ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {75} Kintāyaṃ bhikkhu hotīti kinte ayaṃ bhikkhu hoti. Aññehi
ovadiyo anusāsiyoti aññehi ovaditabbo ceva anusāsitabbo ca.
Bāhullāya āvatto yadidaṃ gaṇabandhikanti gaṇabandho etassa
bāhullassa atthīti gaṇabandhikaṃ bāhullaṃ. Yaṃ idaṃ gaṇabandhikaṃ nāma
bāhullaṃ tadatthāya atilahuṃ tvaṃ āpannoti vuttaṃ hoti. {76} Abyattāti
paññāveyyattiyena virahitā. Aññataropi aññatitthiyapubboti
pasuro paribbājako. So kira dhammaṃ thenissāmīti udāyittherassa
santike pabbajitvā tena sahadhammika vuccamāno tassa vādaṃ
āropesi. Anujānāmi bhikkhave byattena bhikkhunātiādimhi byatto

--------------------------------------------------------------------------------------------- page45.

Pubbe bhikkhunovādakavaṇṇanāyaṃ vuttalakkhaṇoyeva. Yo pana antevāsino vā saddhivihārikassa vā gilānassa sakkoti upaṭṭhānādīni kātuṃ ayaṃ idha paṭibaloti adhippeto. Vuttampi cetaṃ pañcahi upāli aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo katamehi pañcahi paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā uppannaṃ kukkuccaṃ dhammato vinodetuṃ vā vinodāpetuṃ vā abhidhamme vinetuṃ abhivinaye vinetunti. {77} Pakkhasaṅkantesūti titthiyapakkhasaṅkantesu. Anujānāmi bhikkhave ācariyanti ācārasamācārasikkhāpanakaṃ ācariyaṃ anujānāmi. Ācariyo bhikkhave antevāsikamhītiādi sabbaṃ upajjhāyo bhikkhave saddhi- vihārikamhītiādinā nayena vuttavaseneva veditabbaṃ. Nāmamattameva hi ettha nānaṃ. {80} Antevāsikā ācariyesu na sammāvattantīti ettha pana yaṃ pubbe na sammāvattanāya ca yāva cīvararajanaṃ tāva vatte akariyamāne upajjhāyassa parihāni hoti tasmā taṃ akarontassa nissayamuttakassāpi amuttakassāpi āpattiyevāti ca ekaccassa pattadānato paṭṭhāya amuttanissayasseva āpattīti ca lakkhaṇaṃ vuttaṃ teneva lakkhaṇena nissayantevāsikassa āpatti veditabbā. Nissayantevāsikena hi yāva ācariyaṃ nissāya vasati tāva sabbaṃ ācariyavattaṃ kātabbaṃ pabbajjāupasampadādhammantevāsikehi

--------------------------------------------------------------------------------------------- page46.

Pana nissayamuttakehipi ādito paṭṭhāya yāva cīvararajanaṃ tāva vattaṃ kātabbaṃ anāpucchitvā pattadānādimhi pana etesaṃ anāpatti etesu ca pabbajjantevāsiko ca upasampadantevāsiko ca ācariyassa yāvajīvaṃ bhāro nissayantevāsiko ca dhammantevāsiko ca yāva samīpe vasanti tāvadeva tasmā ācariyenāpi tesu sammā- vattitabbaṃ. Ācariyantevāsikesu hi yo yo na sammāvattati tassa tassa āpatti. {83} Upajjhāyamhā nissayapaṭippassaddhīsu upajjhāyo pakkanto vātiādīsu ayaṃ vinicchayo. Pakkantoti tamhā āvāsā vippavasitu- kāmo pakkanto disaṅgato. Evaṃ gate ca pana tasmiṃ sace vihāre nissayadāyako atthi yassa santike aññadāpi nissayo vā gahitapubbo hoti yo vā ekasambhogaparibhogo tassa santike nissayo gahetabbo. Ekadivasampi parihāro natthi. Sace tādiso natthi añño lajjī pesalo atthi tassa lajjipesalabhāvaṃ jānantena tadaheva nissayo yācitabbo. Sace deti iccetaṃ kusalaṃ atha pana tumhākaṃ upajjhāyo lahuṃ āgamissatīti pucchati upajjhāyena ca tathā vuttaṃ āma bhanteti vattabbaṃ sace pana vadati tenahi upajjhāyassa āgamanaṃ āgamethāti vaṭṭati atha panassa pakatiyā pesalabhāvaṃ na jānāti cattāri pañca divasāni tassa bhikkhuno sabhāgataṃ oloketvā okāsaṃ kāretvā nissayo gahetabbo. Sace pana vihāre nissayadāyako natthi

--------------------------------------------------------------------------------------------- page47.

