ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {319} Upanandavatthusmiṃ. Tattha tayā moghapurisa gahitaṃ idha mukkaṃ
idha gahitaṃ tatra mukkanti ettha ayamattho yaṃ tayā tattha
senāsanaṃ gahitaṃ taṃ te gaṇhanteneva idha mukkaṃ hoti. Idha
dānāhaṃ āvuso muñcāmīti vadantena pana taṃ tatrāpi mukkaṃ.
Evaṃ tvaṃ ubhayattha paribāhiroti. Ayaṃ panettha vinicchayo.
Gahaṇena gahaṇaṃ paṭippassambhati. Gahaṇena ālayo paṭippassambhati.
Ālayena gahaṇaṃ paṭippassambhati. Ālayena ālayo paṭippassambhati.
Kathaṃ. Idhekacco vassūpanāyikadivase ekasmiṃ vihāre senāsanaṃ
gahetvā sāmantavihāraṃ gantvā tatrāpi gaṇhati tassa iminā
gahaṇena purimaṃ gahaṇaṃ paṭippassambhati. Aparo idha vasissāmīti
ālayamattaṃ katvā sāmantavihāraṃ gantvā tattheva senāsanaṃ gaṇhati
tassa iminā gahaṇena purimo ālayo paṭippassambhati. Eko idha
vasissāmīti senāsanaṃ vā gahetvā ālayaṃ vā katvā sāmantavihāraṃ

--------------------------------------------------------------------------------------------- page379.

Gantvā tattha senāsanaṃ gaṇhati idhevidāni vasissāmīti ālayaṃ vā karoti iccassa ālayena vā gahaṇaṃ ālayena vā ālayo paṭippassambhati. Sabbattha pacchime pacchime gahaṇe vā ālaye vā tiṭṭhati. Yo pana ekasmiṃ vihāre senāsanaṃ gahetvā aññasmiṃ vihāre vasissāmīti gacchati tassa upacārasīmātikkame senāsanagāho paṭippassambhati. Yadi pana sace tattha phāsuṃ bhavissati vasissāmi no ce āgamissāmīti gantvā aphāsukabhāvaṃ ñatvā pacchā gacchati vaṭṭati.


             The Pali Atthakatha in Roman Book 3 page 378-379. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=7760&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=7760&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=111              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3106              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3278              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3278              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]