ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {75} Kintayam bhikkhu hotiti kinte ayam bhikkhu hoti. Annehi
ovadiyo anusasiyoti annehi ovaditabbo ceva anusasitabbo ca.
Bahullaya avatto yadidam ganabandhikanti ganabandho etassa
bahullassa atthiti ganabandhikam bahullam. Yam idam ganabandhikam nama
bahullam tadatthaya atilahum tvam apannoti vuttam hoti. {76} Abyattati
pannaveyyattiyena virahita. Annataropi annatitthiyapubboti
pasuro paribbajako. So kira dhammam thenissamiti udayittherassa
santike pabbajitva tena sahadhammika vuccamano tassa vadam
aropesi. Anujanami bhikkhave byattena bhikkhunatiadimhi byatto
Pubbe bhikkhunovadakavannanayam vuttalakkhanoyeva. Yo pana
antevasino va saddhiviharikassa va gilanassa sakkoti upatthanadini
katum ayam idha patibaloti adhippeto. Vuttampi cetam pancahi
upali angehi samannagatena bhikkhuna upasampadetabbam nissayo
databbo samanero upatthapetabbo katamehi pancahi patibalo
hoti antevasim va saddhiviharim va gilanam upatthatum va
upatthapetum va anabhiratim vupakasetum va vupakasapetum va
uppannam kukkuccam dhammato vinodetum va vinodapetum va abhidhamme
vinetum abhivinaye vinetunti.
     {77} Pakkhasankantesuti titthiyapakkhasankantesu. Anujanami bhikkhave
acariyanti acarasamacarasikkhapanakam acariyam anujanami. Acariyo
bhikkhave antevasikamhitiadi sabbam upajjhayo bhikkhave saddhi-
viharikamhitiadina nayena vuttavaseneva veditabbam. Namamattameva
hi ettha nanam. {80} Antevasika acariyesu na sammavattantiti
ettha pana yam pubbe na sammavattanaya ca yava civararajanam
tava vatte akariyamane upajjhayassa parihani hoti tasma tam
akarontassa nissayamuttakassapi amuttakassapi apattiyevati ca
ekaccassa pattadanato patthaya amuttanissayasseva apattiti ca
lakkhanam vuttam teneva lakkhanena nissayantevasikassa apatti
veditabba. Nissayantevasikena hi yava acariyam nissaya vasati tava
sabbam acariyavattam katabbam pabbajjaupasampadadhammantevasikehi
Pana nissayamuttakehipi adito patthaya yava civararajanam tava vattam
katabbam anapucchitva pattadanadimhi pana etesam anapatti
etesu ca pabbajjantevasiko ca upasampadantevasiko ca acariyassa
yavajivam bharo nissayantevasiko ca dhammantevasiko ca yava
samipe vasanti tavadeva tasma acariyenapi tesu samma-
vattitabbam. Acariyantevasikesu hi yo yo na sammavattati
tassa tassa apatti.
     {83} Upajjhayamha nissayapatippassaddhisu upajjhayo pakkanto
vatiadisu ayam vinicchayo. Pakkantoti tamha avasa vippavasitu-
kamo pakkanto disangato. Evam gate ca pana tasmim sace
vihare nissayadayako atthi yassa santike annadapi nissayo va
gahitapubbo hoti yo va ekasambhogaparibhogo tassa santike
nissayo gahetabbo. Ekadivasampi pariharo natthi. Sace tadiso
natthi anno lajji pesalo atthi tassa lajjipesalabhavam
janantena tadaheva nissayo yacitabbo. Sace deti iccetam
kusalam atha pana tumhakam upajjhayo lahum agamissatiti pucchati
upajjhayena ca tatha vuttam ama bhanteti vattabbam sace
pana vadati tenahi upajjhayassa agamanam agamethati vattati
atha panassa pakatiya pesalabhavam na janati cattari panca
divasani tassa bhikkhuno sabhagatam oloketva okasam karetva
nissayo gahetabbo. Sace pana vihare nissayadayako natthi
Upajjhayo ca aham katipaheneva agamissami ma ukkanthitthati
vatva gato yava agamana pariharo labbhati. Athapi nam
tattha manussa paricchinnakalato uttarimpi panca va dasa va
divasani vasentiyeva. Tena viharam pavatti pesetabba dahara
ma ukkanthantu ayam asukadivasam nama agamissamiti. Evampi
pariharo labbhati. Atha agacchanto antaramagge nadipurena va
coradihi va upaddavo hoti thero udakosakkanam va agameti
sahaye va pariyesati tance pavattim dahara sunanti yava
agamana pariharo labbhati. Sace pana so idhevaham vasissamiti
pahinati pariharo natthi. Yattha nissayo labbhati tattha
gantabbam. Vibbhante pana kalakate va pakkhasankante va ekadivasampi
pariharo natthi yattha nissayo labbhati tattha gantabbam.
