ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     Bhikkhū gaṇetvāti ettakā nāma bhikkhūti vihāre bhikkhūnaṃ
paricchedaṃ ñatvā. {318} Seyyāti mañcaṭṭhānāni vuccanti. Seyyaggenāti
seyyaparicchedena. Vassūpanāyikadivase kālaṃ ghosetvā ekaṃ
mañcaṭṭhānaṃ ekassa bhikkhuno gāhetuṃ anujānāmīti attho.
Seyyaggena gāhentāti seyyaparicchedena gāhiyamānā. Seyyā
ussādiyiṃsūti evaṃ mañcaṭṭhānāni atirekāni ahesuṃ. Vihāraggādīsūpi
eseva nayo. Sopacāragabbho adhippeto. Anubhāganti puna
Aparaṃpi bhāgaṃ dātuṃ atimandesu hi bhikkhūsu ekekassa bhikkhuno
dve tīṇi pariveṇāni dātabbāni. Na akāmā dātabboti
na anicchāya dātabbo. Vassūpanāyikadivase gahite anubhāge
pacchā āgatānaṃ na attano aruciyā so anubhāgo dātabbo.
Sace pana na yena gahito so attano ruciyā taṃ anubhāgaṃ vā
paṭhamabhāgaṃ vā deti vaṭṭati.
     Nissīme ṭhitassāti upacārasīmato bahiṭṭhitassa. Anto
upacārasīmāya pana dūre ṭhitassāpi labbhatiyeva.
     Senāsanaṃ gahetvāti vassūpanāyikadivase gahetvā. Sabbakālaṃ
paṭibāhantīti catumāsaccayena utukālepi paṭibāhanti.
     Tīsu senāsanagāhesu purimako ca pacchimako cāti ime dve
thāvarā. Antarāmuttake ayaṃ vinicchayo. Ekasmiṃ vihāre
mahālābhasenāsanaṃ hoti. Senāsanasāmikā vassūpagataṃ bhikkhuṃ
sabbapaccayehi sakkaccaṃ upaṭṭhahitvā pavāretvā gamanakāle bahuṃ
samaṇaparikkhāraṃ denti. Mahātherā dūratopi āgantvā vassūpanāyika-
divase taṃ gahetvā phāsuṃ vasitvā vutthavassā lābhaṃ gaṇhitvā
pakkamanti. Āvāsikā mayaṃ etthuppannaṃ lābhaṃ na labhāma niccaṃ
āgantukamahātherāva labhanti teyeva naṃ āgantvā paṭijaggissantīti
palujjantampi na olokenti. Bhagavā tassa paṭijagganatthaṃ
aparajjugatāya mahāpavāraṇāya āyatiṃ vassāvāsatthāya antarāmuttako
gāhetabboti āha. Taṃ gāhentena saṅghatthero vattabbo bhante
Antarāmuttakaṃ senāsanaṃ gaṇhathāti. Sace gaṇhāti dātabbaṃ
no ce eteneva upāyena anutheraṃ ādiṃ katvā yo gaṇhāti
tassa antamaso sāmaṇerassāpi dātabbaṃ. Tenapi taṃ senāsanaṃ
aṭṭhamāse paṭijaggitabbaṃ. Chadanabhittibhūmīsu yaṅkiñci khaṇḍaṃ vā
phullaṃ vā hoti. Sabbaṃ paṭisaṅkharitabbaṃ. Uddesaparipucchādīhi
divasaṃ khepetvā rattiṃ tattha vasituṃpi vaṭṭati. Rattiṃ pariveṇe
vasitvā tattha divasaṃ khepetuṃ vaṭṭati. Rattindivaṃ tattheva vasituṃpi
vaṭṭati. Utukāle āgatānaṃ vuḍḍhānaṃ na paṭibāhitabbaṃ.
Vassūpanāyikadivase pana sampatte saṅghatthero mayhaṃ idaṃ senāsanaṃ
dethāti vadati. Na labbhati. Bhante idaṃ antarāmuttakaṃ gahetvā
aṭṭhamāse ekena bhikkhunā paṭijaggitanti vatvā na dātabbaṃ.
Aṭṭhamāse paṭijaggitabhikkhusseva gahitaṃ hoti. Yasmiṃ pana senāsane
ekasaṃvacchare dvikkhattuṃ paccaye denti taṃ chamāsaccayena
chamāsaccayena antarāmuttakaṃ na gāhetabbaṃ. Yasmiṃ vā tikkhattuṃ denti
taṃ catumāsaccayena catumāsaccayena. Yasmiṃ vā catukkhattuṃ denti
taṃ temāsaccayena temāsaccayena antarāmuttakaṃ na gāhetabbaṃ.
