ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                     Samuṭṭhānasīsavaṇṇanā
                      ----------
     {257} tadanantarāya pana samuṭṭhānakathāya. Anattā iti nicchayāti
anattā iti vanicchitā. Sabhāgadhammānanti aniccākārādīhi sabhāgānaṃ
saṅkhatadhammānaṃ. Nāmamattaṃ na ñāyatīti nāmamattaṃpi na paññāyati.
Dukkhahāninti dukkhaghātakaṃ 1-. Khandhakā yaca 2- mātikāti khandhakā yā ca
mātikāti attho. Ayameva vā pāṭho. Samuṭṭhānaniyato katanti
samuṭṭhānaṃ niyato kataṃ niyatakataṃ niyatasamuṭṭhānanti attho.
Etena bhūtārocanacorīvuṭṭhāpanaananuññātasikkhāpadattayassa saṅgaho
paccetabbo. Etāneva hi tīṇi sikkhāpadāni niyatasamuṭṭhānāni
aññehi saddhiṃ asambhinnasamuṭṭhānāni. Sambhedanidānañcaññanti
aññaṃpi sambhedañca nidānañca tattha sambhedavacanena samuṭṭhāna-
sambhedassa gahaṇaṃ paccetabbaṃ. Tāni hi tīṇi sikkhāpadāni ṭhapetvā
sesāni sambhinnasamuṭṭhānāni. Nidānavacanena sikkhāpadānaṃ paññattap-
padesasaṅkhātaṃ nidānaṃ paccetabbaṃ. Sutte dissanti uparīti sikkhāpadānaṃ
samuṭṭhānaniyamo sambhedo nidānanti imāni tīṇi suttamhi eva
dissanti paññāyantīti attho. Tattha ekena samuṭṭhānena
samuṭṭhāti kāyato ca cittato cātiādimhi tāva purimanaye
@Footnote: 1. dukkhaghāṭanantipi .  2. yā cāti pāli.
Samuṭṭhānaniyamo ca sambhedo ca dissati. Itaraṃ pana nidānaṃ nāma
         vesāliyā rājagahe           sāvatthiyā ca āḷaviyā
         kosambiyā ca sakkesu   bhaggesu ca paññattāti
     evaṃ upari dissati. Parato āgate sutte dissatīti veditabbaṃ.
     Vibhaṅge dvīsūti gāthāya ayamattho yaṃ sikkhāpadaṃ dvīsu vibhaṅgesu
paññattaṃ uposathadivase bhikkhū ca bhikkhuniyo ca uddisanti tassa
yathāñāyaṃ samuṭṭhānaṃ pavakkhāmi taṃ me suṇāthāti. Sañcarittānu-
bhāsañcāti sañcarittañca samanubhāsanañca. Atirekañca cīvaranti
atirekacīvaraṃ kaṭhinanti attho. Lomāni padaso dhammoti eḷakalomāni
ceva padaso dhammo ca. Bhūtasaṃvidhānena cāti bhūtārocanañca
saṃvidahitvā addhānapaṭipajjanañca. Theyyadesanacoriñcāti theyyasattho
ca chattapāṇissa agilānassa dhammadesanā ca corīvuṭṭhāpanañca.
Ananuññātāya terasāti mātāpitusāmikehi ananuññātāya saddhiṃ
imāni terasa samuṭṭhānāni honti. Sadisā idha dissareti idha
ubhatovibhaṅge etesu terasasu samuṭṭhānesu ekekasmiṃ aññānipi
sadisāni samuṭṭhānāni dissanti.
     {258} Idāni tāni dassetuṃ methunaṃ sukkasaṃsaggotiādi vuttaṃ.
Tattha methunanti idantāva paṭhamapārājikaṃ nāma ekaṃ samuṭṭhānasīsaṃ.
Sesāni tena sadisāni. Tattha sukkasaṃsaggoti sukkavisaṭṭhi ceva
kāyasaṃsaggo ca. Aniyatā paṭhamikāti paṭhamaṃ aniyatasikkhāpadaṃ.
