ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                     Vattakkhandhakavaṇṇanā
                       ---------
     {357} vattakkhandhake. Idāni ārāmaṃ pavisissāmīti iminā
upacārasīmasamīpaṃ dasseti tasmā upacārasīmaṃ patvā upāhanaomuñcanādi
sabbaṃ kātabbaṃ. Gahetvāti upāhanā kattaradaṇḍena gahetvā.
Paṭikkamantīti sannipatanti. Upāhanapuñchanacoḷakaṃ pucchitvā
upāhanā puñchitabbāti katarasmiṃ ṭhāne upāhanā puñchanacoḷakanti
āvāsike bhikkhū pucchitvā. Vissajjetabbanti attharitabbaṃ.
Gocaro pucchitabboti gocaragāmo āsanne udāhu dūre kālasseva
piṇḍāya caritabbaṃ udāhu divāti evaṃ bhikkhācāro pucchitabbo.
Agocaro nāma micchādiṭṭhikānaṃ vā gāmo paricchinnabhikkho vā
gāmo. Yattha ekassa vā dvinnaṃ vā bhikkhā diyyati sopi
pucchitabbo. Pānīyaṃ pucchitabbaṃ paribhojanīyaṃ pucchitabbanti kiṃ
imissā pokkharaṇiyā pānīyaṃyeva pivanti nahānādiparibhogaṃpi karontīti
evaṃ pānīyañceva paribhojanīyañca pucchitabbaṃ. Kesuci ṭhānesu
vāḷamigā vā amanusasā vā honti tasmā kaṃ kālaṃ pavisitabbaṃ
kaṃ kālaṃ nikkhamitabbanti pucchitabbaṃ. Bahi ṭhitenāti nikkhamantassa
ahino vā amanussassa vā maggaṃ disvā ṭhitena oloketabbo.
Sace ussahati sodhetabboti yadi sakkoti sabbo vihāro
Sodhetabbo asakkontena attano vasanokāso jaggitabbo.
Sabbaṃ sodhetuṃ sakkontassa pana dassite vihārasodhanavatte vinicchayo
mahākhandhake vuttanayeneva veditabbo.
     {359} Āvāsikavatte. Āsanaṃ paññāpetabbanti evamādi sabbaṃ
vuḍḍhatare āgate cīvarakammaṃ vā navakammaṃ vā ṭhapetvāpi kātabbaṃ.
Cetiyaṅgaṇaṃ sammajjantena sammujjaniṃ nikkhipitvā tassa vattaṃ kātuṃ
ārabhitabbaṃ. Paṇḍito ce hoti āgantuko sammajjāhi tāva
āvuso cetiyaṅgaṇanti vakkhati. Gilānabhesajjaṃ karontena pana
sace nātiāturo gilāno hoti bhesajjaṃ akatvā vattameva
kātabbaṃ mahāgilānassa pana bhesajjameva kātabbaṃ. Paṇḍito
ce hoti āgantuko karohi tāva bhesajjanti vakkhati. Pānīyena
pucchantena sace sakiṃ ānītaṃ pānīyaṃ sabbaṃ pivati puna ānessāmīti
pucchitabboyeva. Apica vījanena vījitabbo. Vījantena sakiṃ
pādapiṭṭhiyaṃ vījitvā sakiṃ majjhe sakiṃ sīse vījitabbaṃ. Alaṃ
hotūti vuttena mandataraṃ vījitabbaṃ. Puna alanti vuttena tato
mandataraṃ vījitabbaṃ. Tatiyavāraṃ vuttena vījanī ṭhapetabbā.
Pādāpissa dhovitabbā. Dhovitvā sace attano telaṃ atthi tena
makkhetabbā. No ce atthi tassa santakena makkhetabbā.
Upāhanapuñchanaṃ pana attano rucivasena kātabbaṃ. Teneva sace
ussahatīti vuttaṃ. Tasmā upāhanā apuñchantassāpi anāpatti.
Kattha mayhaṃ senāsanaṃ pāpuṇātīti pucchitena senāsanaṃ paññāpetabbaṃ.
