ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page467.

Samuṭṭhānasīsavaṇṇanā ---------- {257} tadanantarāya pana samuṭṭhānakathāya. Anattā iti nicchayāti anattā iti vanicchitā. Sabhāgadhammānanti aniccākārādīhi sabhāgānaṃ saṅkhatadhammānaṃ. Nāmamattaṃ na ñāyatīti nāmamattaṃpi na paññāyati. Dukkhahāninti dukkhaghātakaṃ 1-. Khandhakā yaca 2- mātikāti khandhakā yā ca mātikāti attho. Ayameva vā pāṭho. Samuṭṭhānaniyato katanti samuṭṭhānaṃ niyato kataṃ niyatakataṃ niyatasamuṭṭhānanti attho. Etena bhūtārocanacorīvuṭṭhāpanaananuññātasikkhāpadattayassa saṅgaho paccetabbo. Etāneva hi tīṇi sikkhāpadāni niyatasamuṭṭhānāni aññehi saddhiṃ asambhinnasamuṭṭhānāni. Sambhedanidānañcaññanti aññaṃpi sambhedañca nidānañca tattha sambhedavacanena samuṭṭhāna- sambhedassa gahaṇaṃ paccetabbaṃ. Tāni hi tīṇi sikkhāpadāni ṭhapetvā sesāni sambhinnasamuṭṭhānāni. Nidānavacanena sikkhāpadānaṃ paññattap- padesasaṅkhātaṃ nidānaṃ paccetabbaṃ. Sutte dissanti uparīti sikkhāpadānaṃ samuṭṭhānaniyamo sambhedo nidānanti imāni tīṇi suttamhi eva dissanti paññāyantīti attho. Tattha ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato cātiādimhi tāva purimanaye @Footnote: 1. dukkhaghāṭanantipi . 2. yā cāti pāli.

--------------------------------------------------------------------------------------------- page468.

Samuṭṭhānaniyamo ca sambhedo ca dissati. Itaraṃ pana nidānaṃ nāma vesāliyā rājagahe sāvatthiyā ca āḷaviyā kosambiyā ca sakkesu bhaggesu ca paññattāti evaṃ upari dissati. Parato āgate sutte dissatīti veditabbaṃ. Vibhaṅge dvīsūti gāthāya ayamattho yaṃ sikkhāpadaṃ dvīsu vibhaṅgesu paññattaṃ uposathadivase bhikkhū ca bhikkhuniyo ca uddisanti tassa yathāñāyaṃ samuṭṭhānaṃ pavakkhāmi taṃ me suṇāthāti. Sañcarittānu- bhāsañcāti sañcarittañca samanubhāsanañca. Atirekañca cīvaranti atirekacīvaraṃ kaṭhinanti attho. Lomāni padaso dhammoti eḷakalomāni ceva padaso dhammo ca. Bhūtasaṃvidhānena cāti bhūtārocanañca saṃvidahitvā addhānapaṭipajjanañca. Theyyadesanacoriñcāti theyyasattho ca chattapāṇissa agilānassa dhammadesanā ca corīvuṭṭhāpanañca. Ananuññātāya terasāti mātāpitusāmikehi ananuññātāya saddhiṃ imāni terasa samuṭṭhānāni honti. Sadisā idha dissareti idha ubhatovibhaṅge etesu terasasu samuṭṭhānesu ekekasmiṃ aññānipi sadisāni samuṭṭhānāni dissanti. {258} Idāni tāni dassetuṃ methunaṃ sukkasaṃsaggotiādi vuttaṃ. Tattha methunanti idantāva paṭhamapārājikaṃ nāma ekaṃ samuṭṭhānasīsaṃ. Sesāni tena sadisāni. Tattha sukkasaṃsaggoti sukkavisaṭṭhi ceva kāyasaṃsaggo ca. Aniyatā paṭhamikāti paṭhamaṃ aniyatasikkhāpadaṃ. Pubbūpaparipācitāti jānaṃ pubbūpagataṃ bhikkhunti sikkhāpadañca

--------------------------------------------------------------------------------------------- page469.

