ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page461.

Parivāravaṇṇanā ------- visuddhaparivārassa parivāroti sāsane dhammakkhandhasarīrassa khandhakānaṃ anantarā saṅgahaṃ yo samārūḷho tassa pubbāgataṃ nayaṃ hitvādāni karissāmi anuttānatthavaṇṇanaṃ. ----------- Ubhatovibhaṅge soḷasamahāvāravaṇṇanā {1} tattha yantena bhagavatā .pe. Paññattantiādinayappavattāya tāva pucchāya ayaṃ saṅkhepattho yo so bhagavā sāsanassa ciraṭṭhitikatthaṃ dhammasenāpatinā saddhammagāravabahumānavegasamussitaṃ añjaliṃ sirasi patiṭṭhapetvā yācito dasa atthavase paṭicca vinayapaññattiṃ paññapesi. Tena bhagavatā tassa tassa sikkhāpadassa paññattikālaṃ jānatā tassā tassā sikkhāpadapaññattiyā dasa atthavase passatā apica pubbenivāsādīhi jānatā dibbena cakkhunā passatā tīhi vijjāhi chahi vāpana abhiññāhi jānatā sabbattha appaṭihatena samantacakkhunā passatā sabbadhammajānanasamatthāya paññāya jānatā sabbasattānaṃ cakkhuvisayātītāni tirokuḍḍādigatāni cāpi rūpāni ativisuddhena maṃsacakkhunā passatā attahitasādhikāya samādhipadaṭṭhānāya

--------------------------------------------------------------------------------------------- page462.

Paṭivedhapaññāya jānatā parahitasādhikāya karuṇāpadaṭṭhānāya desanāpaññāya passatā arahatā sammāsambuddhena yaṃ paṭhamaṃ pārājikaṃ paññattaṃ taṃ kattha paññattaṃ kaṃ ārabbha paññattaṃ kismiṃ vatthusmiṃ paññattaṃ atthi tattha paññatti .pe. Kenābhaṭanti. {2} Pucchāvissajjane pana yantena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamaṃ pārājikanti idaṃ kevalaṃ pucchāya āgatassa ādipadassa paccuddharaṇamattameva. Kattha paññattanti vesāliyā paññattaṃ kaṃ ārabbhāti sudinnaṃ kalandaputtaṃ ārabbhāti- evamādinā pana nayena punapi ettha ekekaṃ padaṃ pucchitvāva vissajjitaṃ. Ekā paññattīti yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyya pārājiko hoti asaṃvāsoti ayaṃ paññatti ekā paññatti. Dve anuppaññattiyoti antamaso tiracchānagatāyapīti ca sikkhaṃ apaccakkhāyāti ca makkaṭīvajjīputtakavatthūnaṃ vasena vuttā imā dve anuppaññattiyo. Ettāvatā atthi tattha paññatti anuppaññatti anuppannapaññattīti imisasā pucchāya dve koṭṭhāsā vissajjitā honti. Tatiyaṃ vissajjetuṃ pana anuppannapaññatti tasmiṃ natthīti vuttaṃ. Ayaṃ hi anuppannapaññatti nāma anuppanne dose paññattā. Sā aṭṭhagarudhammavasena bhikkhunīnaṃyeva āgatā aññatra natthi tasmā vuttaṃ anuppannapaññatti tasmiṃ natthīti. Sabbattha paññattīti majjhimadese ceva paccantimajanapadesu ca sabbattha paññatti. Vinayadharapañcamena gaṇe upasampadā

--------------------------------------------------------------------------------------------- page463.

Gaṇaṅgaṇupāhanā dhuvanahānaṃ cammattharaṇanti imāni hi cattāri sikkhāpadāni majjhimadeseyeva paññattāni. Ettheva etehi āpatti hoti na paccantimajanapadesu. Sesāni sabbāneva sabbattha paññatti nāma. Sādhāraṇapaññattīti bhikkhūnañceva bhikkhunīnañca sādhāraṇapaññatti. Suddhabhikkhūnameva hi suddhabhikkhunīnaṃ vā paññattasikkhāpadaṃ asādhāraṇapaññatti nāma hoti. Idaṃ pana bhikkhū ārabbha uppanne vatthusmiṃ yā pana bhikkhunī chandaso methunaṃ dhammaṃ paṭiseveyya antamaso tiracchānagatepi pārājikā hoti asaṃvāsāti bhikkhunīnaṃpi paññattaṃ. Vinītakathāmattameva hi tāsaṃ natthi. Sikkhāpadaṃ pana atthi. Tena vuttaṃ sādhāraṇa- paññattīti. Ubhato paññattiyampi eseva nayo. Byañjanamattameva hi ettha nānaṃ. Bhikkhūnaṃpi bhikkhunīnaṃpi sādhāraṇattā sādhāraṇa- paññatti ubhinnaṃpi paññattattā ubhato paññattīti. Atthe pana bhedo natthi. Nidānogadhanti yassa siyā āpatti so āvikareyyāti ettha sabbāpattīnaṃ anupaviṭṭhattā nidānogadhaṃ nidāne anupaviṭṭhanti attho. Dutiyena uddesenāti nidānogadhaṃ nidānapariyāpannampi samānaṃ tatrīme cattāro pārājikā dhammāti- ādinā dutiyena neva uddesena uddesaṃ āgacchati. Catunnaṃ vipattīnanti sīlavipattiādīnaṃ. Paṭhamā hi dve āpattikkhandhā sīlavipatti nāma. Avasesā pañca ācāravipatti nāma micchādiṭṭhi ca antagāhikadiṭṭhi ca diṭṭhivipatti nāma ājīvahetu paññattāni cha

--------------------------------------------------------------------------------------------- page464.