Vibbhantoti sasanato cuto. Anattiti nissayapanamana vuccati.
Tasma panamemi tanti va ma idha patikkamiti va nihara
te pattacivaranti va naham taya upatthatabboti va imina
palinayena ma mam gamappavesanam apucchitiadina palimuttakanayena
va yo nissayapanamanaya panamito hoti tena upajjhayo
khamapetabbo. Sace aditova na khamati dandakammam aharitva
tikkhattum tava sayameva khamapetabbo. No ce khamati tasmim
vihare mahathere gahetva khamapetabbo. No ce khamati samanta-
vihare bhikkhu gahetva khamapetabbo. Sace evampi na khamati
Annattha gantva upajjhayassa sabhaganam santike vasitabbam appeva
nama sabhaganam me santike vasatiti natvapi khameyyati. Sace
evampi na khamati tatreva vasitabbam. Tatra ce dubbhikkhadidosena
na sakka hoti vasitum tamyeva viharam agantva annassa
santike nissayam gahetva vasitum vattati. Ayamanattiyam vinicchayo.
     Acariyamha nissayapatippassaddhisu acariyo pakkanto va hotiti
ettha koci acariyo apucchitva pakkamati koci anapucchitva.
Antevasikopi evameva. Tatra sace antevasiko
acariyam apucchati asukam nama bhante thanam gantum icchami
kenacideva karaniyenati acariyena ca kada gamissatiti vutto
sayanhe va rattim va utthahitva gamissamiti vadati acariyopi
sadhuti sampaticchati tamkhananneva nissayo patippassambhati. Sace
pana bhante asukam nama thanam gantukamomhiti vutte acariyo
asukasmim nama game pindaya caritva paccha janissasiti
vadati so ca sadhuti sampaticchati tato ce gato sugato
sace pana na gacchati nissayo na patippassambhati. Athapi
gacchamiti vutte acariyena ma tava gaccha rattim mantetva
janissamati vutto mantetva gacchati sugato no ce
gacchati nissayo na patippassambhati. Acariyam anapuccha
pakkamantassa pana upacarasimatikkame nissayo patippassambhati
antoupacarasimato patinivattantassa na patippassambhati. Sace pana
Acariyo antevasikam apucchati avuso asukam nama thanam
gamissamiti antevasikena ca kada gamissathati vutte sayanhe
va rattibhage vati vadati antevasikopi sadhuti sampaticchati
tamkhananneva nissayo patippassambhati. Sace panacariyo sve
pindaya caritva gamissamiti vadati itaro ca sadhuti
sampaticchati ekadivasam tava nissayo na patippassambhati punadivase
patippassaddho hoti. Asukasmim nama game pindaya caritva
janissami mama gamanam va agamanam vati vatva sace na gacchati
nissayo na patippassambhati. Athapi gacchamiti vutte ante-
vasikena ma tava gacchatha rattim mantetva janissathati vutto
mantetvapi na gacchati nissayo na patippassambhati sace ubhopi
acariyantevasika kenaci karaniyena bahisimam gacchanti tato ce
acariyo gamiyacitte uppanne anapucchava gantva dvinnam
leddupatanam antoyeva nivattati nissayo na patippassambhati sace
dve leddupate atikkamitva nivattati nissayo patippassaddho
hoti. Acariyupajjhaya dve leddupate atikkamma annasmim
vihare vasanti nissayo patippassambhati. Acariye vibbhante
kalakate pakkhasankante tamkhananneva nissayo patippassambhati.
Anattiyampana sacepi acariyo muncitukamova hutva
nissayapanamanaya panameti antevasiko ca kincapi mam acariyo
panameti athakho hadayena mudukoti salayova hoti nissayo na
Patippassambhati. Sacepi acariyo salayo antevasiko niralayo
nadani imam nissaya vasissamiti dhuram nikkhipati evampi na
patippassambhati. Ubhinnam salayabhavena ca na patippassambhatiyeva.
Ubhinnam dhuranikkhepe patippassambhati. Panamitena dandakammam
aharitva tikkhattum khamapetabbo. No ce khamati upajjhaye
vuttanayena patipajjitabbam. Upajjhayena va samodhanagatoti ettha
dassanasavanavasena samodhanam veditabbam. Sace hi acariyam nissaya
vasanto saddhivihariko ekavihare cetiyam va vandantam ekagame
pindaya va carantam upajjhayam passati nissayo patippassambhati.
Upajjhayo passati saddhivihariko pana na passati na patippassambhati.
Maggapatipannam va akasena va gacchantam upajjhayam disva
durato bhikkhuti janati upajjhayoti na janati na patippassambhati.
