ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page427.

Saṅghabhedakkhandhakavaṇṇanā -------- {330} saṅghabhedakkhandhake. Abhiññātā abhiññātāti pākaṭā pākaṭā sakyakumārā nāma kāḷudāyippabhūtayo dasadūtā saddhiṃ parivārehi aññe ca bahū janā. Amhākanti amhesu. Amhākaṃ kulatoti vā vuttaṃ hoti. Gharāvāsatthaṃ anusissāmīti gharāvāse yaṃ kattabbaṃ taṃ jānāpessāmi. Atinetabbanti udakaṃ pavesetabbaṃ. Ninnetabbanti yathā udakaṃ sabbaṭṭhāne samaṃ hoti evaṃ kātabbaṃ. Niddāpetabbanti tiṇāni uddharitabbāni. Bhusikā uddharāpetabbāti sukhumapalālamissā dhaññā palālakāpi apanetabbā. Ophunāpetabbanti sukhumatiṇapalālakā pavāhanatthaṃ vātaṃ gāhetabbaṃ. Tenahi tvaññeva gharāvāsatthena upajānāhīti tvaññeva gharāvāsatthaṃ pajānāhi. Ahaṃ tayā yathāsukhaṃ pabbajāhīti ettha ahaṃ tayā saddhiṃ pabbajissāmīti sahāyasinehena sahasā vattukāmo hutvā puna rajjasirilobhena parikaḍḍhiyamānahadayo ahaṃ tayāti ettakameva vatvā sesaṃ vattuṃ nāsakkhīti evamattho veditabbo. {331} Nippātitāti nikkhāmitā. Mānassinoti mānassiyamānā. Mānanissitāti vuttaṃ hoti. Paradattavuttoti ettha paradattavuttattā paradattavutto. {332} Yassantarato na santi kopāti tatiyamaggena samūhatattā yassa citte kopā

--------------------------------------------------------------------------------------------- page428.

Na santi. Yasmā pana bhavoti sampatti vibhavoti vipatti tathā bhavoti vuḍḍhi vibhavoti hāni bhavoti sassato vibhavoti ucchedo bhavoti puññaṃ vibhavoti pāpaṃ vibhavoti ca abhavoti ca atthato ekamevetaṃ tasmā iti bhavābhavatañca vītivattoti ettha ca yā esā sampattivipattivuḍḍhihānisassatucchedapuññapāpavasena iti anekappakārā bhavābhavatā vuccati catūhipi maggehi yathāsambhavaṃ tena nayena taṃ iti bhavābhavatañca vītivattoti evamattho ca daṭṭhabbo. Nānubhavantīti na sampāpuṇanti tassa dassanaṃ devānaṃpi dullabhanti adhippāyo. {333} Ahimekhalikāyāti ahiṃ kaṭiyaṃ bandhitvā. Ucchaṅgeti aṅgesu. {334} Sammannatīti sammāneti. Yaṃ tumo karissatīti yaṃ so karissati. {336} Kheḷāsakoti ettha micchājīvena uppannapaccayā ariyehi vattabbā kheḷasadisā tathārūpe paccaye ayaṃ ajjhorahatīti katvā kheḷāsakoti bhagavatā vutto. {340} Patthaddhena kāyenāti potthakasadisena niccalena kāyena. {342} Mayaṃ kho bhaṇe rājañātakā nāmāti rājā amhe jānātīti rājañātakasabhāvena attānaṃ ukkaṃsanto āha. Pahaṭṭhakaṇṇavāloti dve 1- bandhe niccale katvā 1-. Dukkhaṃ hi kuñjara nāgamāsadoti bho kuñjara buddhanāgaṃ asādanaṃ vadhakacittena upagamanannāma dukkhaṃ. Nāgahatassāti buddhanāgaghātakassa. Paṭikuṭito paṭisakkīti tathāgatābhimukhoyeva paṭhamehi pādehi avasakkī. Alakkhikoti ettha @Footnote: 1-1. bandhane niccale katvā itipi. purāṇapotthake pana gandheti dissati.

--------------------------------------------------------------------------------------------- page429.