Upajjhāyo ca ahaṃ katipāheneva āgamissāmi mā ukkaṇṭhitthāti vatvā gato yāva āgamanā parihāro labbhati. Athāpi naṃ tattha manussā paricchinnakālato uttariṃpi pañca vā dasa vā divasāni vāsentiyeva. Tena vihāraṃ pavatti pesetabbā daharā mā ukkaṇṭhantu ayaṃ asukadivasaṃ nāma āgamissāmīti. Evampi parihāro labbhati. Atha āgacchanto antarāmagge nadīpūrena vā corādīhi vā upaddavo hoti thero udakosakkanaṃ vā āgameti sahāye vā pariyesati tañce pavattiṃ daharā suṇanti yāva āgamanā parihāro labbhati. Sace pana so idhevāhaṃ vasissāmīti pahiṇati parihāro natthi. Yattha nissayo labbhati tattha gantabbaṃ. Vibbhante pana kālakate vā pakkhasaṅkante vā ekadivasampi parihāro natthi yattha nissayo labbhati tattha gantabbaṃ. Vibbhantoti sāsanato cuto. Āṇattīti nissayapaṇāmanā vuccati. Tasmā paṇāmemi tanti vā mā idha paṭikkamīti vā nīhara te pattacīvaranti vā nāhaṃ tayā upaṭṭhātabboti vā iminā pālinayena mā maṃ gāmappavesanaṃ āpucchītiādinā pālimuttakanayena vā yo nissayapaṇāmanāya paṇāmito hoti tena upajjhāyo khamāpetabbo. Sace āditova na khamati daṇḍakammaṃ āharitvā tikkhattuṃ tāva sayameva khamāpetabbo. No ce khamati tasmiṃ vihāre mahāthere gahetvā khamāpetabbo. No ce khamati sāmanta- vihāre bhikkhū gahetvā khamāpetabbo. Sace evampi na khamati

--------------------------------------------------------------------------------------------- page48.

Aññattha gantvā upajjhāyassa sabhāgānaṃ santike vasitabbaṃ appeva nāma sabhāgānaṃ me santike vasatīti ñatvāpi khameyyāti. Sace evampi na khamati tatreva vasitabbaṃ. Tatra ce dubbhikkhādidosena na sakkā hoti vasituṃ taṃyeva vihāraṃ āgantvā aññassa santike nissayaṃ gahetvā vasituṃ vaṭṭati. Ayamāṇattiyaṃ vinicchayo. Ācariyamhā nissayapaṭippassaddhīsu ācariyo pakkanto vā hotīti ettha koci ācariyo āpucchitvā pakkamati koci anāpucchitvā. Antevāsikopi evameva. Tatra sace antevāsiko ācariyaṃ āpucchati asukaṃ nāma bhante ṭhānaṃ gantuṃ icchāmi kenacideva karaṇīyenāti ācariyena ca kadā gamissatīti vutto sāyaṇhe vā rattiṃ vā uṭṭhahitvā gamissāmīti vadati ācariyopi sādhūti sampaṭicchati taṃkhaṇaññeva nissayo paṭippassambhati. Sace pana bhante asukaṃ nāma ṭhānaṃ gantukāmomhīti vutte ācariyo asukasmiṃ nāma gāme piṇḍāya caritvā pacchā jānissasīti vadati so ca sādhūti sampaṭicchati tato ce gato sugato sace pana na gacchati nissayo na paṭippassambhati. Athāpi gacchāmīti vutte ācariyena mā tāva gaccha rattiṃ mantetvā jānissāmāti vutto mantetvā gacchati sugato no ce gacchati nissayo na paṭippassambhati. Ācariyaṃ anāpucchā pakkamantassa pana upacārasīmātikkame nissayo paṭippassambhati antoupacārasīmato paṭinivattantassa na paṭippassambhati. Sace pana

--------------------------------------------------------------------------------------------- page49.

