ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page443.

Pāṭimokkhaṭṭhapanakkhandhakavaṇṇanā ------- {383} pāṭimokkhaṭṭhapanakkhandhake. Nandimukhiyā rattiyāti aruṇuṭṭhitakāle pītimukhā viya ratti khāyati. Tenāha nandimukhiyā rattiyāti. Antopūtinti antocittasantāne kilesapūtisabhāvena antopūti. Avassutanti kilesavassanavasena avassutaṃ. Kasambujātanti ākiṇṇadosatāya saṅkiliṭṭhajātaṃ. Yāva bāhāgahaṇāpi nāmāti aparisuddhā ānanda parisāti vacanaṃ sutvāyeva hi tena pakkamitabbaṃ siyā evaṃ apakkamitvā yāva bāhāgahaṇāpi nāma so moghapuriso āgamissati acchariyamidanti dasseti. {384} Na āyatakeneva papāto hotīti na paṭhamameva gambhīro anupubbena gambhīroti attho. Ṭhitadhammo velaṃ nātivattatīti vīcīnaṃ osakkanavaḍḍhanamariyādavelaṃ nātikkamati. Tīraṃ vāhetīti tīraṃ appeti ussādetīti attho. Aññāpaṭivedhoti arahattapaṭivedho. {385} Channamativassatīti āpattiṃ āpajjitvā paṭicchādento aññaṃ navaṃ āpattiṃ āpajjatīti idametaṃ sandhāya vuttaṃ. Vivaṭaṃ nātivassatīti āpattiṃ āpajjitvā vivaranto aññaṃ āpattiṃ āpajjatīti idametaṃ sandhāya vuttaṃ. {386} Ṭhapitaṃ hoti pāṭimokkhanti ettha pure vā pacchā vā ṭhapitaṃpi aṭhapitaṃpi hoti khette ṭhapitameva pana ṭhapitaṃ hoti tasmā

--------------------------------------------------------------------------------------------- page444.

Suṇātu me bhante saṅgho ajja uposatho paṇṇaraso yadi saṅghassa pattakallaṃ saṅgho uposathaṃ kareyyāti ettha yāva rekāraṃ bhaṇati tāva ṭhapetabbaṃ idaṃ hi khettaṃ. Yakāre pana vutte ṭhapentena pacchā ṭhapitaṃ nāma hoti. Suṇātu meti anāraddheva ṭhapentena pure ṭhapitaṃ hoti. {387} Amūlikāya diṭṭhivipattiyā pāṭimokkhaṃ ṭhapeti akatāyāti tena puggalena sā vipatti katā vā hotu akatā vā pāṭimokkhaṭṭhapanakassa saññā amūlakavasena amūlakā hoti. Katākatāyāti katañca akatañca ubhayaṃ gahetvā vuttaṃ. Dhammikaṃ sāmaggiṃ na upetīti kammaṃ kopetukāmatāya saṅghakamme kayiramāne neva āgacchati na chandaṃ deti sammukhībhūto ca paṭikkosati tena dukkaṭaṃ āpajjati. Iccassa sāpattikasseva pāṭimokkhaṃ ṭhapitaṃ hoti. Paccādiyatīti puna kātabbaṃ kammanti paccādiyati. Tena ukkoṭanakena pācittiyaṃ āpajjati. Iccassāpi sāpattikasseva pāṭimokkhaṃ ṭhapitaṃ hoti. {388} Yehi ākārehi yehi liṅgehi yehi nimittehīti ettha maggena maggapaṭipādanādīsu ākārādisaññā veditabbā. Tena diṭṭhena tena sutena tāya parisaṅkāyāti ettha diṭṭhañca sutañca pāliyaṃ āgatameva. Sace pana tehi diṭṭhasutehi parisaṅkaṃ uppādeyya taṃ sandhāya vutta tāya parisaṅkāyāti. {398} Attādānaṃ ādātukāmenāti ettha sāsanaṃ sodhetukāmo bhikkhu yaṃ adhikaraṇaṃ attanā ādiyati taṃ attādānanti vuccati. Akālo imaṃ attādānaṃ ādātunti ettha rājabhayaṃ corabhayaṃ dubbhikkhabhayaṃ

--------------------------------------------------------------------------------------------- page445.