Etaṃ tumhākaṃ senāsanaṃ pāpuṇātīti evaṃ ācikkhitabbanti attho.
Papphoṭetvā pattharituṃ pana vaṭṭatiyeva.
     Navakassa vatte. Pānīyaṃ ācikkhitabbanti etaṃ pānīyaṃ
gahetvā pivāhīti ācikkhitabbaṃ. Paribhojanīyepi eseva nayo.
Sesaṃ purimasadisameva. Mahāāvāsepi hi attano santikaṃ sampattassa
āgantukassa vattaṃ akātuṃ na labhati.
     {360} Gamikavatte. Dārubhaṇḍanti senāsanakkhandhake vuttaṃ mañcapīṭhādi.
Mattikābhaṇḍaṃpi rajanabhājanādi sabbaṃ tattha vuttappabhedameva.
Taṃ sabbaṃ aggisālāya vā aññasmiṃ vā guttaṭṭhāne paṭisāmetvā
gantabbaṃ. Anovassake pabbhārepi ṭhapetuṃ vaṭṭati. Senāsanaṃ
āpucchitabbanti ettha yaṃ pāsāṇapiṭṭhiyaṃ vā pāsāṇatthamthesu
vā katasenāsanaṃ yattha upacikā nārohanti taṃ anāpucchantassāpi
anāpatti. Catūsu pāsāṇakesūtiādi upacikānaṃ uppattiṭṭhāne
paṇṇasālādisenāsane kattabbākāradassanatthaṃ vuttaṃ. Appeva
nāma aṅgānipi seyyunti ayaṃ ajjhokāse ṭhapitamhi ānisaṃso.
Ovassakagehe pana tiṇesu ca mattikāpiṇḍesu ca uparipatantesu
mañcapīṭhānaṃ aṅgānipi vinassanti.
     {362} Anumodanavatthusmiṃ. Iddhaṃ ahosīti sampannaṃ ahosi.
Catūhi pañcahīti saṅghatthere anumodanatthāya nisinne heṭṭhā paṭipāṭiyā
catūhi nisīditabbaṃ. Anuthere nisinne mahātherena heṭṭhā ca tīhi
nisīditabbaṃ. Pañcame nisinne upari catūhi nisīditabbaṃ.
Saṅghattherena heṭṭhā daharabhikkhusmiṃ ajjhiṭṭhepi saṅghattherato paṭṭhāya
catūhi nisīditabbameva. Sace pana anumodako bhikkhu gacchatha bhante
āgametabbakiccaṃ natthīti vadati gantuṃ vaṭṭati. Mahātherena
gacchāma āvuso gacchāmāti vutte gacchathāti vadati evaṃpi
vaṭṭati. Bahigāme āgamissāmāti ābhogaṃ katvāpi bahigāmaṃ
gantvā attano nissitake tumhe tassāgamanaṃ āgamethāti vatvāpi
gantuṃ vaṭṭatiyeva. Sace pana manussā attanā rucitena ekena
anumodanaṃ kārenti neva tassa anumodato āpatti na mahātherassa
bhāro hoti. Upanisinnakathāyameva hi manussesu kathāpentesu
thero āpucchitabbo. Mahātherena ca anumodanāya ajjhiṭṭhova
āgametabboti idamettha lakkhaṇaṃ. Vaccitoti sañjātavacco
vaccapīḷitoti adhippāyo.
     {364} Bhattaggavatte. Antogāme vā hotu vihāre vā manussānaṃ
parivesanaṭṭhānaṃ gacchantena cīvaraṃ pārupitvā kāyabandhanameva vaṭṭatīti
aṭṭhakathāsu vuttaṃ. Na there bhikkhū anūpakhajjāti there bhikkhū
atiallīyitvā na nisīditabbaṃ. Sace mahātherassa nisinnāsanena
samakaṃ āsanaṃ hoti bahūsu āsanesu sati ekaṃ dve āsanāni
ṭhapetvā nisīditabbaṃ. Bhikkhū gaṇetvā paññattāsanesu anisīditvā
mahātherena nisīdāhīti vuttena nisīditabbaṃ. No ce mahāthero
vadati idaṃ bhante āsanaṃ uccanti vattabbaṃ. Nisīdāhīti vutte
nisīditabbaṃ. Sace pana evaṃ āpucchitepi na vadati nisīdantassa
Anāpatti. Mahātherasseva āpatti. Navako hi evarūpe
āsane anāpucchā nisīdanto āpajjati yathā thero āpucchito
ananujānanto. Na saṅghāṭiṃ ottharitvāti na saṅghāṭiṃ avattharitvā
nisīditabbaṃ. Ubhohi hatthehīti pattadhovanaudakaṃ sandhāya vuttaṃ.