Ācariyo antevāsikaṃ āpucchati āvuso asukaṃ nāma ṭhānaṃ gamissāmīti antevāsikena ca kadā gamissathāti vutte sāyaṇhe vā rattibhāge vāti vadati antevāsikopi sādhūti sampaṭicchati taṃkhaṇaññeva nissayo paṭippassambhati. Sace panācariyo sve piṇḍāya caritvā gamissāmīti vadati itaro ca sādhūti sampaṭicchati ekadivasaṃ tāva nissayo na paṭippassambhati punadivase paṭippassaddho hoti. Asukasmiṃ nāma gāme piṇḍāya caritvā jānissāmi mama gamanaṃ vā agamanaṃ vāti vatvā sace na gacchati nissayo na paṭippassambhati. Athāpi gacchāmīti vutte ante- vāsikena mā tāva gacchatha rattiṃ mantetvā jānissathāti vutto mantetvāpi na gacchati nissayo na paṭippassambhati sace ubhopi ācariyantevāsikā kenaci karaṇīyena bahisīmaṃ gacchanti tato ce ācariyo gamiyacitte uppanne anāpucchāva gantvā dvinnaṃ leḍḍupātānaṃ antoyeva nivattati nissayo na paṭippassambhati sace dve leḍḍupāte atikkamitvā nivattati nissayo paṭippassaddho hoti. Ācariyupajjhāyā dve leḍḍupāte atikkamma aññasmiṃ vihāre vasanti nissayo paṭippassambhati. Ācariye vibbhante kālakate pakkhasaṅkante taṃkhaṇaññeva nissayo paṭippassambhati. Āṇāttiyampana sacepi ācariyo muñcitukāmova hutvā nissayapaṇāmanāya paṇāmeti antevāsiko ca kiñcāpi maṃ ācariyo paṇāmeti athakho hadayena mudukoti sālayova hoti nissayo na

--------------------------------------------------------------------------------------------- page50.

Paṭippassambhati. Sacepi ācariyo sālayo antevāsiko nirālayo nadāni imaṃ nissāya vasissāmīti dhuraṃ nikkhipati evampi na paṭippassambhati. Ubhinnaṃ sālayabhāvena ca na paṭippassambhatiyeva. Ubhinnaṃ dhuranikkhepe paṭippassambhati. Paṇāmitena daṇḍakammaṃ āharitvā tikkhattuṃ khamāpetabbo. No ce khamati upajjhāye vuttanayena paṭipajjitabbaṃ. Upajjhāyena vā samodhānagatoti ettha dassanasavanavasena samodhānaṃ veditabbaṃ. Sace hi ācariyaṃ nissāya vasanto saddhivihāriko ekavihāre cetiyaṃ vā vandantaṃ ekagāme piṇḍāya vā carantaṃ upajjhāyaṃ passati nissayo paṭippassambhati. Upajjhāyo passati saddhivihāriko pana na passati na paṭippassambhati. Maggapaṭipannaṃ vā ākāsena vā gacchantaṃ upajjhāyaṃ disvā dūrato bhikkhūti jānāti upajjhāyoti na jānāti na paṭippassambhati. Sace jānāti paṭippassambhati. Uparipāsāde upajjhāyo vasati heṭṭhā saddhivihāriko taṃ adisvāva yāguṃ pivitvā pakkamati āsanasālāyaṃ vā nisinnaṃ adisvā ekamante bhuñjitvā pakkamati dhammassavanamaṇḍape vā nisinnaṃpi taṃ adisvāva dhammaṃ sutvā pakkamati nissayo na paṭippassambhati. Evaṃ tāva dassanavasena samodhānaṃ veditabbaṃ. Savanavasena pana sace upajjhāyassa vihāre antaraghare vā dhammaṃ vā kathentassa anumodanaṃ vā karontassa saddaṃ sutvā upajjhāyassa me saddoti sañjānāti nissayo paṭippassambhati asañjānantassa na paṭippassambhati. Ayaṃ samodhāne vinicchayo.

--------------------------------------------------------------------------------------------- page51.