Paccayeneva hi taṃ paṭijagganaṃ labhissati. Yasmiṃ pana ekasaṃvacchare
sakiṃdeva bahū paccaye denti etaṃ antarāmuttakaṃ gāhetabbanti.
Ayantāva antovasse vassūpanāyikadivasena pāliyaṃ āgatasenāsana-
gāhakakathā. Ayaṃ pana senāsanagāho nāma duvidho hoti utukāle ca
vassāvāse ca.
     Tattha utukāle tāva keci āgantukā bhikkhū purebhattaṃ
āgacchanti keci pacchābhattaṃ paṭhamayāmaṃ majjhimayāmaṃ pacchimayāmaṃ
vā ye yadā āgacchanti tesaṃ tadāva bhikkhū uṭṭhāpetvā
senāsanaṃ dātabbaṃ. Akālo nāma natthi. Senāsanapaññāpakena
pana paṇḍitena bhavitabbaṃ. Ekaṃ vā dve vā mañcaṭṭhānāni
ṭhapetabbāni. Sace vikāle eko vā dve vā mahātherā
āgacchanti te vattabbā bhante ādito paṭṭhāya uṭṭhāpiyamānā
sabbepi bhikkhū ubbhaṇḍikā bhavissanti tumhe amhākaṃ vasanaṭṭhāne-
yeva vasathāti. Bahūsu pana āgatesu vuṭṭhāpetvā paṭipāṭiyā
dātabbaṃ. Sace ekekaṃ pariveṇaṃ pahoti ekekaṃ pariveṇaṃ
dātabbaṃ tattha aggisālādīghasālāmaṇḍalamāḷādayo sabbepi tasseva
pāpuṇanti. Evaṃ appahontesu pāsādaggena dātabbaṃ.
Pāsādesu appahontesu ovarakaggena dātabbaṃ. Ovarakaggesu
appahontesu seyyaggena dātabbaṃ. Mañcaṭṭhāne appahonte
ekapīṭhakaṭṭhānavasena dātabbaṃ. Bhikkhuno pana ṭhitokāsamattaṃ na
gāhetabbaṃ. Etaṃ hi senāsanaṃ nāma na hoti. Pīṭhakaṭṭhāne
pana appahonte ekaṃ mañcaṭṭhānaṃ vā pīṭhakaṭṭhānaṃ vā vārena
vārena bhante vissamathāti tiṇṇaṃ janānaṃ dātabbaṃ. Na hi
sakkā sītasamaye sabbarattiṃ ajjhokāse vasituṃ. Mahātherena
paṭhamayāmaṃ vissamitvā nikkhamitvā dutiyattherassa vattabbaṃ āvuso
idha pavisāhīti. Sace mahāthero niddāgaruko hoti kālaṃ na
Jānāti ukkāsitvā dvāraṃ ākoṭetvā bhante kālo jāto
sītaṃ anudahatīti vattabbaṃ. Tena nikkhamitvā okāso dātabbo.
Adātuṃ na labhati. Dutiyattherānāpi majjhimayāmaṃ vissamitvā
purimanayeneva itarassa dātabbaṃ. Niddāgaruko vuttanayeneva
vuṭṭhāpetabbo. Evaṃ ekarattiṃ ekamañcaṭṭhānaṃ tiṇṇaṃ dātabbaṃ.
Jambūdīpe pana ekacce bhikkhū senāsanaṃ nāma mañcaṭṭhānaṃ vā
pīṭhaṭṭhānaṃ vā kiñcideva kassaci sappāyaṃ hoti kassaci asappāyanti
āgantukā vā hontu mā vā devasikaṃ senāsanaṃ gāhenti.
Ayaṃ utukāle senāsanagāho nāma.
     Vassāvāse pana atthi āgantukavattaṃ atthi āvāsikavattaṃ.
Tattha āgantukena tāva sakaṭṭhānaṃ muñcitvā aññattha gantvā
vasitukāmena vassūpanāyikadivasameva tattha na gantabbaṃ. Vasanaṭṭhānaṃ
vā hi tattha sambādhaṃ bhaveyya bhikkhācāro vā na sampajjeyya.
