana manussalomaṃ yaṅkiñci kappiyā- kappiyamaṃsajātīnaṃ pakkhicatuppadānaṃ lomaṃ sabbaṃ idha uṇṇagahaṇeneva gahitaṃ. Tasmā channaṃ cīvarānaṃ channaṃ anulomacīvarānañca aññatarena bhisīchaviṃ katvā taṃ sabbaṃ pakkhipitvā bhisiṃ kātuṃ vaṭṭati.

--------------------------------------------------------------------------------------------- page357.

Eḷakalomāni pana apakkhipitvā kambalameva catugguṇaṃ vā pañcaguṇaṃ vā pakkhipitvā katāpi uṇṇabhisīsaṅkhyameva gacchati. Coḷabhisīādīsu yaṅkiñci navacoḷaṃ vā purāṇacoḷaṃ vā saṃharitvā vā anto pakkhipitvā vā katā coḷabhisī. Yaṅkiñci vākaṃ pakkhipitvā katā vākabhisī. Yaṅkiñci tiṇaṃ pakkhipitvā katā tiṇabhisī. Aññatra suddhatamālapattā yaṅkiñci paṇṇaṃ pakkhipitvā katā paṇṇabhisīti veditabbā. Tamālapattaṃ pana aññehi missameva vaṭṭati. Suddhaṃ na vaṭṭati. Bhisiyā pamāṇaniyamo natthi. Mañcabhisī pīṭhabhisī bhummattharaṇabhisī caṅkamanabhisī pādapuñchanabhisīti etāsaṃ anurūpato sallakkhetvā attano rucivasena pamāṇaṃ kātabbaṃ. Yaṃ panetaṃ uṇṇādi pañcavidhaṃ tūlaṃ bhisiyaṃ vaṭṭati taṃ masurakepi vaṭṭatīti kurundiyaṃ vuttaṃ. Etena masurakaṃ paribhuñjituṃ vaṭṭatīti siddhaṃ hoti. Mañcabhisiṃ pīṭhe saṃgharantīti pīṭhe attharanti. Attharaṇatthāya harantītipi yujjati. Ullokaṃ akaritvāti heṭṭhā cimilikaṃ adatvā. Phositunti rajanena vā haliddāya vā upari phusitāni dātuṃ. Bhittikammanti bhisīchaviyā uparibhittikammaṃ. Hatthabhittinti pañcaṅgulabhittiṃ. {298} Ikkāsanti rukkhaniyāsaṃ vā silesaṃ vā. Piṭṭhamaddanti piṭṭhakhaliṃ. Kuṇḍakamattikanti kuṇḍakamissakamattikaṃ. Sāsapakuṭanti sāsapapiṭṭhaṃ. Sitthatelakanti vilinamadhusitthakaṃ. Accussannaṃ hotīti vinduṃ hutvā tiṭṭhati. Paccuddharitunti puñchituṃ. Laṇḍamattikanti gaṇḍuppādagūthamattikaṃ. Kasāvanti

--------------------------------------------------------------------------------------------- page358.

Āmalakaharitakānaṃ kasāvaṃ. {299} Na bhikkhave paṭibhāṇacittanti ettha na kevalaṃ itthīpurisarūpameva tiracchānarūpaṃ antamaso gaṇḍuppādarūpaṃpi bhikkhuno sayaṃ kātuṃ vā karohīti vattuṃ vā na vaṭṭati. Upāsaka dvārapālaṃ karohīti vattuṃpi na labhati. Jātakappakaraṇaasadisadānādīni pana pasādanīyāni nibbidāpaṭisaṃyuttāni vā vatthūni parehi kārāpetuṃ labhati. Mālākammādīni sayaṃpi kātuṃ labhati. {300} Āḷakamandāti ekaṅgaṇā manussābhikiṇṇā. Tayo gabbheti ettha sivikāgabbhoti caturassagabbho. Nāḷikā- gabbhoti vitthārato dviguṇatiguṇāyāmo dīghagabbho. Hammiyagabbhoti ākāsatale kūṭāgāragabbho muṇḍacchadanagabbho vā. Kulaṅkapādakanti rukkhaṃ vijjhitvā tattha khāṇuke ākoṭṭetvā kataṃ asaṃhārimaṃ bhittipādaṃ jiṇṇakūṭapādassa upatthambhanatthaṃ bhūmiyaṃ patiṭṭhapetuṃ anujānāmīti attho. Parittāṇakiṭikanti vassa- parittāṇatthaṃ kiṭikaṃ. Uddhāsudhanti vacchagomayena ca chārikāya ca saddhiṃ madditamattikaṃ. Ālindaṃ nāma pamukhaṃ vuccati. Paghanannāma yaṃ nikkhamantā ca pavisantā ca pādehi hananti tassa vihāradvāre ubhato kuḍḍaṃ nīharitvā katapadesassetaṃ adhivacanaṃ. Paghānantipi vuccati. Pakuddanti majjhe gabbhassa samantā pariyāgāro vuccati. Pakuṭṭantipi pāṭho. Osārakinti anālindake vihāre vaṃsaṃ datvā tato

--------------------------------------------------------------------------------------------- page359.

Daṇḍake osāretvā kataṃ chadanapamukhaṃ. Saṃsaraṇakiṭiko nāma cakkalayutto kiṭiko. {301} Pānīyabhājananti pivantānaṃ pānīyadānabhājanaṃ. Uḷuṅko ca thālakañca pānīyasaṅkhassa anulomāni. {303} Apesīti dīghadārumhi khāṇuke pavesetvā kaṇṭakasākhāhi vinaddhitvā 1- katadvāratthakanakaṃ. Palighoti gāmadvāresu viya cakkayuttadvāratthakanakaṃ.


             The Pali Atthakatha in Roman Book 3 page 353-359. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=7229&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=7229&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=-96              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=2372              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=2655              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=2655              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]