Sikkhāpadāni ājīvavipatti nāma. Iti imāsaṃ catunnaṃ vipattīnaṃ idaṃ pārājikaṃ sīlavipatti nāma hoti. Ekena samuṭṭhānenāti dvaṅgikena ekena samuṭṭhānena. Ettha hi cittaṃ aṅgaṃ hoti kāyena pana āpattiṃ āpajjati. Tena vuttaṃ kāyato ca cittato ca samuṭṭhātīti. Dvīhi samathehīti āpannosīti sammukhā pucchiyamāno āma āpannomhīti paṭijānāti. Tāvadeva bhaṇḍanakalahaviggahā vūpasantā hoti sakkā ca hoti taṃ puggalaṃ apanetvā uposatho vā pavāraṇā vā kātuṃ iti sammukhāvinayena ca paṭiññātakaraṇena cāti dvīhi samathehi sammati. Na ca tappaccayā koci upaddavo hoti. Yaṃ pana upari paññattivagge katamena samathena sammatīti vuttaṃ taṃ samathaṃ otāretvā anāpatti kātuṃ na sakkāti imamatthaṃ sandhāya vuttaṃ. Paññatti vinayoti yo pana bhikkhūtiādinā nayena vuttamātikā paññatti vinayoti attho. Vibhattīti padabhājanaṃ vuccati. Vibhattīti vibhaṅgassetaṃ nāmaṃ. Asaṃvaroti vītikkamo. Saṃvaroti avītikkamo. Yesaṃ vattatīti yesaṃ vinayapiṭakaṃ ca aṭṭhakathā ca sabbā paguṇāti attho. Te dhārentīti te etaṃ paṭhamapārājikaṃ pālito ca atthato ca dhārenti. Na hi sakkā sabbaṃ vinayapiṭakaṃ ajānantena etassa attho jānitunti. Kenābhaṭanti idaṃ paṭhamaṃ pārājikaṃ pālivasena ca atthavasena ca yāvaajjatanakālaṃ kena ānītaṃ. Paramparābhaṭanti paramparāya ānītaṃ. {3} Idāni yāya paramparāya ānītaṃ taṃ dassetuṃ upālidāsako

--------------------------------------------------------------------------------------------- page465.

Cevātiādinā nayena porāṇakehi mahātherehi gāthāyo ṭhapitā. Tattha yaṃ vattabbaṃ taṃ nidānavaṇṇanāyameva vuttaṃ. Iminā nayena dutiyapārājikādīsu pucchāvissajjanesupi vinicchayo veditabboti. Mahāvibhaṅge paññattivāravaṇṇanā niṭṭhitā. {157} Ito paraṃ methunaṃ dhammaṃ paṭisevanto kati āpattiyo āpajjatīti- ādippabhedo katāpattivāro methunaṃ dhammaṃ paṭisevantassa āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajantītiādippabhedo vipattivāro methunaṃ dhammaṃ paṭisevantassa āpattiyo sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahitātiādippabhedo saṅgahavāro methunaṃ dhammaṃ paṭisevantassa āpattiyo channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahantītiādippabhedo samuṭṭhānavāro methunaṃ dhammaṃ paṭisevantassa āpattiyo catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇanti- ādippabhedo adhikaraṇavāro methunaṃ dhammaṃ paṭisevantassa āpattiyo sattannaṃ samathānaṃ katīhi samathehi sammantītiādippabhedo samathavāro tadanantaro samuccayavāro cāti ime satta vārā uttānatthā eva. {188} Tato paraṃ methunaṃ dhammaṃ paṭisevanapaccayā pārājikaṃ kattha paññattanti- ādinā nayena puna paccayavasena eko paññattivāro tassa vasena purimasadisāeva katāpattivārādayo satta vārāti evaṃ aparepi aṭṭha vārā vuttā. Tepi uttānatthā eva. Iti purimā aṭṭha ime aṭṭhāti mahāvibhaṅge soḷasa vārā dassitā. Tato paraṃ teneva nayena bhikkhunīvibhaṅgepi soḷasa vārā āgatāti evamime ubhatovibhaṅge

--------------------------------------------------------------------------------------------- page466.

Dvattiṃsa vārā pālinayeneva veditabbā. Na hettha kiñci pubbe avinicchitannāma atthi. Mahāvibhaṅge ca bhikkhunīvibhaṅge ca soḷasamahāvāravaṇṇanā niṭṭhitā. ---------


             The Pali Atthakatha in Roman Book 3 page 461-466. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=9420&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=9420&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=1              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]