Dakkhiṇodakaṃ pana purato ādhārake pattaṃ ṭhapetvā gahetabbaṃ.
Sādhukanti udakasaddaṃ akarontena. Sūpassa okāsoti yathā
sūpassa okāso hoti evaṃ mattāya odano gahetabboti
attho. Samakaṃ sampādehīti idaṃ na kevalaṃ sappiādīsu odanepi
vattabbaṃ. Sappiādīsu pana yaṃ appaṃ hoti ekassa vā dvinnaṃ
vā anurūpaṃ taṃ sabbesaṃ samakaṃ sampādehīti vutte manussānaṃ
vihesā hoti tasmā tādisaṃ sakiṃ vā dvikkhattuṃ vā gahetvā
sesaṃ na gahetabbaṃ. Na tāva therena bhuñjitabbanti idaṃ
yaṃ paricchannabhikkhukaṃ bhattaggaṃ yattha manussā sabbesaṃ pāpetvā
vanditukāmā honti taṃ sandhāya vuttaṃ. Yaṃ pana mahābhattaggaṃ
hoti yattha ekasmiṃ padese bhuñjanti ekasmiṃ padese udakaṃ
diyyati tattha yathāsukhaṃ bhuñjitabbaṃ. Na tāva therena udakanti
idaṃ hatthadhovanaudakaṃ sandhāya vuttaṃ. Antarā pipāsitena pana
gale vilaggāmisena vā pānīyaṃ pivitvā hatthā na dhovitabbā.
Sace manussā dhovatha bhante pattañca hatthe cāti vadanti bhikkhū
vā tumhe udakaṃ gaṇhathāti vadanti vaṭṭati. Nivattantenāti
bhattaggato uṭṭhāya nivattantena saṅghena evaṃ nivattitabbanti
Dasseti. Kathaṃ. Navakehīti sabbaṃ daṭṭhabbaṃ. Sambādhesu hi
gharesu mahātherānaṃ nikkhamantokāso na hoti tasmā evaṃ
vuttaṃ. Evaṃ nivattantehi pana navakehi gehadvāre ṭhatvā theresu
nikkhamantesu paṭipāṭiyā gantabbaṃ. Sace pana mahātherā dūre
nisinnā honti navakā antogehe therāsanato paṭṭhāya pāliyāeva
nikkhamitabbaṃ. Kāyena kāyaṃ aghaṭentehi yathā antare manussā
gantuṃ sakkonti evaṃ viralāya pāliyā gantabbaṃ.
     {366} Piṇḍacārikavatte. Kammaṃ vā nikkhipantīti kappāsaṃ vā
suppaṃ vā musalaṃ vā yaṃ gahetvā kammaṃ karonti ṭhitā vā nisinnā
vā honti taṃ nikkhipanti. Na ca bhikkhādāyikāyāti itthī vā
hotu puriso vā bhikkhādānasamaye mukhaṃ na oloketabbaṃ.
     {368} Āraññakavatte. Senāsanā otaritabbanti vasanaṭṭhānato
nikkhamitabbaṃ. Pattaṃ thavikāya pakkhipitvāti ettha sace bahigāme
udakaṃ natthi antogāmeyeva bhattakiccaṃ katvā atha bahigāme
atthi bahigāme bhattakiccaṃ katvā patto dhovitvā nirodakaṃ
katvā thavikāya pakkhipitabbo. Paribhojanīyaṃ upaṭṭhāpetabbanti
sace bhājanāni nappahonti pānīyameva paribhojanīyaṃpi katvā
upaṭṭhāpetabbaṃ. Bhājanaṃ alabhantena veḷunāḷikāyapi upaṭṭhāpetabbaṃ.