Bhikkhunīparipācitapiṇḍapātasikkhāpadañca. Raho bhikkhuniyā sahāti bhikkhuniyā saddhiṃ raho nisajjasikkhāpadañca. Sabhojane raho dve cāti sabhojane kule anūpakhajja nisajjasikkhāpadañca dve raho nisajjasikkhāpadāni ca. Aṅguliudake hasanti aṅgulipaṭodakañca udake hassadhammasikkhāpadañca. Pahāre uggire cevāti pahāradānasikkhāpadañca talasattikauggiraṇa- sikkhāpadañca. Tepaññāsā ca sekhiyāti parimaṇḍalanivāsanādīni khuddakavaṇṇanāvasāne vuttāni parimaṇḍalakā dvepi suppaṭicchannakā duve susaṃvutā duve ceva dve ca okkhittacakkhukā ukkhittakāyakā duve dve ca kāyappacālikā bāhuppacālikā dve ca dve ca sīsappacālikā khambhayā duve vuttā ca dve ca oguṇṭhitāpi ca ukkuṭikā ca pallatthi sakkaccaṃ pattasaññitā samasūpasamatittañca sakkaccaṃpi ca bhuñjissa bhuñjissa pattasaññī ca sapadānañca bhuñjissa bhuñjissa samasūpakaṃ thūpikato byañjanāni ca na ca ujjhā na kavaḷaṃ maṇḍalañca anāhataṃ sabbahatthaukkhepañca avacchedāvagaṇḍakaṃ nidhūnaṃ sitthakārañca nicchārañca capucapu suruñca hatthanillehaṃ pattanillehaoṭṭhakaṃ sāmisena sasitthena ṭhito ca haritepi ca

--------------------------------------------------------------------------------------------- page470.

Udake cāpi nisīditvā tayo paṇṇāsakā ime iti imāni tepaññāsa sekhiyasikkhāpadāni ca. Adhakkhagāmāvassutāti bhikkhunīnaṃ adhakkhakasikkhāpadaṃ gāmantaragamanaṃ avassutāya avassutassa hatthato khādanīyagahaṇasikkhāpadañca. Talamatthañca suddhikāti talaghāṭakaṃ jatumatthakaṃ udakasuddhikā sādiyanañca. Vassaṃ vutthā ca ovādanti vassaṃ vutthā cha pañca yojanānīti sikkhāpadañca ovādāya agamanasikkhāpadañca. Nānubandhe pavattininti vuṭṭhāpitapavattananānubandhasikkhāpadena saha chasattati honti. Ime sikkhāti imā sikkhāyo. Liṅgavipariyāyo kato. Kāyamānasikā katāti kāyacittasamuṭṭhānikā katā. {259} Adinnanti idaṃ tāva adinnādānanti vā dutiyapārājikanti vā ekaṃ samuṭṭhānasīsaṃ. Sesāni tena sadisāni. Tattha viggahuttarinti manussaviggahauttarimanussadhammasikkhāpadāni. Duṭṭhullā attakāminanti duṭṭhullavācaattakāmapāricariyasikkhāpadāni. Amūlā aññabhāgiyāti dve duṭṭhadosasikkhāpadāni. Aniyatā dutiyikāti dutiyaṃ aniyatasikkhāpadaṃ. Acchinde pariṇāmaneti sāmaṃ cīvaraṃ datvā acchindanañca saṅghikalābhassa attano pariṇāmanañca. Musāomasapesuṇāti musāvādo ca omasavādo ca bhikkhupesuññañca. Duṭṭhullā paṭhavīkhaṇeti duṭṭhullāpattiārocanañca paṭhavīkhaṇanañca. Bhūtaṃ aññāya ujjhapeti bhūtagāmaaññavādakaujjhāpanakasikkhāpadāni. Nikkaḍḍhanaṃ siñcanañcāti vihārato nikkaḍḍhanañca udakena tiṇādisiñcanañca.

--------------------------------------------------------------------------------------------- page471.