Tena na phāsukaṃ vihareyya tasmā idāni māsamattena vassūpanāyiko
bhavissatīti taṃ vihāraṃ pavisitabbaṃ. Tattha māsamattaṃ vasanto sace
uddesatthiko uddesasampattiṃ sallakkhetvā sace kammaṭṭhāniko
kammaṭṭhānasappāyaṃ sallakkhetvā sace paccayatthiko paccayalābhaṃ
sallakkhetvā antovasse sukhaṃ vasissati. Sakaṭṭhānato ca
tattha gacchantena na gocaragāmo ghaṭetabbo na tattha manussā
vattabbā tumhe nissāya salākabhattādīni vā yāgukhajjakādīni
vā vassāvāsikaṃ vā natthi ayaṃ cetiyassa parikkhāro ayaṃ
Uposathāgārassa idaṃ tālañceva sūci ca sampaṭicchatha tumhākaṃ
vihāranti. Senāsanampana paṭijaggitvā dārubhaṇḍamattikābhaṇḍāni
paṭisāmetvā gamiyavattaṃ pūretvā gantabbaṃ. Evaṃ gacchantenāpi
daharehi pattacīvarabhaṇḍakādayo ukkhipāpetvā telanāḷikattaradaṇḍādīni
gāhāpetvā chattaṃ paggayha attānaṃ dassentena gāmadvāreneva na
gantabbaṃ. Paṭicchannena aṭavimaggena gantabbaṃ. Aṭavimagge asati
gumbādīni maddantena na gantabbaṃ. Gamiyavattaṃ pana pūretvā
vitakkaṃ chinditvā suddhacittena gamanavatteneva gantabbaṃ. Sace
pana gāmadvārena maggo hoti. Gacchantaṃ pana saparivāraṃ disvā
manussā amhākaṃ thero viyāti upadhāvitvā kuhiṃ bhante sabbe
parikkhāre gahetvā gacchathāti vadanti. Tesu ce eko evaṃ vadati
vassūpanāyikakālo nāmāyaṃ yattha antovasse nibaddhabhikkhācāro
bhaṇḍapaṭicchādanañca labbhati tattha bhikkhū gacchantīti. Tassa ce
sutvā te manussā bhante imasmiṃpi gāme jano bhuñjati ceva
nivāseti ca mā aññattha gacchathāti vatvā mittāmacce
pakkosāpetvā sabbe samantayitvā vihāre nibaddhabhattañca salākabhattādīni
ca vassāvāsikañca ṭhapetvā idheva bhante vasathāti yācanti.
Sabbaṃ sādituṃ vaṭṭati. Sabbaṃpetaṃ kappiyañceva anavajjañca.
Kurundiyaṃ pana kuhiṃ gacchathāti vutte asukaṭṭhānanti vatvā kasmā
tattha gacchathāti vuttena kāraṇaṃ ācikkhitabbanti vuttaṃ. Ubhayaṃ
panetaṃ suddhacittattāva anavajjaṃ. Idaṃ āgantukavattaṃ nāma.
     Idaṃ pana āvāsikavattaṃ. Paṭikacceva hi āvāsikehi vihāro
paṭijaggitabbo. Khaṇḍaphullapaṭisaṅkharaṇaparibhaṇḍāni kātabbāni.
Rattiṭṭhānadivāṭṭhānavaccakuṭipassāvaṭṭhānāni padhānagharavihāramaggoti
imāni sabbāni paṭijaggitabbāni cetiye sudhākammaṃ khuddavedikāya
telamakkhanamañcapīṭhajaggananti idaṃpi sabbaṃ kātabbaṃ vassaṃ vasitukāmā
āgantvā uddesaparipucchākammaṭṭhānānuyogādīni karontā sukhaṃ
vasissantīti. Kataparikammehi āsāḷhajuṇhapañcamito paṭṭhāya
vassāvāsikaṃ pucchitabbaṃ. Kattha pucchitabbaṃ. Yato pakatiyā
labbhati. Yehi pana na dinnapubbaṃ te pucchituṃ na vaṭṭati.