{84} Idāni yaṃ pubbe anujānāmi bhikkhave byattena bhikkhunā paṭibalena dasavassena vā atirekadasavassena vā upasampādetuṃ nissayaṃ dātunti saṅkhepato upajjhāyācariyānaṃ lakkhaṇaṃ vuttaṃ taṃ vitthārato dassetuṃ pañcahi bhikkhave aṅgehi samannāgatenātiādimāha. Tattha pañcahi aṅgehīti pañcahi aguṇaṅgehi. So hi sīlakkhandhādīhi asamannāgatattāva aguṇaṅgehi samannāgato hoti. Na upasampāde- tabbanti upajjhāyena hutvā na upasampādetabbaṃ. Na nissayo dātabboti ācariyena hutvā nissayo na dātabbo. Ettha pana asekhenātiādi arahato sīlasamādhipaññāphalapaccavekkhaṇañāṇāni sandhāya vuttaṃ. Ete ca ādito tayo pañcakā ayuttavasena vuttā na āpattiaṅgavasena. Ettha pana asekhena sīlakkhandhenāti ca attanā na asekhenāti ca assaddhoti ca ādīsu tīsu pañcakesu ayuttavasena paṭikkhepo kato na āpattiaṅgavasena. Yo hi asekhehi sīlakkhandhādīhi asamannāgato pare ca tattha samādapetuṃ asakkonto assaddhiyādidosehi yuttova hutvā parisaṃ pariharati tassa parisā sīlādīhi parihāyatiyeva na vaḍḍhati tasmā tena na upasampādetabbantiādi ayuttavasena vuttaṃ na āpattiaṅgavasena. Na hi khīṇāsavasseva upajjhāyācariyabhāvo bhagavatā anuññāto yadi tasseva anuññāto abhavissa sace upajjhāyassa anabhirati uppannā hotītiādiṃ na vadeyya. Yasmā pana khīṇāsavassa parisā sīlādīhi na parihāyati tasmā pañcahi bhikkhave aṅgehi samannāgatena

--------------------------------------------------------------------------------------------- page52.

Bhikkhunā upasampādetabbantiādi vuttaṃ. Adhisīle sīlavipannotiādīsu pārājikañca saṅghādisesañca āpanno adhisīle sīlavipanno nāma. Itare pañcāpattikkhandhe āpanno ajjhācāre ācāravipanno nāma. Sammādiṭṭhiṃ pahāya antaggāhikāya diṭṭhiyā samannāgato atidiṭṭhiyā diṭṭhivipanno nāma. Yattakaṃ sutaṃ parisaṃ pariharantassa icchitabbaṃ tena virahitattā appassuto nāma. Yaṃ tena jānitabbaṃ āpattādi tassa ajānanato duppañño nāma. Imasmiṃ pana pañcake purimāni tīṇi padāni ayuttavaseneva vuttāni pacchimāni dve āpattiaṅgavasena. Āpattiṃ na jānātīti idaṃ nāma mayā katanti vutte imaṃ nāma āpattiṃ ayaṃ āpannoti na jānāti. Vuṭṭhānaṃ na jānātīti vuṭṭhānagāminito vā desanā- gāminito vā āpattito evaṃ vuṭṭhānaṃ hotīti na jānāti. Imasmiṃ pañcake purimāni dve padāni ayuttavasena vuttāni pacchimāni tīṇi āpattiaṅgavasena. Abhisamācārikāya sikkhāyāti khandhakavagge vinetuṃ na paṭibalo hotīti attho. Ādibrahmacariyakāyāti sekhapaṇṇattiyaṃ vinetuṃ na paṭibaloti attho. Abhidhammeti nāmarūpaparicchede vinetuṃ na paṭibaloti attho. Abhivinayeti sakale vinayapiṭake vinetuṃ na paṭibaloti attho. Vinetuṃ na paṭibaloti ca sabbattha sikkhāpetuṃ na sakkotīti attho. Dhammato vivecetunti dhammena kāraṇena vissajjāpetuṃ. Imasmiṃ pañcake sabbapadesu āpatti. Āpattiṃ na jānātītiādipañcakasmiṃpi sabbapadesu

--------------------------------------------------------------------------------------------- page53.

Āpatti. Tattha ubhayāni kho panassa pāṭimokkhāni vitthārena svāgatāni hontīti ubhatovibhaṅgavasena vuttāni. Suvibhattānīti mātikāvibhaṅgavasena. Suppavattīnīti vācuggatavasena. Suvinicchitāni suttaso anubyañjanasoti mātikāto ca vibhaṅgato ca suṭṭhuvinicchitāni. Ūnadasavassapariyosānapañcakepi eseva nayo. Iti ādito tayo pañcakā catutthe tīṇi padāni pañcame dve padānīti sabbepi cattāro pañcakā ayuttavasena vuttā. Catutthapañcake dve padāni pañcame tīṇi chaṭṭhasattamaṭṭhamā tayo pañcakāti sabbepi cattāro pañcakā āpattiaṅgavasena vuttā. Sukkapakkhe aṭṭhasu anāpattiyevāti. Soḷasapañcakavinicchayo niṭṭhito. {85} Chakkesu ūnadasavassapadaṃ viseso. Taṃ sabbattha āpattikaraṃ. Sesaṃ vuttanayeneva veditabbaṃ.


             The Pali Atthakatha in Roman Book 3 page 44-53. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=917&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=917&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=-88              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=1975              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=2177              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=2177              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]