Āmisahetu bhuttāvīti āmisahetu bhikkhuniyo ovadantīti sikkhāpadañca bhuttāvī anatirittena khādanīyādinā pavāraṇasikkhāpadañca. Ehi anādari bhiṃsāti ehāvuso gāmaṃ vāti sikkhāpadañca anādariyañca bhikkhubhiṃsāpanañca. Apanidhe ca jīvitanti pattādīnaṃ apanidhāna- sikkhāpadañca sañcicca pāṇaṃ jīvitā voropanañca. Jānaṃ sappāṇakaṃ kammanti jānaṃ sappāṇakaudakasikkhāpadañca puna kammāya ukkoṭanañca. Ūnasaṃvāsanāsanāti ūnavīsativassasikkhāpadañca ukkhittakena saddhiṃ saṃvāsasikkhāpadañca nāsitakasāmaṇerasambhogasikkhāpadañca. Sahadhammikavilekhāti sahadhammikaṃ vuccamānasikkhāpadañca vilekhāya saṃvattantīti āgatasikkhāpadañca. Moho amūlakena cāti mohanake pācittiya- sikkhāpadañca amūlakena saṅghādisesena anuddhaṃsanasikkhāpadañca. Kukkuccaṃ cīvaraṃ datvāti kukkuccauppādanañca dhammikānaṃ kammānaṃ chandaṃ datvā khiyyanañca cīvaraṃ datvā khiyyanañca. Pariṇāmeyya puggaleti saṅghikaṃ lābhaṃ puggalassa pariṇāmasikkhāpadañca. Kinte akālaacchindeti kinte ayye eso purisapuggalo karissatīti āgatasikkhāpadañca akālacīvaraṃ kālacīvaranti adhiṭṭhahitvā bhājāpana- sikkhāpadañca bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā acchindana- sikkhāpadañca. Duggahi nirayena cāti duggahitena duppadhāritena paraṃ ujjhāpanasikkhāpadañca nirayena vā brahmacariyena vā abhisapanasikkhāpadañca. Gaṇaṃ vibhaṅgaṃ dubbalanti gaṇassa cīvaralābhantarāyaṃ kareyyāti ca dhammikacīvaravibhaṅgaṃ paṭibāheyyāti ca dubbalacīvarapaccāsāya

--------------------------------------------------------------------------------------------- page472.

Cīvarakālasamayaṃ atikkameyyāti ca vuttasikkhāpadāni. Kaṭhināphāsu- passayanti dhammikaṃ kaṭhinuddhāraṃ paṭibāheyya bhikkhuniyā sañcicca aphāsukaṃ kareyya bhikkhuniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍheyya vāti vuttasikkhāpadāni. Akkosacaṇḍī maccharīti bhikkhuṃ akkoseyya vā paribhāseyya vā caṇḍikatā gaṇaṃ paribhāseyya kulamaccharinī assāti vuttasikkhāpadāni. Gabbhinī ca pāyantiyāti gabbhiniṃ vuṭṭhāpeyya pāyantiṃ vuṭṭhāpeyyāti vuttasikkhāpadāni. Dve vassā sikkhā saṅghenāti dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpeyya sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpeyyāti vuttasikkhāpadāni. Tayo ceva gihigatāti ūnadvādasavassaṃ gihigataṃ paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ dve vassāni sikkhitasikkhaṃ saṅghena asammatanti vuttasikkhāpadāni. Kumārībhūtā tisso cāti ūnavīsativassaṃ kumārībhūtantiādinā nayena vuttā tisso. Ūnadvādasasammatāti ūnadvādasavassā vuṭṭhāpeyya paripuṇṇadvādasavassā saṅghena asammatā vuṭṭhāpeyyāti vuttasikkhāpadadvayaṃ. Alantāva sokāvassanti alantāva te ayye vuṭṭhāpitenāti ca caṇḍiṃ sokāvassaṃsikkhamānaṃ vuṭṭhāpeyyāti ca vuttasikkhāpadadvayaṃ. Chandā anuvassā ca dveti pārivāsiyachandadānena sikkhamānaṃ vuṭṭhāpeyya anuvassaṃ vuṭṭhāpeyya ekavassaṃ dve vuṭṭhāpeyyāti vuttasikkhāpadattayaṃ. Samuṭṭhānā tikā katāti tikasamuṭṭhānā katā.