Kasmā pucchitabbaṃ. Kadāci hi manussā denti kadāci dubbhikkhādīhi
upaddūtā na denti tattha ye na dassanti te apucchitvā
vassāvāsike gāhite gahitabhikkhanaṃ lābhantarāyo hoti tasmā
pucchitvāva gāhetabbaṃ. Pucchantena tumhākaṃ vassāvāsikagahaṇa-
kālo upakaṭṭhoti vattabbaṃ. Sace vadanti bhante imaṃ saṃvaccharaṃ
chātakādīhi upaddūtamhā na sakkoma dātunti vā yaṃ pubbe dema
tato ūnataraṃ dassāmāti vā idāni kappāso sulabho yaṃ
pubbe dema tato bahutaraṃ dassāmāti vā taṃ sallakkhetvā
tadanurūpena nayena tesaṃ senāsane bhikkhūnaṃ vassāvāsikaṃ gāhetabbaṃ.
     Sace manussā vadanti yassa amhākaṃ vassāvāsikaṃ pāpuṇāti
so temāsaṃ pānīyaṃ upaṭṭhapetu vihāramaggaṃ jaggatu cetiyaṅgaṇa-
bodhiyaṅgaṇāni jaggatu bodhirukkhe udakaṃ āsiñcatūti. Yassa
Vassāvāsikaṃ pāpuṇāti tassācikkhitabbaṃ. Yo pana gāmo paṭikkamma
yojanadviyojanantare hoti. Tatra ce kulāni upanikkhepaṃ ṭhapetvā
vihāre vassāvāsikaṃ dentiyeva. Tāni kulāni apucchitvāpi
tesaṃ senāsane vattaṃ katvā vasantassa bhikkhuno vassāvāsikaṃ
gāhetabbaṃ sace pana tesaṃ senāsane paṃsukūliko vasati. Āgatañca
naṃ disvā tumhākaṃ vassāvāsikaṃ demāti vadanti. Tena saṅghassa
ācikkhitabbaṃ. Sace tāni kulāni saṅghassa dātuṃ na icchanti
tumhākaṃyeva demāti vadanti. Sabhāgo bhikkhu vattaṃ katvā
gaṇhāhīti vattabbo. Paṃsukūlikassa panetaṃ na vaṭṭati. Iti
saddhādeyyadāyakamanussā pucchitabbā. Tatruppāde pana
kappiyakārakā pucchitabbā. Kathaṃ pucchitabbā. Kiṃ āvuso saṅghassa
bhaṇḍapaṭicchādanaṃ bhavissatīti. Sace vadanti bhavissati bhante
ekekassa navahatthaṃ sāṭakaṃ dassāma vassāvāsikaṃ gāhethāti
gāhetabbaṃ. Sacepi vadanti sāṭakā natthi vatthuṃ pana atthi gāhetha
bhanteti. Vatthumhi santepi gāhetuṃ vaṭṭatiyeva. Kappiyakārakānaṃ
hi hatthe kappiyabhaṇḍaṃ paribhuñjathāti dinnavatthuto yaṃ yaṃ kappiyaṃ
taṃ taṃ sabbaṃ paribhuñjituṃ anuññātaṃ. Yaṃ panettha piṇḍapātatthāya
gilānapaccayatthāya vā bhikkhūnaṃ uddissa dinnaṃ taṃ cīvare
upanāmentehisaṅghasuṭṭhutāyaapaloketvā upanāmetabbaṃ. Senāsanatthāya
uddissa dinnaṃ garubhaṇḍaṃ hoti. Cīvaravaseneva pana
catuppaccayavasena vā dinnaṃ cīvare upanāmentānaṃ apalokanakammakiccaṃ
Natthi. Apalokanakammaṃ karontehi pana puggalavaseneva kātabbaṃ
saṅghavasena na kātabbaṃ. Jātarūparajatavasenāpi āmakadhaññavasena
vā apalokanakammaṃ na vaṭṭati. Kappiyabhaṇḍavaseneva
cīvarataṇḍulādivaseneva ca vaṭṭati. Taṃ pana evaṃ kattabbaṃ idāni
subhikkhaṃ sulabhapiṇḍaṃ bhikkhū cīvarena kilamanti ettakaṃ nāma
taṇḍulabhāgaṃ bhikkhūnaṃ cīvaraṃ kātuṃ ruccati gilānapaccayo sulabho
gilāno vā natthi ettakaṃ nāma taṇḍulabhāgaṃ bhikkhūnaṃ cīvaraṃ
kātuṃ ruccatīti. Evaṃ cīvarappaccayaṃ sallakkhetvā senāsanassa kāle
ghosite sannipatite saṅghe senāsanagāhako sammannitabbo.