Pubbūpaparipācitāti jānaṃ pubbūpagataṃ bhikkhunti sikkhāpadañca
Bhikkhunīparipācitapiṇḍapātasikkhāpadañca. Raho bhikkhuniyā sahāti bhikkhuniyā
saddhiṃ raho nisajjasikkhāpadañca. Sabhojane raho dve cāti sabhojane
kule anūpakhajja nisajjasikkhāpadañca dve raho nisajjasikkhāpadāni ca.
Aṅguliudake hasanti aṅgulipaṭodakañca udake hassadhammasikkhāpadañca.
Pahāre uggire cevāti pahāradānasikkhāpadañca talasattikauggiraṇa-
sikkhāpadañca. Tepaññāsā ca sekhiyāti parimaṇḍalanivāsanādīni
khuddakavaṇṇanāvasāne vuttāni
         parimaṇḍalakā dvepi          suppaṭicchannakā duve
         susaṃvutā duve ceva        dve ca okkhittacakkhukā
         ukkhittakāyakā duve          dve ca kāyappacālikā
         bāhuppacālikā dve ca        dve ca sīsappacālikā
         khambhayā duve vuttā ca   dve ca oguṇṭhitāpi ca
         ukkuṭikā ca pallatthi            sakkaccaṃ pattasaññitā
         samasūpasamatittañca       sakkaccaṃpi ca bhuñjissa
         bhuñjissa pattasaññī ca      sapadānañca bhuñjissa
         bhuñjissa samasūpakaṃ     thūpikato byañjanāni ca
         na ca ujjhā na kavaḷaṃ        maṇḍalañca anāhataṃ
         sabbahatthaukkhepañca     avacchedāvagaṇḍakaṃ
         nidhūnaṃ sitthakārañca      nicchārañca capucapu
         suruñca hatthanillehaṃ       pattanillehaoṭṭhakaṃ
         sāmisena sasitthena           ṭhito ca haritepi ca
         Udake cāpi nisīditvā        tayo paṇṇāsakā ime
         iti imāni tepaññāsa          sekhiyasikkhāpadāni ca.
     Adhakkhagāmāvassutāti bhikkhunīnaṃ adhakkhakasikkhāpadaṃ gāmantaragamanaṃ
avassutāya avassutassa hatthato khādanīyagahaṇasikkhāpadañca.
Talamatthañca suddhikāti talaghāṭakaṃ jatumatthakaṃ udakasuddhikā sādiyanañca.
Vassaṃ vutthā ca ovādanti vassaṃ vutthā cha pañca yojanānīti
sikkhāpadañca ovādāya agamanasikkhāpadañca. Nānubandhe pavattininti
vuṭṭhāpitapavattananānubandhasikkhāpadena saha chasattati honti. Ime
sikkhāti imā sikkhāyo. Liṅgavipariyāyo kato. Kāyamānasikā
katāti kāyacittasamuṭṭhānikā katā.
     {259} Adinnanti idaṃ tāva adinnādānanti vā dutiyapārājikanti vā
ekaṃ samuṭṭhānasīsaṃ. Sesāni tena sadisāni. Tattha viggahuttarinti
manussaviggahauttarimanussadhammasikkhāpadāni. Duṭṭhullā attakāminanti
duṭṭhullavācaattakāmapāricariyasikkhāpadāni. Amūlā aññabhāgiyāti
dve duṭṭhadosasikkhāpadāni. Aniyatā dutiyikāti dutiyaṃ
aniyatasikkhāpadaṃ. Acchinde pariṇāmaneti sāmaṃ cīvaraṃ datvā acchindanañca
saṅghikalābhassa attano pariṇāmanañca. Musāomasapesuṇāti
musāvādo ca omasavādo ca bhikkhupesuññañca. Duṭṭhullā
paṭhavīkhaṇeti duṭṭhullāpattiārocanañca paṭhavīkhaṇanañca. Bhūtaṃ aññāya
ujjhapeti bhūtagāmaaññavādakaujjhāpanakasikkhāpadāni. Nikkaḍḍhanaṃ
siñcanañcāti vihārato nikkaḍḍhanañca udakena tiṇādisiñcanañca.