--------------------------------------------------------------------------------------------- page473.

{260} Sañcari kuṭi vihāroti sañcarittaṃ saññācikāya kuṭikaraṇaṃ mahallakavihārakaraṇañca. Dhovanañca paṭiggahoti aññātikāya bhikkhuniyā purāṇacīvaraṃ dhovāpanañca cīvarapaṭiggahaṇañca. Viññattuttari abhihaṭṭhunti aññātakaṃ gahapatiṃ cīvaraviññāpanaṃ taduttarisādiyana- sikkhāpadañca. Ubhinnaṃ dūtakena cāti cīvaracetāpanaṃ upakkhaṭaṃ hotīti āgatasikkhāpadadvayañca dūtena cīvaracetāpanapahitasikkhāpadañca. Kosiyā suddhadvebhāgā chabbassāni nisīdananti kosiyamissakaṃ santhatantiādīni pañca sikkhāpadāni. Riñcanti rūpikā cevāti vibhaṅge riñcanti uddesanti āgataṃ eḷakalomadhovāpanaṃ rūpiyapaṭiggahaṇa- sikkhāpadañca. Ubho nānappakārakāti rūpiyasaṃvohārakayavikkaya- sikkhāpadadvayañca. Ūnabandhanavassikāti ūnapañcabandhanapattasikkhāpadañca vassikasāṭikasikkhāpadañca. Suttaṃ vikappanena cāti suttaṃ viññāpetvā cīvaravāyāpanañca tantavāye upasaṅkamitvā cīvare vikappāpajjanañca. Dvāradānasibbinī cāti yāva dvārakosā aggalaṭṭhapanāya aññātikāya bhikkhuniyā cīvaraṃ dadeyya cīvaraṃ sibbeyyāti vuttasikkhā- padattayaṃ. Pūvapaccayajoti cāti pūvehi vā manthehi vā abhihaṭṭhuṃ pavāraṇa- sikkhāpadaṃ cātummāsappaccayapavāraṇajotisamādahanasikkhāpadāni ca. Ratanaṃ sūci mañco ca tūlaṃ nisīdanakaṇḍu ca vassikā ca sugatenāti ratanasikkhāpadañceva sūcigharasikkhāpadādīni ca satta sikkhāpadāni. Viññatti aññacetāpanā dve saṅghikā mahājanikā dve puggalā lahukā garūti yā pana bhikkhunī aññaṃ viññāpetvā aññaṃ

--------------------------------------------------------------------------------------------- page474.

Viññāpeyyātiādīni nava sikkhāpdāni. Dve vighāsā sāṭikā cāti uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā tirokuḍḍe vā tiropākāre vā chaḍḍeyya vā chaḍḍāpeyya vā harite chaḍḍeyya vā chaḍḍāpeyya vāti evaṃ vuttāni dve vighāsasikkhāpadāni ca udakasāṭikasikkhāpadañca. Samaṇacīvarena cāti samaṇacīvaraṃ dadeyyāti idametaṃ sandhāya vuttaṃ. {261} Bhedānuvattadubbacadūsaduṭṭhulladiṭṭhi cāti saṅghabhedānuvattakadubbaca kuladūsaka duṭṭhullāpattipaṭicchādana diṭṭhi appaṭinissajjana sikkhāpadāni. Chandaṃ ujjagghikā dve cāti chandaṃ adatvā gamanasikkhāpadaṃ ujjagghikāya antaraghare gamananisīdanasikkhāpadadvayaṃ ca. Dveppasaddāti appasaddo antaraghare gamissāmi nisīdissāmīti sikkhāpadadvayaṃ ca. Na byāhareti na sakavaḷena mukhena byāharissāmīti sikkhāpadaṃ. Chamā nīcāsane ṭhānaṃ pacchato uppathena cāti chamāyaṃ nisīditvā nīce āsane nisīditvā ṭhitena nisinnassa pacchato gacchantena purato gacchantassa uppathena gacchantena pathena gacchantassa dhammadesanasikkhāpadāni. Vajjānuvatti gahaṇāti vajjapaṭicchādana- ukkhittānuvattanahatthagahaṇādisaṅkhātāni tīṇi pārājikāni. Osāre paccācikkhanāti anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osāreyyāti ca buddhaṃ paccācikkhāmīti ca vuttasikkhāpadadvayaṃ. Kasmiṃ saṃsaṭṭhā dve vadhīti kismiñcideva adhikaraṇe pacchākatāti ca bhikkhuniyo paneva saṃsaṭṭhā viharantīti ca yā pana bhikkhunī evaṃ