Sammannantehi ca ekaṃ sammannituṃ na vaṭṭati dve sammannitabbāti
vuttaṃ. Evaṃ hi navako vuḍḍhassa vuḍḍho ca navakassa
gāhessatīti. Mahante pana mahāvihārasadise vihāre tayo cattāro
janā sammannitabbā. Kurundiyaṃ pana aṭṭhapi soḷasapi jane sammannituṃ
vaṭṭatīti vuttaṃ. Tesaṃ sammati kammavācāyapi apalokanakammenapi
vaṭṭatiyeva tehi sammatehi bhikkhūhi senāsanaṃ sallakkhetabbaṃ.
Cetiyagharaṃ bodhigharaṃ āsanagharaṃ sammujjaniaṭṭo dāruaṭṭo vaccakuṭī
iṭṭhakasālā vaḍḍhakīsālā dvārakoṭṭhako pānīyamāḷo maggo
pokkharaṇīti etāni hi asenāsanāni. Vihāro aḍḍhayogo
pāsādo hammiyaṃ guhā maṇḍapo rukkhamūlaṃ veḷugumboti imāni
senāsanānīti tāni gāhetabbāni. Gāhentena ca paṭhamaṃ bhikkhū
gaṇetuṃ bhikkhū gaṇetvā seyyā gaṇetunti ettha vuttanayena
Gāhetabbāni. Sace saṅghiko ca saddhādeyyā cāti dve
cīvarappaccayā honti. Tesu yaṃ bhikkhū paṭhamaṃ gaṇhituṃ icchanti taṃ
gahetvā tassapi ṭhitikato paṭṭhāya itaro gāhetabbo. Sace
bhikkhūnaṃ appatāya pariveṇaggena senāsane gāhiyamāne ekaṃ
pariveṇaṃ mahālābhaṃ hoti. Dasa vā dvādasa vā ticīvarāni
labbhanti. Taṃ vijaṭetvā aññesu alābhesu āvāsesu pakkhipitvā
aññesaṃpi bhikkhūnaṃ gāhetabbanti mahāsumatthero āha.
Mahāpadumatthero panāha na evaṃ kātabbaṃ manussā hi attano
āvāsajagganatthāya paccayaṃ denti tasmā aññehi bhikkhūhi tattha
pavisitabbanti. Sace panettha mahāthero paṭikkosati mā
āvuso evaṃ gāhetha bhagavato anusiṭṭhaṃ karotha vuttaṃ hetaṃ
bhagavatā anujānāmi bhikkhave pariveṇaggena gāhetunti. Tassa
paṭikkosanāya aṭhatvā bhante bhikkhū bahū paccayo mando saṅgahaṃ
kātuṃ vaṭṭatīti taṃ saññāpetvā gāhetabbameva. Gāhentena ca
sammatena bhikkhunā mahātherassa santikaṃ gantvā evaṃ vattabbaṃ
bhante tumhākaṃ senāsanaṃ pāpuṇāti paccayaṃva gaṇhathāti.
Asukakulassa ca paccayo asukasenāsanañca mayhaṃ pāpuṇāti āvusoti.
Pāpuṇāti bhante gaṇhatha nanti. Gaṇhāmi āvusoti. Gahitaṃ
hoti. Sace pana gahitaṃ te bhanteti vutte gahitaṃ meti vā
gaṇhissatha bhanteti vutte gaṇhissāmīti vā vadati agahitaṃ hotīti
mahāsumatthero āha. Mahāpadumatthero panāha atītānāgatavacanaṃ
Vā hotu vattamānavacanaṃ vā satuppādamattaṃ ālayakaraṇamattameva
cettha pamāṇaṃ tasmā gahitameva hotīti. Yopi paṃsukūliko
bhikkhu senāsanaṃ gahetvā paccayaṃ vissajjeti. Ayaṃpi na aññasmiṃ
āvāse pakkhipitabbo. Tasmiṃyeva āvāse nikkhipitabbo.
Tasmiṃyeva pariveṇe aggisālāya vā dīghasālāya vā rukkhamūle vā
aññassa gāhetuṃ vaṭṭati. Paṃsukūliko vasāmīti senāsanaṃ jaggissati.
