ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {305} Assatarīhi yuttā rathāti assatarīrathā. Āmuttamaṇikuṇḍalāti
āmuttamaṇikuṇḍalāni. Parinibbutoti kilesūpadhikhandhūpadhīnaṃ abhāvena
sītibhūto nirūpadhīti vuccati. Sabbā āsattiyo chetvāti rūpādīsu
vā visayesu sabbabhavesu vā patthanāyo chinditvā. Vineyya
hadaye daranti citte kilesadarathaṃ vinetvā. Veyyāyikanti vayakaraṇaṃ
vuccati. {307} Ādeyyavācoti tassa vacanaṃ bahujanehi ādātabbaṃ
sotabbaṃ maññetīti attho. Ārāme akaṃsūti ye sadhanā te
attano dhanena akaṃsu ye mandadhanā ceva adhanā ca tesaṃ dhanaṃ
adāsi. Iti so satasahassakahāpaṇe satasahassagghanikañca bhaṇḍaṃ
datvā pañcacattāḷīsayojanikesu addhānesu yojane yojane
vihārapatiṭṭhānaṃ katvā sāvatthiṃ agamāsi. Koṭisantharaṃ santharāpesīti
kahāpaṇakoṭiyā koṭiṃ paṭipādetvā santharitvā ye tattha rukkhā vā
pokkharaṇiyo vā tesaṃ parikkhepappamāṇaṃ gahetvā aññatarasmiṃ
@Footnote: 1. vinandhitvā.
Ṭhāne santharetvā adāsi. Evamassa aṭṭhārasakoṭikaṃ ekaṃ nidhānaṃ
parikkhayaṃ agamāsi. Kumārassa etadahosīti gahapatino evaṃ bahudhanaṃ
cajantassāpi mukhassa vippasannākāraṃ disvā etaṃ ahosi.
Koṭṭhakaṃ māpesīti sattabhūmikaṃ dvārakoṭṭhakapāsādaṃ māpesi.
     Athakho anāthapiṇḍiko gahapati jetavane vihāre kārāpesi.
.pe. Maṇḍape kārāpesīti aparāhipi aṭṭhārasahi koṭīhi
ete vihārādayo kārāpesi aṭṭhakarīsappamāṇāya bhūmiyā.
Vipassissa hi bhagavato punabbasumitto gahapati yojanappamāṇaṃ bhūmiṃ
suvaṇṇiṭṭhakasantharena ca kīṇitvā vihāraṃ kārāpesi. Sikhissa
sirivaḍḍho gahapati tigāvutappamāṇaṃ suvaṇṇayaṭṭhisantharena. Vessabhussa
sotthijo gahapati aḍḍhayojanappamāṇaṃ suvaṇṇaphālasantharena.
Kakusandhassa accuto gahapati gāvutappamāṇaṃ suvaṇṇahatthipadasantharena.
Konāgamanassa uggo gahapati aḍḍhagāvutappamāṇaṃ suvaṇṇiṭṭhaka-
santharena. Kassapassa sumaṅgalo gahapati vīsatiusabhappamāṇaṃ
suvaṇṇakacchapasantharena. Amhākaṃ bhagavato sudatto gahapati
aṭṭhakarīsappamāṇaṃ bhūmiṃ kahāpaṇasantharena kīṇitvā vihāraṃ kārāpesīti.
Evaṃ anupubbena parihāyanti sampattiyoti alameva sabbasampattīsu
virajjituṃ alaṃ vimuccitunti.



             The Pali Atthakatha in Roman Book 3 page 359-360. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=7362              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=7362              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=102              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=2933              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3096              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3096              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]