ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {316} Vippakatabhojaneti antaraghare vā vihāre vā araññe vā
yattha katthaci bhuñjamāno bhikkhu aniṭṭhite bhojane na vuṭṭhāpetabbo.
Antaraghare pacchā āgatena bhikkhaṃ gahetvā sabhāgaṭṭhānaṃ gantabbaṃ.
Sace manussā vā bhikkhū vā pavisathāti vadanti mayi pavisante
bhikkhū uṭṭhahissantīti vattabbaṃ. Ettha bhante āsanaṃ atthīti
vuttena pavisitabbaṃ. Sace koci kiñci na vadati āsanasālāya
gantvā atisamīpaṃ āgantvā sabhāgaṭṭhāne ṭhātabbaṃ okāse
kate pavisathāti vuttena pavisitabbaṃ. Sace pana yaṃ āsanaṃ tassa
pāpuṇāti tattha abhuñjanto bhikkhu nisinno hoti taṃ uṭṭhāpetuṃ
vaṭṭati. Yāgukhajjakādīsu pana yaṅkiñci pivitvā vā khāditvā vā
yāva añño āgacchati tāva nisinnaṃ rittahatthampi uṭṭhāpetuṃ
na vaṭṭati vippakatabhojanoyeva hi so hoti. Sace vuṭṭhāpetīti
sace sañcicca āpattiṃ atikkamitvāpi vuṭṭhāpetiyeva. Pavārito ca

--------------------------------------------------------------------------------------------- page362.

Hotīti yaṃ so vuṭṭhāpeti ayañce bhikkhu pavārito hoti tena vattabbo gaccha udakaṃ āharāti. Vuḍḍhataraṃ hi bhikkhuṃ āṇāpetuṃ idamevaekaṭṭhānanti. Sace so udakaṃpi na āharati tato yaṃ navakatarena kattabbaṃ taṃ dassento sādhukaṃ sitthāni gilitvātiādimāha. Gilānassa paṭirūpaṃ seyyanti ettha yo kāsagaṇḍasāti- sārādīhi gilāno hoti kheḷamallakavaccakapālādīni ṭhapetabbāni honti. Kuṭṭhī vā hoti senāsanaṃ dūseti evarūpassa heṭṭhā pāsādamaṇḍapasālādīsu aññataraṃ ekamantaṃ senāsanaṃ dātabbaṃ. Yasmiṃ vasante senāsanaṃ na dūseti tassa varaseyyāpi dātabbāva. Yopi sinehapānavirecananatthukammādīsu yaṅkiñci bhesajjaṃ karoti sabbo so gilānoyeva. Tassāpi sallakkhetvā paṭirūpaṃ senāsanaṃ dātabbaṃ. Lesakappenāti appakena sīsābādhādimattena.


             The Pali Atthakatha in Roman Book 3 page 361-362. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=7404&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=7404&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=109              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3032              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3196              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3196              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]