Āmisahetu bhuttāvīti āmisahetu bhikkhuniyo ovadantīti sikkhāpadañca
bhuttāvī anatirittena khādanīyādinā pavāraṇasikkhāpadañca. Ehi
anādari bhiṃsāti ehāvuso gāmaṃ vāti sikkhāpadañca anādariyañca
bhikkhubhiṃsāpanañca. Apanidhe ca jīvitanti pattādīnaṃ apanidhāna-
sikkhāpadañca sañcicca pāṇaṃ jīvitā voropanañca. Jānaṃ sappāṇakaṃ
kammanti jānaṃ sappāṇakaudakasikkhāpadañca puna kammāya
ukkoṭanañca. Ūnasaṃvāsanāsanāti ūnavīsativassasikkhāpadañca ukkhittakena
saddhiṃ saṃvāsasikkhāpadañca nāsitakasāmaṇerasambhogasikkhāpadañca.
Sahadhammikavilekhāti sahadhammikaṃ vuccamānasikkhāpadañca vilekhāya saṃvattantīti
āgatasikkhāpadañca. Moho amūlakena cāti mohanake pācittiya-
sikkhāpadañca amūlakena saṅghādisesena anuddhaṃsanasikkhāpadañca.
     Kukkuccaṃ cīvaraṃ datvāti kukkuccauppādanañca dhammikānaṃ kammānaṃ
chandaṃ datvā khiyyanañca cīvaraṃ datvā khiyyanañca. Pariṇāmeyya
puggaleti saṅghikaṃ lābhaṃ puggalassa pariṇāmasikkhāpadañca. Kinte
akālaacchindeti kinte ayye eso purisapuggalo karissatīti
āgatasikkhāpadañca akālacīvaraṃ kālacīvaranti adhiṭṭhahitvā bhājāpana-
sikkhāpadañca bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā acchindana-
sikkhāpadañca. Duggahi nirayena cāti duggahitena duppadhāritena
paraṃ ujjhāpanasikkhāpadañca nirayena vā brahmacariyena vā
abhisapanasikkhāpadañca. Gaṇaṃ vibhaṅgaṃ dubbalanti gaṇassa cīvaralābhantarāyaṃ
kareyyāti ca dhammikacīvaravibhaṅgaṃ paṭibāheyyāti ca dubbalacīvarapaccāsāya
Cīvarakālasamayaṃ atikkameyyāti ca vuttasikkhāpadāni. Kaṭhināphāsu-
passayanti dhammikaṃ kaṭhinuddhāraṃ paṭibāheyya bhikkhuniyā sañcicca
aphāsukaṃ kareyya bhikkhuniyā upassayaṃ datvā kupitā anattamanā
nikkaḍḍheyya vāti vuttasikkhāpadāni. Akkosacaṇḍī maccharīti
bhikkhuṃ akkoseyya vā paribhāseyya vā caṇḍikatā gaṇaṃ paribhāseyya
kulamaccharinī assāti vuttasikkhāpadāni. Gabbhinī ca pāyantiyāti
gabbhiniṃ vuṭṭhāpeyya pāyantiṃ vuṭṭhāpeyyāti vuttasikkhāpadāni.
     Dve vassā sikkhā saṅghenāti dve vassāni chasu dhammesu
asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpeyya sikkhitasikkhaṃ sikkhamānaṃ saṅghena
asammataṃ vuṭṭhāpeyyāti vuttasikkhāpadāni. Tayo ceva gihigatāti
ūnadvādasavassaṃ gihigataṃ paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni
chasu dhammesu asikkhitasikkhaṃ dve vassāni sikkhitasikkhaṃ saṅghena
asammatanti vuttasikkhāpadāni. Kumārībhūtā tisso cāti ūnavīsativassaṃ
kumārībhūtantiādinā nayena vuttā tisso. Ūnadvādasasammatāti
ūnadvādasavassā vuṭṭhāpeyya paripuṇṇadvādasavassā saṅghena asammatā
vuṭṭhāpeyyāti vuttasikkhāpadadvayaṃ. Alantāva sokāvassanti alantāva
te ayye vuṭṭhāpitenāti ca caṇḍiṃ sokāvassaṃsikkhamānaṃ vuṭṭhāpeyyāti ca
vuttasikkhāpadadvayaṃ. Chandā anuvassā ca dveti pārivāsiyachandadānena
sikkhamānaṃ vuṭṭhāpeyya anuvassaṃ vuṭṭhāpeyya ekavassaṃ
dve vuṭṭhāpeyyāti vuttasikkhāpadattayaṃ. Samuṭṭhānā tikā katāti
tikasamuṭṭhānā katā.