Vassārattoti ayaṃ akālo viparīto kālo. Abhūtaṃ idaṃ attādānanti asantamidaṃ mayā adhammo vā dhammoti dhammo vā adhammoti avinayo vā vinayoti vinayo vā avinayoti dussīlo vā puggalo sīlavāti sīlavā puggalo dussīloti gahitoti attho. Vipariyāyena bhūtaṃ veditabbaṃ. Anatthasañhitaṃ idaṃ attādānanti ettha yaṃ jīvitantarāyāya vā brahmacariyantarāyāya vā saṃvattati idaṃ anatthasañhitaṃ attādānaṃ viparītaṃ atthasañhitaṃ nāma. Na labhissāmi sandiṭṭhe sambhatte bhikkhūti appekadā hi rājabhayādīsu evarūpā attano pakkhassa upatthambhakā bhikkhū laddhuṃ na sakkā honti taṃ sandhāya vuttaṃ na labhissāmīti. Appekadā pana khemasubhikkhādīsu laddhuṃ sakkā honti taṃ sandhāya labhissāmīti vuttaṃ. Bhavissati saṅghassa tatonidānaṃ bhaṇḍananti kosambikānaṃ viya bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo ca bhavissati. Pacchāpi avippaṭisārakaraṃ bhavissatīti subhaddavuḍḍhapabbajitaṃ niggahetvā pañcasatikasaṅgītiṃ karontassa mahākassapattherasseva dasavatthuke adhikaraṇe dasa bhikkhusahassāni niggahetvā sattasatikasaṅgītiṃ karontassa āyasmato yasasseva saṭṭhibhikkhusahassāni niggahetvā sahassakasaṅgītiṃ karontassa moggalīputtatissattherasseva ca pacchā samanussaraṇaṃ avippaṭisārakaraṃ hoti sāsanassa ca vigatupakkilesacandimasuriyasassirīkatāya saṃvattati. {399} Acchiddena appaṭimaṃsenātiādīsu yena gahaṭṭhapabbajitesu yokoci pahato vā hoti gihīnaṃ gaṇḍaphālanādīni vejjakammāni vā katāni

--------------------------------------------------------------------------------------------- page446.

Tassa kāyasamācāro upacikāhi khāditatālapaṇṇamiva chiddo ca paṭimāsituṃ yatthakatthaci gahetvā ākaḍḍhituṃ sakkuṇeyyatāya sappaṭimaṃso ca hoti viparīto acchiddo appaṭimaṃsoti veditabbo. Vacīsamācāro pana musāvādaomasavādapesuññaamūlakānuddhaṃsanādīhi chiddo ca sappaṭimaṃso ca hoti viparīto acchiddo ca appaṭimaṃso ca. Mettaṃ nukhomecittantipalibodhe chinditvā kammaṭṭhānabhāvanānuyogena adhigataṃ mettaṃ cittaṃ. Anāghātanti āghātavirahitaṃ vikkhambhanavasena vigatāghātanti attho. Idaṃ pana āvuso kattha vuttaṃ bhagavatāti idaṃ sikkhāpadaṃ katarasmiṃ nagare vuttanti attho. {400} Kālena vakkhāmītiādīsu eko bhikkhu ekaṃ okāsaṃ kāretvā codento kālena vadati nāma saṅghamajjhagaṇamajjhasalākaggayāguaggavitakkamāḷa- bhikkhācāramaggaāsanasālādīsu upaṭṭhākehi parivāritakkhaṇe vā codento akālena vadati nāma. Tacchena vadanto bhūtena vadati nāma. Ambho mahallaka parisāvacara paṃsukūlika dhammakathika paṭirūpaṃ tava idanti vadanto pharusena vadati nāma. Kāraṇanissitaṃ pana katvā bhante mahallakattha parisāvacarā paṃsukūlikā dhammakathikattha paṭirūpaṃ tumhākaṃ idanti vadanto saṇhena vadati nāma. Kāraṇanissitaṃ katvā vadanto atthasañhitena vadati nāma. Mettacitto vakkhāmi no dosantaroti mettacittaṃ upaṭṭhapetvā vakkhāmi na duṭṭhacitto hutvā. {401} Ajjhattaṃ manasikaritvāti atatano cittaṃ uppādetvā. Kāruññatāti karuṇābhāvo. Iminā karuṇañca karuṇāpubbabhāgañca

--------------------------------------------------------------------------------------------- page447.

Dasseti. Hitesitāti hitagavesanatā. Anukampitāti tena hitena saṃyojanā. Dvīhipi mettañca mettāpubbabhāgañca dasseti. Āpattivuṭṭhānatāti āpattito vuṭṭhāpetvā suddhante patiṭṭhāpanaṃ. Vatthuṃ codetvā sāretvā paṭiññaṃ āropetvā yathāpaṭiññāya kammakaraṇaṃ vinayapurekkhāratā nāma. Ime pañca dhammeti ye ete kāruññatātiādinā nayena vuttā ime pañca dhamme ajjhattaṃ manasikaritvā paro codetabboti. Sacce ca akuppe cāti vacīsacce ca akuppanatāya ca cuditakena hi saccañca vattabbaṃ kopo ca na kātabbo neva attanā kujjhitabbaṃ na paro ghaṭetabboti attho. Sesaṃ sabbattha uttānamevāti. Pāṭimokkhaṭṭhapanakkhandhakavaṇṇanā niṭṭhitā. ---------


             The Pali Atthakatha in Roman Book 3 page 443-447. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=9085&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=9085&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=-233              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=6664              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=6793              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=6793              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]