--------------------------------------------------------------------------------------------- page475.

Vadeyya saṃsaṭṭhāva ayye tumhe viharathāti ca attānaṃ vadhitvā vadhitvā rodeyyāti ca vuttasikkhāpadāni. Visibbe dukkhitāya cāti bhikkhuniyā cīvaraṃ visibbetvā vā visibbāpetvā vāti ca dukkhitaṃ sahajīvininti ca vuttasikkhāpadadvayaṃ. Puna saṃsaṭṭhā na vūpasameti saṃsaṭṭhā vihareyya gahapatinā vā gahapatiputtena vāti evaṃ puna vuttaṃ saṃsaṭṭhasikkhāpadañca ehayye imaṃ adhikaraṇaṃ vūpasamehīti vuccamānā sādhūti paṭissuṇitvā sā pacchā anantarāyikinī neva vūpasameyyāti vuttasikkhāpadañca. Ārāmañca pavāraṇāti jānaṃ sabhikkhukaṃ ārāmaṃ anāpucchā paviseyyāti ca ubhatosaṅghe tīhi ṭhānehi na pavāreyyāti ca vuttasikkhāpadadvayaṃ. Anvaḍḍhamāsaṃ sahajīvinī dveti anvaḍḍhamāsaṃ bhikkhuniyā bhikkhusaṅghato dve dhammā paccāsiṃsitabbāti vuttasikkhāpadañca sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggaheyya sahajīviniṃ vuṭṭhāpetvā neva vūpakāseyyāti vuttasikkhāpadadvayañca. Cīvaraṃ anubandhanāti sace me tvaṃ ayye cīvaraṃ dassasi evāhantaṃ vuṭṭhāpessāmīti ca sace maṃ tvaṃ ayye dve vassāni anubandhissasi evāhantaṃ vuṭṭhāpessāmīti ca vuttasikkhāpadadvayaṃ. Sattattiṃsa ime dhammā. {262} Ubbhataṃ kaṭhinaṃ tīṇīti niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kaṭhineti vuttāni ādito ca tīṇi sikkhāpadāni. Paṭhamaṃ pattabhesajjanti dasāhaparamaṃ atirekapattoti vuttapaṭhamapattasikkhāpadañca paṭisāyanīyāni bhesajjānīti vuttasikkhāpadañca. Accekañcāpi sāsaṅkanti

--------------------------------------------------------------------------------------------- page476.