Na lakkhetīti alakkhiko na jānātīti attho. Ahaṃ pāpakammaṃ karomīti na jānāti. Na sallakkhetabboti alakkhiko na passitabboti attho. {343} Tikabhojananti ettha tīhi janehi bhuñjitabbabhojanaṃ. Taṃ paññāpessāmīti taṃ anujānissāmi. Gaṇabhojane pana yathādhammo kāretabbo. Kappanti āyukappaṃ. Brahmapuññanti seṭṭhapuññaṃ. Kappaṃ saggamhīti āyukappameva. {344} Athakho devadatto saṅghaṃ bhinditvāti so kira evaṃ salākaṃ gāhetvā tattheva āveṇikaṃ uposathaṃ katvā gato tenetaṃ vuttaṃ. {345} Piṭṭhi me āgilāyatīti ciraṃ nisajjāya vedanātikkhattā bādhati. Tamahaṃ āyamissāmīti taṃ ahaṃ pasārissāmi. Ādesanāpāṭihāriyānusāsanī nāma evaṃpi te mano tathāpi te manoti evaṃ narassa cittaṃ jānitvā tadanurūpā dhammadesanā. {346} Mamānukubbanti mamānukiriyaṃ kurumāno. Kapaṇoti dukkhito. Mahāvarāhassāti mahānāgassa. Mahiṃ vikubbatoti paṭhaviṃ padālentassa. Bhiṃsaṃ ghasānassāti bhiṃsaṃ khādantassa. Nadīsu jaggatoti ettha so kira hatthināgo sāyaṇhasamayaṃ taṃ nadīnāmikaṃ pokkharaṇiṃ ogāhetvā kīḷanto sabbarattiṃ vītināmesi jāgarikaṃ karoti. Tena vuttaṃ nadīsu jaggatoti. {347} Sutāti sotā. Asandiddho ca akkhātīti nissandeho hutvā akkhātā anusandhivasena yojetvā. {350} Apāye nibbattissatīti āpāyiko. Evaṃ nerayiko. Kappaṃ ṭhassatīti kappaṭṭho. Idāni buddhasahassenāpi tikicchituṃ na sakkāti atekiccho.

--------------------------------------------------------------------------------------------- page430.

Mā jātu koci lokasminti mā kadācipi koci satto lokasmiṃ. Upapajjathāti uppajjatha. Jalaṃva yasasā aṭṭhāti yasasā jalanto viyaṭṭhito. Devadattoti me sutanti īdiso devadattoti bhagavatā sutaṃpi atthi tadeva gahetvā idaṃ vuttaṃ. So pamādaṃ anuciṇṇoti ettha pamādaṃ cinātīti anuciṇṇo. Pamādo appahīnoti attho. Āsajja nanti pāpakena cittena patvā viheṭhetvāti vā attho. Avīcinirayaṃ pattoti idaṃ pana āsiṃsāyaṃ atītavacanaṃ. Bhesmāti bhayānako. {351} Ekato upāli ekoti dhammavādipakkhe eko. Ekato dveti adhammavādipakkhe dve. Catuttho anusāveti salākaṃ gāhetīti saṅghaṃ bhindissāmīti adhammavādicatuttho hutvā. Anusāvetīti anunayanto sāveti. Na tumhākaṃyeva narakabhayaṃ atthi amhākaṃpi atthi na amhākaṃpi avīcimaggo pidahito na mayaṃ akusalānaṃ bhāyāma yadi hi ayaṃ adhammo ayaṃ avinayo idaṃ asatthusāsanaṃ vā bhaveyya na mayaṃ gaṇheyyāmātiādinā nayena adhammaṃ dhammoti evaṃ aṭṭhārasa bhedakaravatthūni sāvetīti attho. Salākaṃ gāhetīti evaṃ anusāvetvā pana idaṃ gaṇhatha idaṃ rocethāti vadanto salākaṃ gāheti. Ekato upāli dve hontītiādīsupi eseva nayo. Evaṃ kho upāli saṅgharāji ceva hoti saṅghabhedo cāti evaṃ hoti na pana ettāvatā saṅgho bhinno hoti. Bhikkhu kho upāli pakatatto samānasaṃvāsako samānasīmāyaṃ ṭhito saṅghaṃ bhindatīti ettha siyā evaṃ devadatto kathaṃ pakatattoti kathaṃ

--------------------------------------------------------------------------------------------- page431.