     {260} Sañcari kuṭi vihāroti sañcarittaṃ saññācikāya kuṭikaraṇaṃ
mahallakavihārakaraṇañca. Dhovanañca paṭiggahoti aññātikāya
bhikkhuniyā purāṇacīvaraṃ dhovāpanañca cīvarapaṭiggahaṇañca. Viññattuttari
abhihaṭṭhunti aññātakaṃ gahapatiṃ cīvaraviññāpanaṃ taduttarisādiyana-
sikkhāpadañca. Ubhinnaṃ dūtakena cāti cīvaracetāpanaṃ upakkhaṭaṃ
hotīti āgatasikkhāpadadvayañca dūtena cīvaracetāpanapahitasikkhāpadañca.
     Kosiyā suddhadvebhāgā chabbassāni nisīdananti kosiyamissakaṃ
santhatantiādīni pañca sikkhāpadāni. Riñcanti rūpikā cevāti vibhaṅge
riñcanti uddesanti āgataṃ eḷakalomadhovāpanaṃ rūpiyapaṭiggahaṇa-
sikkhāpadañca. Ubho nānappakārakāti rūpiyasaṃvohārakayavikkaya-
sikkhāpadadvayañca. Ūnabandhanavassikāti ūnapañcabandhanapattasikkhāpadañca
vassikasāṭikasikkhāpadañca. Suttaṃ vikappanena cāti suttaṃ viññāpetvā
cīvaravāyāpanañca tantavāye upasaṅkamitvā cīvare vikappāpajjanañca.
Dvāradānasibbinī cāti yāva dvārakosā aggalaṭṭhapanāya
aññātikāya bhikkhuniyā cīvaraṃ dadeyya cīvaraṃ sibbeyyāti vuttasikkhā-
padattayaṃ. Pūvapaccayajoti cāti pūvehi vā manthehi vā abhihaṭṭhuṃ pavāraṇa-
sikkhāpadaṃ cātummāsappaccayapavāraṇajotisamādahanasikkhāpadāni ca.
     Ratanaṃ sūci mañco ca tūlaṃ nisīdanakaṇḍu ca vassikā ca sugatenāti
ratanasikkhāpadañceva sūcigharasikkhāpadādīni ca satta sikkhāpadāni.
Viññatti aññacetāpanā dve saṅghikā mahājanikā dve puggalā
lahukā garūti yā pana bhikkhunī aññaṃ viññāpetvā aññaṃ
Viññāpeyyātiādīni nava sikkhāpdāni. Dve vighāsā sāṭikā
cāti uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā tirokuḍḍe
vā tiropākāre vā chaḍḍeyya vā chaḍḍāpeyya vā harite chaḍḍeyya
vā chaḍḍāpeyya vāti evaṃ vuttāni dve vighāsasikkhāpadāni ca
udakasāṭikasikkhāpadañca. Samaṇacīvarena cāti samaṇacīvaraṃ dadeyyāti
idametaṃ sandhāya vuttaṃ.
     {261} Bhedānuvattadubbacadūsaduṭṭhulladiṭṭhi cāti saṅghabhedānuvattakadubbaca
kuladūsaka duṭṭhullāpattipaṭicchādana diṭṭhi appaṭinissajjana sikkhāpadāni.
Chandaṃ ujjagghikā dve cāti chandaṃ adatvā gamanasikkhāpadaṃ
ujjagghikāya antaraghare gamananisīdanasikkhāpadadvayaṃ ca. Dveppasaddāti
appasaddo antaraghare gamissāmi nisīdissāmīti sikkhāpadadvayaṃ ca.
Na byāhareti na sakavaḷena mukhena byāharissāmīti sikkhāpadaṃ.