Accekacīvarasikkhāpadañca tadanantarameva sāsaṅkasikkhāpadañca. Pakkamantena vā duveti taṃ pakkamanto neva uddhareyyāti bhūtagāmavagge vuttasikkhāpadadvayaṃ. Upassayaṃ paramparāti bhikkhunīupassayaṃ gantvā bhikkhuniyo ovadeyyāti ca paramparabhojane pācittiyanti ca vutta- sikkhāpadadvayañca. Anatirittaṃ nimantanāti anatirittaṃ khādanīyaṃ vā bhojanīyaṃ vāti ca nimantito sabhatto samānoti ca vuttasikkhāpadadvayaṃ. Vikappaṃ rañño vikāleti sāmaṃ cīvaraṃ vikappetvāti ca rañño khattiyassāti ca vikāle gāmaṃ paviseyyāti ca vuttasikkhāpadattayaṃ. Vosāsāraññakena cāti vosāsamānarūpā ṭhitāti ca tathārūpesu āraññakesu senāsanesu pubbe appaṭisaṃviditanti ca vuttasikkhāpadadvayaṃ. Usūyā sannicayañcāti usūyavādikāti ca pattasannicayaṃ kareyyāti ca vuttasikkhāpadadvayaṃ. Pure pacchā vikāle cāti yā pana bhikkhunī purebhattaṃ kulāni upasaṅkamitvāti ca pacchābhattaṃ kulāni upasaṅkamitvāti ca yā pana bhikkhunī vikāle kulāni upasaṅkamitvāti ca vuttasikkhāpadattayaṃ. Pañcāhikā saṅkamanīti pañcāhikaṃ saṅghāṭivāraṃ atikkameyyāti ca cīvaraṃ saṅkamaniyaṃ dhāreyyāti ca vuttasikkhāpadadvayaṃ. Dvepi āvasathena cāti āvasathacīvaraṃ anissajjitvā paribhuñjeyya āvasathaṃ anissajjitvā cārikaṃ pakkameyyāti evaṃ āvasathena saddhiṃ vuttasikkhāpadāni ca dve. Pasākhe āsane cevāti pasākhe jātaṃ gaṇḍaṃ vāti ca bhikkhussa purato anāpucchā āsane nisīdeyyāti ca vuttasikkhāpadadvayaṃ. Tiṃsaekūnakā ime.

--------------------------------------------------------------------------------------------- page477.

{263} Eḷakalomā dve seyyāti eḷakalomasikkhāpadañceva dve ca sahaseyyasikkhāpadāni. Āhaccapiṇḍabhojananti āhaccapādaka- sikkhāpadañca āvasathapiṇḍabhojanasikkhāpadañca. Gaṇavikālasannidhīti gaṇabhojanavikālabhojanasannidhikārakasikkhāpadattayaṃ. Dantapoṇenacelakāti dantapoṇasikkhāpadañca acelakasikkhāpadañca. Uyyuttaṃ vase uyyodhīti uyyuttaṃ senaṃ dassanāya gaccheyya senāya vaseyya uyyodhikaṃ vā .pe. Anīkadassanaṃ vā gaccheyyāti vuttasikkhāpadattayaṃ. Surā orena nahāyanāti surāpānasikkhāpadañca orenaḍḍhamāsaṃ nahānasikkhāpadañca. Dubbaṇṇe dve desanikāti tiṇṇaṃ dubbaṇṇakaraṇānanti vuttasikkhāpadañca vuttāvasesaṃ pāṭidesanīyadvayañca. Lasuṇuttiṭṭhe naccanāti lasuṇasikkhāpadañca bhikkhussa bhuñjantassa pānīyena vā vidhūpanena vā upatiṭṭheyyāti vuttasikkhāpadañca naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gaccheyyāti vuttasikkhāpadañca. Ito paraṃ pāliṃ virajjhitvā likhanti. Yathā pana atthaṃ vaṇṇayāma evamettha anukkamo veditabbo. Nahānaṃ attharaṇaṃ seyyāti naggā nahāyeyyuṃ ekattharaṇapāpuraṇā tuvaṭṭeyyuṃ ekamañce tuvaṭṭeyyunti vuttasikkhāpadattayaṃ. Antoraṭṭhe tathā bahīti antoraṭṭhe sāsaṅkasammate tiroraṭṭhe sāsaṅkasammateti vuttasikkhāpadadvayaṃ. Antovassaṃ cittāgāranti antovassaṃ cārikaṃ pakkameyya rājāgāraṃ vā cittāgāraṃ vā .pe. Pokkharaṇiṃ vā dassanāya gaccheyyāti ca vuttasikkhāpadadvayaṃ. Āsandi suttakantanāti āsandiṃ vā pallaṅkaṃ

--------------------------------------------------------------------------------------------- page478.