Tāva na pakatatto rañño ghātāpitattā ruhiruppādassa ca katattāti. Ettha vadāma āṇattiyā tāva viruddhattā rañño ghātāpanaṃ natthi tenahi tvaṃ kumāra pitaraṃ hantvā rājā hohi ahaṃ bhagavantaṃ hantvā buddho bhavissāmīti evaṃ hi tassa āṇatti kumāro pana rājā hutvā pacchā pitaraṃ māresi evaṃ tāva āṇattiyā viruddhattā rañño ghātāpanaṃ natthi ruhiruppāde pana katamatteyeva ruhiruppādappaccayā bhagavatā abhabbatā na vuttā. Na ca sakkā bhagavato vacanaṃ vināyeva tassa abhabbatā āropetuṃ. Ruhiruppādako bhikkhave anupasampanno na upasampādetabbo upasampanno nāsetabboti idaṃ pana bhagavatā saṅghabhedato pacchā vuttaṃ tasmā pakatattena devadattena saṅgho bhinnoti. Adhammaṃ dhammoti dīpentītiādīsu aṭṭhārasasu bhedakaravatthūsu. Suttanta- pariyāyena tāva dasa kusalakammapathā dhammo akusalakammapathā adhammo. Tathā cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggoti sattattiṃsabodhipakkhiyadhammā dhammo nāma. Tayo satipaṭṭhānā tayo sammappadhānā tayo iddhipādā cha indriyāni cha balāni aṭṭha bojjhaṅgā navaṅgiko maggoti ayaṃ adhammo nāma. Cattāro upādānā pañca nīvaraṇā sattaanussayā aṭṭha micchattāti ca ayaṃ dhammo. Tayo upādānā cattāro nīvaraṇā cha anussayā satta micchattāti ayaṃ adhammo. Tattha yaṅkiñci

--------------------------------------------------------------------------------------------- page432.

Ekaṃ adhammakoṭṭhāsaṃ gahetvā imaṃ adhammaṃ dhammoti karissāma evaṃ amhākaṃ ācariyakulaṃ niyyānikaṃ bhavissati mayañca loke pākaṭā bhavissāmāti taṃ adhammaṃ dhammo ayanti kathayantā adhammaṃ dhammoti dīpenti nāma. Tatheva dhammakoṭṭhāsesu ekaṃ gahetvā ayaṃ adhammoti kathentā dhammaṃ adhammoti dīpenti nāma. Vinayapariyāyena pana bhūtena vatthunā codetvā sāretvā yathāpaṭiññāya kātabbakammaṃ dhammo nāma. Abhūtena vatthunā acodetvā asāretvā appaṭiññāya kātabbakammaṃ adhammo nāma. Suttantapariyāyena rāgavinayo dosavinayo mohavinayo saṃvaro pahānaṃ paṭisaṅkhāti ayaṃ vinayo nāma. Rāgādīnaṃ avinayo asaṃvaro appahānaṃ appaṭisaṅkhāti ayaṃ avinayo nāma. Vinayapariyāyena vatthusampatti ñattisampatti anusāvanasampatti sīmāsampatti parisasampattīti ayaṃ vinayo nāma. Vatthuvipatti .p. Parisavipattīti ayaṃ avinayo nāma. Suttantapariyāyena cattāro satipaṭṭhānā .pe. Aṭṭhaṅgiko maggoti idaṃ bhāsitaṃ lapitaṃ tathāgatena. Tayo satipaṭṭhānā tayo sammappadhānā tayo iddhipādā cha indriyāni cha balāni aṭṭha bojjhaṅgā navaṅgiko maggoti idaṃ abhāsitaṃ alapitaṃ tathāgatena. Vinayapariyāyena cattāro pārājikā terasa saṅghādisesā dve aniyatā tiṃsa nissaggiyā pācittiyāti idaṃ bhāsitaṃ lapitaṃ tathāgatena. Tayo pārājikā cuddasa saṅghādisesā tayo aniyatā ekattiṃsa nissaggiyā pācittiyāti idaṃ abhāsitaṃ alapitaṃ tathāgatena. Suttantapariyāyena devasikaṃ

--------------------------------------------------------------------------------------------- page433.