Itaro paccayaṃ gaṇhāmīti. Evaṃ dvīhi kāraṇehi senāsanaṃ
sujaggitataraṃ bhavissati. Mahāpaccariyaṃ pana vuttaṃ paṃsukūlike
vāsatthāya senāsanaṃ gaṇhante senāsanagāhāpakena vattabbaṃ idha
bhante paccayo atthi so kiṃ kātabboti. Tena heṭṭhā
aññaṃ gāhāpehīti vattabbo. Sace pana kiñci avatvāva
vasati tattha vutthavassassa cassa pādamūle ṭhapetvā sāṭakaṃ
denti vaṭṭati. Atha vassāvāsikaṃ demāti vadanti tasmiṃ
senāsane vassaṃ vutthabhikkhūnaṃ pāpuṇātīti. Yesaṃ pana senāsanaṃ
natthi kevalaṃ paccayameva denti. Tesaṃ paccayaṃ avassāvāsike
senāsane gāhetuṃ vaṭṭati. Manussā thūpaṃ katvā vassāvāsikaṃ
gāhāpenti. Thūpo nāma asenāsanaṃ tassa samīpe rukkhe vā
maṇḍape vā upanibandhitvā gāhāpetabbaṃ. Tena bhikkhunā cetiyaṃ
paṭijaggitabbaṃ. Bodhirukkhabodhigharaāsanagharasammujjaniaṭṭadāruaṭṭa-
vaccakuṭidvārakoṭṭhakapānīyakuṭi 1- pānīyamāḷakadantakaṭṭhamāḷakesupieseva
@Footnote: 1. pānīyakuṭīti atirekaṃ maññe.
Nayo. Bhojanasālā pana senāsanameva tasmā taṃ ekassa vā
bahunnaṃ vā paricchinditvā gāhetuṃ vaṭṭati. Sabbamidaṃ vitthārena
mahāpaccariyaṃ vuttaṃ. Senāsanagāhāpakena pana pāṭipadaaruṇato
paṭṭhāya yāva puna aruṇaṃ na bhijjati tāva gāhetabbaṃ. Idaṃ
hi senāsanagāhassa khettaṃ. Sace pātova gāhite senāsane
añño vitakkacāriko bhikkhu āgantvā senāsanaṃ yācati.
Gahitaṃ bhante senāsanaṃ vassūpagato saṅgho ramaṇīyo vihāro
rukkhamūlādīsu yattha icchatha tattha vasathāti vattabbo. Vassūpagatehi
antovasse nibaddhavattaṃ ṭhapetvā vassūpagatā bhikkhū sammujjaniyo
bandhathāti vattabbā. Sulabhā ce daṇḍakā ceva salākāyo ca
honti. Ekekena cha pañca muṭṭhisammujjaniyo dve tisso
yaṭṭhisammujjaniyo vā bandhitabbā. Dullabhā ce honti dve
tisso muṭṭhisammujjaniyo ekā yaṭṭhisammujjani vā bandhitabbā.
Sāmaṇerehi cha pañca ukkā koṭṭetabbā. Vasanaṭṭhānesu
kasāvaparibhaṇḍaṃ kātabbaṃ. Vattaṃ karontehi ca na uddisitabbaṃ
na uddisāpetabbaṃ na sajjhāyo kātabbo na pabbājetabbaṃ
na upasampādetabbaṃ na nissayo dātabbo na dhammassavanaṃ
kātabbaṃ sabbeva hi ete sapapañcā nippapañcā hutvā
samaṇadhammameva karissāmāti vā sabbe terasadhutaṅgāni samādiyantu
seyyaṃ akappetvā ṭhānacaṅkamehi vītināmentu mūgavatgaṃ gaṇhantu
sattāhakaraṇīyena gatāpi bhājanīyabhaṇḍaṃ mā labhantūti vā evarūpaṃ
Adhammikavattaṃ na kātabbaṃ. Evaṃ pana kātabbaṃ. Pariyattidhammo
nāma tividhampi saddhammaṃ patiṭṭhāpeti tasmā sakkaccaṃ uddisatha
uddisāpetha sajjhāyaṃ karotha padhānaghare vasantānaṃ saṅghaṭanaṃ
akatvā antovihāre nisīditvā uddisatha uddisāpetha sajjhāyaṃ
karotha dhammassavanaṃ samiddhaṃ karotha pabbājentā sodhetvā
pabbajjaṃ detha upasampādentā sodhetvā upasampadaṃ detha
nissayaṃ dadantā sodhetvā nissayaṃ detha ekopi hi kulaputto
pabbajjañca upasampadañca labhitvā sakalaṃ sāsanaṃ patiṭṭhapessati
attano thāmena yattakāni sakkotha tattakāni dhutaṅgāni samādiyittha