Vā paribhuñjeyya suttaṃ kanteyyāti vuttasikkhāpadadvayaṃ. Veyyāvaccaṃ sahatthā cāti gihiveyyāvaccaṃ kareyya āgārikassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dadeyyāti vuttasikkhāpadadvayaṃ. Abhikkhukāvāsena cāti abhikkhuke āvāse vassaṃ vaseyyāti idametaṃ sandhāya vuttaṃ. Chattaṃ yānañca saṅghāṇinti chattupāhanaṃ dhāreyya yānena yāyeyya saṅghāṇiṃ dhāreyyāti vuttasikkhāpadattayaṃ. Alaṅkāraṃ gandhavāsitanti itthālaṅkāraṃ dhāreyya gandhavaṇṇakena nahāyeyya vāsitakena piññākena nahāyeyyāti vuttasikkhāpadattayaṃ. Bhikkhunītiādinā bhikkhuniyā ummaddāpeyyātiādīni cattāra sikkhāpadāni vuttāni. Asaṅkacchikā āpattīti asaṅkacchikā gāmaṃ paviseyya pācittiyanti evaṃ vuttā āpatti. Cattārīsā catuttarīti etāni sabbāni catucattāḷīsa sikkhāpadāni. Kāyena na vācācittena kāyacittena na vācatoti kāyena ceva kāyacittena ca samuṭṭhahanti na vācācittena na vācatoti attho. Dvisamuṭṭhānikā sabbe samā eḷakalomakāti idaṃ uttānatthameva. {264} Padaññatra asammatāti padaso dhammaṃ mātugāmassa uttariṃ chappañcavācāhi dhammaṃ deseyya aññatra viññunā purisaviggahena asammato bhikkhuniyo ovadeyyāti vuttasikkhāpadattayaṃ. Tathā atthaṅgatena cāti atthaṅgate suriye ovadeyyāti idametaṃ sandhāya vuttaṃ. Tiracchānavijjā dveti tiracchānavijjaṃ pariyāpuṇeyya

--------------------------------------------------------------------------------------------- page479.

Tiracchānavijjaṃ vāceyyāti evaṃ vuttasikkhāpadadvayaṃ. Anokāse ca pucchanāti anokāsakatabhikkhuṃ pañhaṃ puccheyyāti idametaṃ sandhāya vuttaṃ. {265} Addhānanāvaṃ paṇītanti bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya ekaṃ nāvaṃ abhirūheyya paṇītabhojanāni agilāno attano atthāya viññāpetvā bhuñjeyyāti vuttasikkhāpadattayaṃ. Mātugāmena saṅghareti mātugāmena saddhiṃ saṃvidhāya gamanañca sambādhe lomaṃ saṃhareyyāti vuttasikkhāpadañca. Dhaññaṃ nimantitā cevāti dhaññaṃ viññāpetvā vāti ca nimantitā vā pavāritā vā khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vāti vuttasikkhāpadañca. Aṭṭha cāti bhikkhunīnaṃ vuttā aṭṭha pāṭidesanīyā. {266} Theyyasatthaṃ upassutīti theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggagamanañca upassutiṃ tiṭṭhanañca. Sūpaviññāpanena cāti idaṃ sūpodanaviññattiṃ sandhāya vuttaṃ. Ratti channañca okāsanti rattandhakāre appadīpe paṭicchanne okāse ajjhokāse purisena saddhinti evaṃ vuttasikkhāpadattayaṃ. Byūhena sattamāti idaṃ tadanantarameva rathikāya vā byūhe vā purisena saddhinti āgatasikkhāpadaṃ sandhāya vuttaṃ. {267} Dhammadesanasamuṭṭhānāni ekādasa uttānāneva. Evaṃ tāva sambhinnasamuṭṭhānaṃ veditabbaṃ. Niyatasamuṭṭhānaṃ pana tividhaṃ taṃ ekekasseva sikkhāpadassa hoti taṃ visuṃyeva dassetuṃ bhūtaṃ kāyena

--------------------------------------------------------------------------------------------- page480.

Jāyatītiādi vuttaṃ. Taṃ uttānameva. Nettidhammānulomikanti vinayapālidhammassa anulomanti. Samuṭṭhānasīsavaṇṇanā niṭṭhitā. ---------


             The Pali Atthakatha in Roman Book 3 page 467-480. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=9528&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=9528&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=175              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=4595              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=4668              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=4668              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]