Phalasamāpattisamāpajjanaṃ mahākaruṇāsamāpattisamāpajjanaṃ buddhacakkhunā lokaṃ volokanaṃ atthuppattivasena suttantadesanā jātakakathāti idaṃ āciṇṇaṃ. Na devasikaṃ phalasamāpattisamāpajjanaṃ .pe. Na jātakakathāti idaṃ anāciṇṇaṃ. Vinayapariyāyena nimantitassa vassāvāsaṃ vasitvā apaloketvā cāriyapakkamanaṃ pavāretvā cāriyapakkamanaṃ āgantukehi saddhiṃ paṭhamaṃ paṭisanthārakaraṇanti idaṃ āciṇṇaṃ. Tasseva akaraṇaṃ anāciṇṇaṃ nāma. Suttantapariyāyena cattāro satipaṭṭhānā .pe. Aṭṭhaṅgiko maggoti idaṃ paññattaṃ nāma. Tayo satipaṭṭhānā .pe. Navaṅgiko maggoti idaṃ apaññattaṃ nāma. Vinayapariyāyena cattāro pārājikā .pe. Tiṃsa nissaggiyā pācittiyāti idaṃ paññattaṃ nāma. Tayo pārājikā .pe. Ekattiṃsa nissaggiyā pācittiyāti idaṃ apaññattaṃ nāma. Anāpattiṃ ajānantassa atheyyacittassa na maraṇādhippāyassa anullapanādhippāyassa na mocanādhippāyassāti tattha tattha vuttā anāpatti anāpatti nāma. Jānantassa theyyacittassātiādinā nayena vuttā āpatti āpatti nāma. Pañca āpattikkhandhā lahukāpatti nāma. Dve āpattikkhandhā garukāpatti nāma. Cha āpattikkhandhā sāvasesāpatti nāma. Eko pārājikāpattikkhandho anavasesāpatti nāma. Dve āpattikkhandhā duṭṭhullāpatti nāma. Pañca āpattikkhandhā aduṭṭhullāpatti nāma. Purimanayeneva panettha vuttappakāraṃ dhammaṃ adhammo ayanti kathayantā dhammaṃ adhammoti dīpenti nāma.

--------------------------------------------------------------------------------------------- page434.

Avinayaṃ vinayo ayanti .pe. Aduṭṭhullaṃ āpattiṃ duṭṭhullāpatti ayanti kathayantā aduṭṭhullāpattiṃ duṭṭhullāpattīti dīpenti nāma. Evaṃ adhammaṃ dhammoti vā .pe. Aduṭṭhullāpattiṃ duṭṭhullāpattīti vā dīpetvā pakkhaṃ labhitvā catunnaṃ saṅghakammānaṃ aññataraṃ saṅghakammaṃ ekasīmāyaṃ visuṃ karontehi saṅgho bhinno nāma hoti. Tena vuttaṃ te bhikkhū imehi aṭṭhārasahi bhedakaravatthūhi apakassantīti- ādi. Tattha apakassantīti parisaṃ ākaḍḍhanti vijaṭenti ekamantaṃ ussādenti. Avapakāsantīti ativiya pakāsanti yathā visaṃsaṭṭhā honti evaṃ karonti. Āveṇikanti visuṃ. Ettāvatā kho upāli saṅgho bhinno hotīti evaṃ aṭṭhārasasu bhedakaravatthūsu yaṅkiñci ekaṃpi vatthuṃ dīpetvā tena tena kāraṇena imaṃ gaṇhatha imaṃ rocethāti saññāpetvā salākaṃ gāhetvā visuṃ saṅghakamme kate saṅgho bhinno hoti. Parivāre pana pañcahupāli ākārehi saṅgho bhijjatītiādi vuttaṃ. Tassa iminā idha vuttena saṅghabhedalakkhaṇena atthato nānākaraṇaṃ natthi. Taṃ panassa nānākaraṇābhāvaṃ tatthevaṃ pakāsayissāma. Sesaṃ sabbattha uttānamevāti. Saṅghabhedakkhandhakavaṇṇanā niṭṭhitā. --------


             The Pali Atthakatha in Roman Book 3 page 427-434. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=8764&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=8764&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=132              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3603              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3701              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3701              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]