antovassaṃ nāmetaṃ sakaladivasaṃ rattiyā ca paṭhamamajjhimapacchimayāmesu
appamattehi bhavitabbaṃ viriyaṃ ārabhitabbaṃ porāṇakā mahātherāpi
sabbapalibodhe chinditvā antovasse ekacāriyaṃ vattaṃ pūrayiṃsu
bhasse mattaṃ jānitvā dasavatthukathādasaasubhadasānussatiyo
aṭṭhattiṃsārammaṇakathañca kātuṃ vaṭṭati āgantukānaṃ vattaṃ kātuṃ
sattāhakaraṇīyena gatānaṃ apaloketvā dātuṃ vaṭṭatīti evarūpaṃ
vattaṃ kātabbaṃ. Apica bhikkhū ovaditabbā viggāhikapisuṇa-
pharusavacanāni mā vadetha divase divase sīlāni āvajjentā
caturārakkhaṃ ahāpentā manasikārabahulā viharathāti. Dantakaṭṭha-
khādanavattaṃ ācikkhitabbaṃ. Ācāravattaṃ ācikkhitabbaṃ. Cetiyaṃ vā
bodhiṃ vā vandantena gandhamālaṃ vā pūjentena pattaṃ vā thavikāya
pakkhipantena na kathetabbaṃ. Bhikkhācāravattaṃ ācikkhitabbaṃ.
Antogāme manussehi saddhiṃ paccayasaññuttakathā vā visabhāgakathā
vā na kathetabbā. Rakkhitindriyehi bhavitabbaṃ khandhakavattañca
sekhiyavattañca pūretabbanti evarūpāpi bahukāpi niyyānikakathā
ācikkhitabbāti. Pacchimavassūpanāyikadivase pana sace kālaṃ ghosetvā
sannipatite saṅghe koci dasahatthaṃ vatthaṃ āharitvā vassāvāsikaṃ
deti. Āgantuko ce bhikkhu saṅghatthero hoti tassa dātabbaṃ
navako ce hoti sammatena bhikkhunā saṅghatthero vattabbo
sace bhante icchatha paṭhamabhāgaṃ muñcitvā idaṃ vatthaṃ gaṇhathāti.
Amuñcantassa na dātabbaṃ. Sace pana pubbe gāhitaṃ muñcitvā
gaṇhāti eteneva upāyena dutiyattherato paṭṭhāya parivattetvā
pattaṭṭhāne āgantukassa dātabbaṃ. Sace paṭhamavasasūpagatā dve
tīṇi cattāri pañca vā vatthāni alatthuṃ laddhaṃ laddhaṃ eteneva
upāyena vissajjāpetvā yāva āgantukassa samakaṃ hoti tāva
dātabbaṃ. Tena pana samake laddhe avasiṭṭho anubhāgo therāsane
dātabbo. Paccuppanne lābhe satiṭṭhitikāya gāhetuṃ ruccatīti
katikaṃ kātuṃ vaṭṭati. Sace dubbhikkhaṃ hoti dvīsupi vassūpanāyikesu
vassūpagatā bhikkhū bhikkhāya kilamantā āvuso idha vasantā hi
sabbeva kilamāma sādhu vata dve bhāgā homa yesaṃ
ñātipavāritaṭṭhānāni atthi te tattha vasitvā pavāraṇāya āgantvā
attano pattaṃ vassāvāsikaṃ gaṇhantūti vadanti. Tesu ye tattha
vasitvā pavāraṇāya āgacchanti tesaṃ apalokanakammaṃ katvā
Vassāvāsikaṃ dātabbaṃ. Sādiyantāpi hi te bhikkhū neva
vassāvāsikassa sāmino khīyantāpi ca āvāsikā neva adātuṃ labhanti.
Kurundiyaṃ pana vuttaṃ katikavattaṃ kātabbaṃ sace sabbesaṃ no
idha yāgubhattaṃ nappahoti sabhāgaṭṭhāne vasitvā āgacchatha
tumhākaṃ pattaṃ vassāvāsikaṃ labhissathāti. Tañce eko paṭibāhati
suppaṭibāhitaṃ. No ce paṭibāhati katikā sukatā pacchā tesaṃ
tattha vasitvā āgatānaṃ apaloketvā dātabbaṃ apalokanakāle
paṭibāhituṃ na labhatīti. Punapi vuttaṃ sace pana vassūpagatesu
ekaccānaṃ vassāvāsike apāpuṇante bhikkhū katikaṃ karonti
chinnavassānaṃ vassāvāsikañca idāni uppajjanakaṃ vassāvāsikañca imesaṃ
dātuṃ ruccatīti. Evaṃ katikāya katāya gāhitasadisameva hoti.