Sace janati patippassambhati. Uparipasade upajjhayo vasati
hettha saddhivihariko tam adisvava yagum pivitva pakkamati
asanasalayam va nisinnam adisva ekamante bhunjitva pakkamati
dhammassavanamandape va nisinnampi tam adisvava dhammam sutva pakkamati
nissayo na patippassambhati. Evam tava dassanavasena samodhanam
veditabbam. Savanavasena pana sace upajjhayassa vihare antaraghare
va dhammam va kathentassa anumodanam va karontassa saddam sutva
upajjhayassa me saddoti sanjanati nissayo patippassambhati
asanjanantassa na patippassambhati. Ayam samodhane vinicchayo.
     {84} Idani yam pubbe anujanami bhikkhave byattena bhikkhuna
patibalena dasavassena va atirekadasavassena va upasampadetum
nissayam datunti sankhepato upajjhayacariyanam lakkhanam vuttam tam
vittharato dassetum pancahi bhikkhave angehi samannagatenatiadimaha.
Tattha pancahi angehiti pancahi agunangehi. So hi silakkhandhadihi
asamannagatattava agunangehi samannagato hoti. Na upasampade-
tabbanti upajjhayena hutva na upasampadetabbam. Na nissayo
databboti acariyena hutva nissayo na databbo. Ettha pana
asekhenatiadi arahato silasamadhipannaphalapaccavekkhanananani
sandhaya vuttam. Ete ca adito tayo pancaka ayuttavasena
vutta na apattiangavasena. Ettha pana asekhena silakkhandhenati ca
attana na asekhenati ca assaddhoti ca adisu tisu pancakesu
ayuttavasena patikkhepo kato na apattiangavasena. Yo hi
asekhehi silakkhandhadihi asamannagato pare ca tattha samadapetum
asakkonto assaddhiyadidosehi yuttova hutva parisam pariharati
tassa parisa siladihi parihayatiyeva na vaddhati tasma tena na
upasampadetabbantiadi ayuttavasena vuttam na apattiangavasena.
Na hi khinasavasseva upajjhayacariyabhavo bhagavata anunnato yadi
tasseva anunnato abhavissa sace upajjhayassa anabhirati uppanna
hotitiadim na vadeyya. Yasma pana khinasavassa parisa
siladihi na parihayati tasma pancahi bhikkhave angehi samannagatena
Bhikkhuna upasampadetabbantiadi vuttam. Adhisile silavipannotiadisu
parajikanca sanghadisesanca apanno adhisile silavipanno
nama. Itare pancapattikkhandhe apanno ajjhacare
acaravipanno nama. Sammaditthim pahaya antaggahikaya ditthiya
samannagato atiditthiya ditthivipanno nama. Yattakam sutam parisam
pariharantassa icchitabbam tena virahitatta appassuto nama. Yam
tena janitabbam apattadi tassa ajananato duppanno nama.
Imasmim pana pancake purimani tini padani ayuttavaseneva vuttani
pacchimani dve apattiangavasena. Apattim na janatiti idam
nama maya katanti vutte imam nama apattim ayam apannoti
na janati. Vutthanam na janatiti vutthanagaminito va desana-
gaminito va apattito evam vutthanam hotiti na janati. Imasmim
pancake purimani dve padani ayuttavasena vuttani pacchimani
tini apattiangavasena. Abhisamacarikaya sikkhayati khandhakavagge
vinetum na patibalo hotiti attho. Adibrahmacariyakayati
sekhapannattiyam vinetum na patibaloti attho. Abhidhammeti
namarupaparicchede vinetum na patibaloti attho. Abhivinayeti sakale
vinayapitake vinetum na patibaloti attho. Vinetum na patibaloti ca
sabbattha sikkhapetum na sakkotiti attho. Dhammato vivecetunti
dhammena karanena vissajjapetum. Imasmim pancake sabbapadesu
apatti. Apattim na janatitiadipancakasmimpi sabbapadesu
Apatti. Tattha ubhayani kho panassa patimokkhani vittharena
svagatani hontiti ubhatovibhangavasena vuttani. Suvibhattaniti
matikavibhangavasena. Suppavattiniti vacuggatavasena. Suvinicchitani
suttaso anubyanjanasoti matikato ca vibhangato ca sutthuvinicchitani.
Unadasavassapariyosanapancakepi eseva nayo. Iti adito tayo
pancaka catutthe tini padani pancame dve padaniti sabbepi
cattaro pancaka ayuttavasena vutta. Catutthapancake dve
padani pancame tini chatthasattamatthama tayo pancakati sabbepi
cattaro pancaka apattiangavasena vutta. Sukkapakkhe atthasu
anapattiyevati.
                Solasapancakavinicchayo nitthito.
     {85} Chakkesu unadasavassapadam viseso. Tam sabbattha apattikaram.
Sesam vuttanayeneva veditabbam.



             The Pali Atthakatha in Roman Book 3 page 44-53. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=917&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=917&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=-88              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=1975              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=2177              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=2177              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]