     Chamā nīcāsane ṭhānaṃ pacchato uppathena cāti chamāyaṃ nisīditvā
nīce āsane nisīditvā ṭhitena nisinnassa pacchato gacchantena
purato gacchantassa uppathena gacchantena pathena gacchantassa
dhammadesanasikkhāpadāni. Vajjānuvatti gahaṇāti vajjapaṭicchādana-
ukkhittānuvattanahatthagahaṇādisaṅkhātāni tīṇi pārājikāni. Osāre
paccācikkhanāti anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ
osāreyyāti ca buddhaṃ paccācikkhāmīti ca vuttasikkhāpadadvayaṃ.
     Kasmiṃ saṃsaṭṭhā dve vadhīti kismiñcideva adhikaraṇe pacchākatāti ca
bhikkhuniyo paneva saṃsaṭṭhā viharantīti ca yā pana bhikkhunī evaṃ
Vadeyya saṃsaṭṭhāva ayye tumhe viharathāti ca attānaṃ vadhitvā
vadhitvā rodeyyāti ca vuttasikkhāpadāni. Visibbe dukkhitāya cāti
bhikkhuniyā cīvaraṃ visibbetvā vā visibbāpetvā vāti ca dukkhitaṃ
sahajīvininti ca vuttasikkhāpadadvayaṃ. Puna saṃsaṭṭhā na vūpasameti
saṃsaṭṭhā vihareyya gahapatinā vā gahapatiputtena vāti evaṃ puna
vuttaṃ saṃsaṭṭhasikkhāpadañca ehayye imaṃ adhikaraṇaṃ vūpasamehīti
vuccamānā sādhūti paṭissuṇitvā sā pacchā anantarāyikinī neva
vūpasameyyāti vuttasikkhāpadañca. Ārāmañca pavāraṇāti jānaṃ
sabhikkhukaṃ ārāmaṃ anāpucchā paviseyyāti ca ubhatosaṅghe tīhi
ṭhānehi na pavāreyyāti ca vuttasikkhāpadadvayaṃ. Anvaḍḍhamāsaṃ
sahajīvinī dveti anvaḍḍhamāsaṃ bhikkhuniyā bhikkhusaṅghato dve dhammā
paccāsiṃsitabbāti vuttasikkhāpadañca sahajīviniṃ vuṭṭhāpetvā dve
vassāni neva anuggaheyya sahajīviniṃ vuṭṭhāpetvā neva vūpakāseyyāti
vuttasikkhāpadadvayañca. Cīvaraṃ anubandhanāti sace me tvaṃ ayye
cīvaraṃ dassasi evāhantaṃ vuṭṭhāpessāmīti ca sace maṃ tvaṃ ayye
dve vassāni anubandhissasi evāhantaṃ vuṭṭhāpessāmīti ca
vuttasikkhāpadadvayaṃ. Sattattiṃsa ime dhammā.
     {262} Ubbhataṃ kaṭhinaṃ tīṇīti niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kaṭhineti
vuttāni ādito ca tīṇi sikkhāpadāni. Paṭhamaṃ pattabhesajjanti
dasāhaparamaṃ atirekapattoti vuttapaṭhamapattasikkhāpadañca paṭisāyanīyāni
bhesajjānīti vuttasikkhāpadañca. Accekañcāpi sāsaṅkanti
Accekacīvarasikkhāpadañca tadanantarameva sāsaṅkasikkhāpadañca. Pakkamantena
vā duveti taṃ pakkamanto neva uddhareyyāti bhūtagāmavagge
vuttasikkhāpadadvayaṃ. Upassayaṃ paramparāti bhikkhunīupassayaṃ gantvā
bhikkhuniyo ovadeyyāti ca paramparabhojane pācittiyanti ca vutta-
sikkhāpadadvayañca. Anatirittaṃ nimantanāti anatirittaṃ khādanīyaṃ vā bhojanīyaṃ
vāti ca nimantito sabhatto samānoti ca vuttasikkhāpadadvayaṃ. Vikappaṃ
rañño vikāleti sāmaṃ cīvaraṃ vikappetvāti ca rañño khattiyassāti ca
vikāle gāmaṃ paviseyyāti ca vuttasikkhāpadattayaṃ. Vosāsāraññakena
cāti vosāsamānarūpā ṭhitāti ca tathārūpesu āraññakesu senāsanesu
pubbe appaṭisaṃviditanti ca vuttasikkhāpadadvayaṃ. Usūyā sannicayañcāti
usūyavādikāti ca pattasannicayaṃ kareyyāti ca vuttasikkhāpadadvayaṃ.