Uppannuppannañca tesameva dātabbanti. Temāsaṃ pānīyaṃ
upaṭṭhapetvā vihāramaggacetiyaṅgaṇabodhiyaṅgaṇādīni jaggitvā bodhirukkhe
udakaṃ siñcitvā pakkantopi vibbhamantopi vassāvāsikaṃ
labhatiyeva. Bhatiniviṭṭhaṃ 1- hi tena taṃ 2- saṅghikaṃ pana apalokanakammaṃ
katvā gāhitaṃ antovasse vibbhamantopi labhateva paccayavasena
gāhituṃ pana na labhatīti vadanti. Sace vutthavasso disaṃ gamiko
bhikkhu āvāsikassa hatthato kiñcideva kappiyabhaṇḍaṃ gahetvā
asukakule mayhaṃ vassāvāsikaṃ pattaṃ taṃ gaṇhathāti vatvā gataṭṭhāne
vibbhamati vassāvāsaṃ saṅghikaṃ hoti. Sace pana manusse sammukhā
@Footnote: 1. bhattiniviṭṭhaṃ itipi .  2. kataṃ itipi.
Sampaṭicchāpetvā gacchati labhati. Idaṃ vassāvāsikaṃ amhākaṃ
senāsane vutthavassassa bhikkhuno demāti vutte yassa gāhitaṃ tasseva
hoti. Sace pana senāsanasāmikassa piyakamyatāya puttadhītādayo
bahūni vatthāni āharitvā amhākaṃ senāsane demāti vadanti
tattha vassūpagatassa ekameva vatthaṃ dātabbaṃ. Sesāni saṅghikāni
honti. Vassāvāsikaṭṭhitikāya gāhetabbāni. Ṭhitikāya asati
therāsanato paṭṭhāya gāhetabbāni. Senāsaneva vassūpagataṃ bhikkhuṃ
nissāya uppannena cittappasādena bahūni vatthāni āharitvā
senāsanassa demāti dinnesupi eseva nayo. Sace pana pādamūle
ṭhapetvā etassa bhikkhuno demāti vadanti tasseva honti.
     Ekassa gehe dve vassāvāsikāni. Paṭhamabhāgo sāmaṇerassa
gāhito hoti dutiyo therāsane. So ekaṃ dasahatthaṃ ekaṃ
aṭṭhahatthaṃ sāṭakaṃ pesesi vassāvāsikaṃ pattaṃ bhikkhūnaṃ dethāti.
Vicinitvā varabhāgaṃ sāmaṇerassa datvā anubhāgo therāsane dātabbo.
Sace pana ubhopi gharaṃ netvā bhojetvā sayameva pādamūle ṭhapesi
yaṃ yassa dinnaṃ tadeva tassa hoti. Ito paraṃ mahāpaccariyaṃ
āgatanayo hoti. Ekassa ghare daharasāmaṇerassa vassāvāsikaṃ
pāpuṇāti. So ce pucchati amhākaṃ vassāvāsikaṃ kassa
pattanti sāmaṇerassāti avatvā dānakāle jānissatīti vatvā
dānadivase ekaṃ mahātheraṃ pesetvā nīharāpetabbaṃ. Sace yassa
vassāvāsikaṃ pattaṃ so vibbhamati vā kālaṃ vā karoti.
Manussā ca pucchanti kassa amhākaṃ vassāvāsikaṃ pattanti.
Tesaṃ yathābhūtaṃ ācikkhitabbaṃ. Sace te vadanti tumhākaṃ
demāti. Tassa bhikkhuno pāpuṇāti. Atha saṅghassa vā
gaṇassa vā denti saṅghassa vā gaṇassa vā pāpuṇāti.
Sace vassūpagatā suddhapaṃsukūlikāyeva honti. Ānetvā dinnaṃ
vassāvāsikaṃ senāsanaparikkhāraṃ vā katvā ṭhapetabbaṃ bimbohanādīni
vā kātabbānīti. Idaṃ nevāsikavattaṃ.
                Senāsanagāhavinicchayo niṭṭhito.



             The Pali Atthakatha in Roman Book 3 page 362-378. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=7430              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=7430              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=110              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3044              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3208              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3208              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]