Taṃpi alabhantassa yathā samīpe udakaāvāto hoti evaṃ kātabbaṃ.
Araṇisahite sati aggiṃ akātuṃpi vaṭṭati. Yathā ca āraññakassa
evaṃ kantāraṃ paṭipannassāpi araṇisahitaṃ icchitabbaṃ. Gaṇavāsino
Pana tena vināpi vaṭṭati. Nakkhattāneva nakkhattapadāni.
     {369} Senāsanavatte. Dvāraṃ nāma yasmā mahāvalañjaṃ tasmā
tattha āpucchanakiccaṃ natthi. Sesāni pana uddesadānādīni
āpucchitvāva kātabbāni devasikaṃ āpucchituṃ vaṭṭati. Athāpi
bhante āpucchitabbameva hotūti vutte vuḍḍhataro sādhūti sampaṭicchati.
Sayameva vā tvaṃ yathāsukhaṃ viharāhīti vadati evaṃpi vaṭṭati.
Sabhāgassa vissāsenāpi vaṭṭatiyeva. Yena vuḍḍho tena
parivattitabbanti vuḍḍhābhimukhena parivattitabbaṃ. Bhojanasālādīsupi
evameva paṭipajjitabbaṃ.
     {371} Jantāgharavatte. Paribhaṇḍanti bahi jaggati.
     {373} Ācamanavatthusmiṃ. Sati udaketi ettha sace udakaṃ atthi
paṭicchannaṭṭhānaṃ pana natthi bhājanena udakaṃ nīharitvā ācamitabbaṃ.
Bhājane asati pattena nīharitabbaṃ. Pattepi asati asantaṃ nāma
hoti. Idaṃ ativivaṭaṃ purato aññaṃ udakaṃ bhavissatīti gatassa
udakaṃ alabhantasseva bhikkhācāravelā hoti kaṭṭhena vā kenaci vā
puñchitvā gantabbaṃ. Bhuñjituṃpi anumodanaṃpi kātuṃ vaṭṭati.
Āgatapaṭipāṭiyāti vaccakuṭiyaṃ passāvaṭṭhāne nahānatiṭṭheti tīsupi
āgatapaṭipāṭiyeva pamāṇaṃ.
     {374} Vaccakuṭivatte. Na dantakaṭṭhaṃ khādantenāti ayaṃ vaccakuṭiyāpi
avaccakuṭiyāpi sabbattheva paṭikkhepo. Na pharusena kaṭṭhenāti
phālitakaṭṭhena vā kharena vā gaṇṭhikena vā kaṇṭakena vā susirena
Vā pūtinā vā na avalekhitabbaṃ. Avalekhanakaṭṭhaṃ pana agahetvā
paviṭṭhassa āpatti natthi. Na ācamanasarāvaketi sabbasādhāraṇaṭṭhānaṃ
sandhāyetaṃ vuttaṃ. Tatra hi aññe aññe āgacchanti tasmā udakaṃ
na sesitabbaṃ. Yaṃ pana saṅghikepi vihāre ekadese nivaddhagamanatthāya
kataṭṭhānaṃ hoti puggalikaṭṭhānaṃ vā tasmiṃ vaṭṭati. Virecanaṃ
pivitvā punappunaṃ pavisantassāpi vaṭṭatiyeva. Ūhatāti ohanitā
bahi vaccamakkhitāti attho. Dhovitabbāti udakaṃ āharitvā
dhovitabbā. Udakaṃ atthi bhājanaṃ natthi asantaṃ nāma hoti.
Bhājanaṃ atthi udakaṃ natthi etaṃpi asantaṃ. Ubhaye asati
asantameva. Kaṭṭhena vā kenaci vā puñchitvā gantabbaṃ.
Sesaṃ sabbattha uttānamevāti.
                 Vattakkhandhakavaṇṇanā niṭṭhitā.
                      ----------



             The Pali Atthakatha in Roman Book 3 page 435-442. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=8927              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=8927              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=167              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=4440              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=4535              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=4535              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]