Pure pacchā vikāle cāti yā pana bhikkhunī purebhattaṃ kulāni
upasaṅkamitvāti ca pacchābhattaṃ kulāni upasaṅkamitvāti ca yā pana
bhikkhunī vikāle kulāni upasaṅkamitvāti ca vuttasikkhāpadattayaṃ.
Pañcāhikā saṅkamanīti pañcāhikaṃ saṅghāṭivāraṃ atikkameyyāti ca
cīvaraṃ saṅkamaniyaṃ dhāreyyāti ca vuttasikkhāpadadvayaṃ. Dvepi
āvasathena cāti āvasathacīvaraṃ anissajjitvā paribhuñjeyya āvasathaṃ
anissajjitvā cārikaṃ pakkameyyāti evaṃ āvasathena saddhiṃ
vuttasikkhāpadāni ca dve. Pasākhe āsane cevāti pasākhe jātaṃ
gaṇḍaṃ vāti ca bhikkhussa purato anāpucchā āsane nisīdeyyāti ca
vuttasikkhāpadadvayaṃ. Tiṃsaekūnakā ime.
     {263} Eḷakalomā dve seyyāti eḷakalomasikkhāpadañceva dve
ca sahaseyyasikkhāpadāni. Āhaccapiṇḍabhojananti āhaccapādaka-
sikkhāpadañca āvasathapiṇḍabhojanasikkhāpadañca. Gaṇavikālasannidhīti
gaṇabhojanavikālabhojanasannidhikārakasikkhāpadattayaṃ. Dantapoṇenacelakāti
dantapoṇasikkhāpadañca acelakasikkhāpadañca. Uyyuttaṃ vase
uyyodhīti uyyuttaṃ senaṃ dassanāya gaccheyya senāya vaseyya uyyodhikaṃ
vā .pe. Anīkadassanaṃ vā gaccheyyāti vuttasikkhāpadattayaṃ. Surā
orena nahāyanāti surāpānasikkhāpadañca orenaḍḍhamāsaṃ
nahānasikkhāpadañca. Dubbaṇṇe dve desanikāti tiṇṇaṃ
dubbaṇṇakaraṇānanti vuttasikkhāpadañca vuttāvasesaṃ pāṭidesanīyadvayañca.
Lasuṇuttiṭṭhe naccanāti lasuṇasikkhāpadañca bhikkhussa bhuñjantassa
pānīyena vā vidhūpanena vā upatiṭṭheyyāti vuttasikkhāpadañca naccaṃ
vā gītaṃ vā vāditaṃ vā dassanāya gaccheyyāti vuttasikkhāpadañca.
Ito paraṃ pāliṃ virajjhitvā likhanti. Yathā pana atthaṃ vaṇṇayāma
evamettha anukkamo veditabbo. Nahānaṃ attharaṇaṃ seyyāti naggā
nahāyeyyuṃ ekattharaṇapāpuraṇā tuvaṭṭeyyuṃ ekamañce tuvaṭṭeyyunti
vuttasikkhāpadattayaṃ. Antoraṭṭhe tathā bahīti antoraṭṭhe
sāsaṅkasammate tiroraṭṭhe sāsaṅkasammateti vuttasikkhāpadadvayaṃ.
