ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {320} Tivassantarenāti ettha tivassantaro nāma yo dvīhi
vassehi mahantataro vā daharataro vā hoti. Yo pana ekena
vassena mahantataro vā daharataro vā yo vā pana samānavasso
tattha vattabbameva natthi. Ime ca sabbe ekasmiṃ mañce vā
pīṭhe vā dve dve hutvā nisīdituṃ labhanti. Yaṃ tiṇṇannaṃ
pahoti. Taṃ saṃhārimaṃ vā hotu asaṃhārimaṃ vā. Tathārūpe api
phalakakhaṇḍe anupasampannenāpi saddhiṃ nisīdituṃ vaṭṭati.
     Hatthikhanakanti hatthīnaṃ hatthikumbhe patiṭṭhitaṃ. Evaṃ katassa
kiretaṃ nāmaṃ. Sabbaṃ pāsādaparibhoganti suvaṇṇarajatādivicitrānipi
kavāṭāni mañcapīṭhāni tālavaṇṭāni suvaṇṇarajatamayāni pānīyaghaṭāni
pānīyasarāvakāni vā yaṅkiñci cittakammakataṃ sabbaṃ vaṭṭati.
Pāsādassa dāsīdāsakhettavatthugomahisaṃ demāti vadanti. Pāṭekkaṃ
gahaṇakiccaṃ natthi. Pāsāde paṭiggahite paṭiggahitameva hoti.
Goṇakādīni saṅghikavihāre vā puggalikavihāre vā mañcapīṭhakesu
attharitvā paribhuñjituṃ na vaṭṭati. Dhammāsane pana gihivikaṭanīhārena
labbhati. Tatrāpi nipajjituṃ na vaṭṭati.



             The Pali Atthakatha in Roman Book 3 page 379-380. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=7781              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=7781              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=115              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3136              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3308              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3308              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]