Antovassaṃ cittāgāranti antovassaṃ cārikaṃ pakkameyya rājāgāraṃ
vā cittāgāraṃ vā .pe. Pokkharaṇiṃ vā dassanāya gaccheyyāti ca
vuttasikkhāpadadvayaṃ. Āsandi suttakantanāti āsandiṃ vā pallaṅkaṃ
Vā paribhuñjeyya suttaṃ kanteyyāti vuttasikkhāpadadvayaṃ. Veyyāvaccaṃ
sahatthā cāti gihiveyyāvaccaṃ kareyya āgārikassa vā paribbājakassa
vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dadeyyāti
vuttasikkhāpadadvayaṃ. Abhikkhukāvāsena cāti abhikkhuke āvāse
vassaṃ vaseyyāti idametaṃ sandhāya vuttaṃ. Chattaṃ yānañca
saṅghāṇinti chattupāhanaṃ dhāreyya yānena yāyeyya saṅghāṇiṃ
dhāreyyāti vuttasikkhāpadattayaṃ. Alaṅkāraṃ gandhavāsitanti
itthālaṅkāraṃ dhāreyya gandhavaṇṇakena nahāyeyya vāsitakena piññākena
nahāyeyyāti vuttasikkhāpadattayaṃ. Bhikkhunītiādinā bhikkhuniyā
ummaddāpeyyātiādīni cattāra sikkhāpadāni vuttāni. Asaṅkacchikā
āpattīti asaṅkacchikā gāmaṃ paviseyya pācittiyanti evaṃ vuttā
āpatti. Cattārīsā catuttarīti etāni sabbāni catucattāḷīsa
sikkhāpadāni. Kāyena na vācācittena kāyacittena na vācatoti
kāyena ceva kāyacittena ca samuṭṭhahanti na vācācittena na vācatoti
attho. Dvisamuṭṭhānikā sabbe samā eḷakalomakāti idaṃ
uttānatthameva.
     {264} Padaññatra asammatāti padaso dhammaṃ mātugāmassa uttariṃ
chappañcavācāhi dhammaṃ deseyya aññatra viññunā purisaviggahena
asammato bhikkhuniyo ovadeyyāti vuttasikkhāpadattayaṃ. Tathā
atthaṅgatena cāti atthaṅgate suriye ovadeyyāti idametaṃ sandhāya
vuttaṃ. Tiracchānavijjā dveti tiracchānavijjaṃ pariyāpuṇeyya
Tiracchānavijjaṃ vāceyyāti evaṃ vuttasikkhāpadadvayaṃ. Anokāse ca
pucchanāti anokāsakatabhikkhuṃ pañhaṃ puccheyyāti idametaṃ sandhāya
vuttaṃ.
     {265} Addhānanāvaṃ paṇītanti bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ
paṭipajjeyya ekaṃ nāvaṃ abhirūheyya paṇītabhojanāni agilāno attano
atthāya viññāpetvā bhuñjeyyāti vuttasikkhāpadattayaṃ. Mātugāmena
saṅghareti mātugāmena saddhiṃ saṃvidhāya gamanañca sambādhe lomaṃ
saṃhareyyāti vuttasikkhāpadañca. Dhaññaṃ nimantitā cevāti dhaññaṃ
viññāpetvā vāti ca nimantitā vā pavāritā vā khādanīyaṃ vā
bhojanīyaṃ vā khādeyya vā bhuñjeyya vāti vuttasikkhāpadañca.
Aṭṭha cāti bhikkhunīnaṃ vuttā aṭṭha pāṭidesanīyā.
     {266} Theyyasatthaṃ upassutīti theyyasatthena saddhiṃ saṃvidhāya
ekaddhānamaggagamanañca upassutiṃ tiṭṭhanañca. Sūpaviññāpanena cāti idaṃ
sūpodanaviññattiṃ sandhāya vuttaṃ. Ratti channañca okāsanti
rattandhakāre appadīpe paṭicchanne okāse ajjhokāse purisena
saddhinti evaṃ vuttasikkhāpadattayaṃ. Byūhena sattamāti idaṃ
tadanantarameva rathikāya vā byūhe vā purisena saddhinti
āgatasikkhāpadaṃ sandhāya vuttaṃ.
     {267} Dhammadesanasamuṭṭhānāni ekādasa uttānāneva. Evaṃ tāva
sambhinnasamuṭṭhānaṃ veditabbaṃ. Niyatasamuṭṭhānaṃ pana tividhaṃ taṃ
ekekasseva sikkhāpadassa hoti taṃ visuṃyeva dassetuṃ bhūtaṃ kāyena
Jāyatītiādi vuttaṃ. Taṃ uttānameva. Nettidhammānulomikanti
vinayapālidhammassa anulomanti.
                 Samuṭṭhānasīsavaṇṇanā niṭṭhitā.
                       ---------



             The Pali Atthakatha in Roman Book 3 page 467-480. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=9528              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=9528              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=175              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=4595              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=4668              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=4668              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]