ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                    Katipucchāvāravaṇṇanā
                       ---------
     {271} idāni āpattiādikoṭṭhāsesu kosallajananatthaṃ kati āpattiyoti-
ādinā nayena mātikaṃ ṭhapetvā niddesapaṭiniddesavasena vibhaṅgo
vutto. Tattha kati āpattiyoti mātikāya ca vibhaṅge ca āgatāpatti-
pucchā. Esa nayo dutiyapadepi. Kevalañhettha āpattiyo eva
rāsivasena khandhāti vuttā. Vinītavatthūnīti tāsaṃ āpattīnaṃ
vinayapucchā. Vinītaṃ vinayo vūpasamoti idañhi atthato ekaṃ.
Vinītāniyeva vinītavatthūnīti ayamettha padattho. Idāni yesu sati
āpattiyo honti asati na honti te dassetuṃ kati agāravāti
pucchādvayaṃ. Vinītavatthūnīti ayaṃ pana tesaṃ agāravānaṃ vinayapucchā.
Yasmā pana tā āpattiyo vipattiappattā nāma natthi tasmā
kati vipattiyoti ayaṃ āpattīnaṃ vipattibhāvapucchā. Kati āpatti-
samuṭṭhānāti tāsaṃyeva āpattīnaṃ samuṭṭhānapucchā. Vivādamūlāni
anuvādamūlānīti imā vivādādhikaraṇaṃ anuvādādhikaraṇanti āgatānaṃ
vivādānuvādānaṃ mūlapucchā. Sārāṇīyā dhammāti vivādānuvādamūlānaṃ
abhāvakaraṇadhammapucchā. Bhedakaravatthūnīti ayaṃ bhedasaṃvattanikaṃ vā
adhikaraṇantiādīsu vuttabhedakaraṇapucchā. Adhikaraṇānīti bhedakaravatthūsu
sati uppajjanakadhammapucchā. Samathāti tesaṃyeva vūpasamanadhammapucchā.
     Pañca āpattiyoti mātikāya āgatavasena vuttā. Sattāti
vibhaṅge āgatavasena.
     Ārakā etehi ramatīti ārati. Bhusā vā rati ārati.
Vinā etehi ramatīti virati. Paccekaṃ paccekaṃ viratīti paṭivirati.
Veraṃ maṇati vināsetīti veramaṇī. Na etāya ete āpattikkhandhā
kariyantīti akiriyā. Yaṃ etāya asati āpattikkhandhakaraṇaṃ
uppajjeyya tassa paṭipakkhato akaraṇaṃ. Āpattikkhandhaajjhāpattiyā
paṭipakkhato anajjhāpatti. Velanato velā calanato vināsanatoti
attho. Niyyānaṃ sinoti bandhati nivāretīti setu. Āpattik-
khandhānametaṃ adhivacanaṃ. So setu etāya haññatīti setughāto.
Sesavinītavatthuniddesesupi eseva nayo.
     Buddhe agāravotiādisu yo buddhe dharamāne upaṭṭhānaṃ na
gacchati parinibbute cetiyaṭṭhānaṃ bodhiṭṭhānaṃ na gacchati cetiyaṃ vā
bodhiṃ vā na vandati cetiyaṅgaṇe sachatto saupāhano ca carati
natthetassa buddhe gāravoti veditabbo. Yo pana sakkontoyeva
dhammassavanaṃ na gacchati sarabhaññaṃ na bhaṇati dhammakathaṃ na katheti
dhammassavanaggaṃ bhinditvā gacchati vikkhitto vā anādaro vā nisīdati
natthetassa dhamme gāravo. Yo theranavamajjhimesu cittikāraṃ na
paccupaṭṭhapeti uposathāgāravitakkamāḷakādīsu kāyapāgabbhiyaṃ dasseti
yathāvuḍḍhaṃ na vandati natthetassa saṅghe gāravo. Tisso sikkhā
samādāya asikkhamānoyeva pana sikkhāya agāravoti veditabbo.
Pamāde ca sativippavāse tiṭṭhamānoyeva appamādalakkhaṇaṃ abrūhayamāno
appamāde agāravoti veditabbo. Tathā āmisapaṭisanthāraṃ
dhammapaṭisanthāranti imaṃ duvidhaṃ paṭisanthāraṃ akarontoyeva paṭisanthāre
agāravoti veditabbo. Gāravaniddese vuttavipariyāyena attho
veditabbo.
     {272} Vivādamūlaniddese. Sattharipi agāravotiādīnaṃ buddhe
agāravādīsu vuttanayeneva attho veditabbo. Appaṭissoti
anīcavutti na satthāraṃ jeṭṭhakaṃ katvā viharati. Ajjhattaṃ vāti
attano santāne vā attano pakkhe vā sakāya parisāyāti
attho. Bahiddhā vāti parasantāne vā parapakkhe vā. Tattha
tumheti tasmiṃ ajjhattabahiddhābhede saparasantāne vā saparaparisāya
vā. Pahānāya vāyameyyāthāti mettābhāvanādīhi nayehi pahānatthaṃ
vāyameyyātha. Mettābhāvanādinayena hi taṃ ajjhattaṃpi bahiddhāpi
pahiyyati. Anavassavāyāti appavattibhāvāya. Sandiṭṭhiparāmāsīti
sakameva diṭṭhiṃ parāmasati yaṃ attanā diṭṭhaṃ taṃ idameva saccanti
gaṇhāti. Ādhānagāhīti daḷhagāhī.
     {273} Anuvādamūlaniddeso kiñcāpi vivādamūlaniddeseneva samāno.
Athakho aṭṭhārasa bhedakaravatthūni nissāya vivadantānaṃ kodhūpanāhādayo
vivādamūlāni. Tathā vivadantā pana sīlavipattiādīsu aññataraṃ
vipattiṃ āpajjitvā asuko nāma bhikkhu asukaṃ nāma vipattiṃ
āpannoti vā pārājikaṃ āpannosi saṅghādisesaṃ āpannosīti vā
Anuvadanti. Evaṃ anuvadantānaṃ kodhūpanāhādayo anuvādamūlānīti
ayamettha viseso.
     {274} Sārāṇīyadhammaniddese. Mettacittena kataṃ kāyakammaṃ mettaṃ
kāyakammaṃ nāma. Āvi ceva raho cāti sammukhā ca parammukhā ca.
Tattha navakānaṃ cīvarakammādīsu sahāyabhāvagamanaṃ sammukhā mettaṃ
kāyakammaṃ nāma. Therānaṃ pana pādadhovanavījanavātadānādibhedaṃpi
sabbaṃ sāmīcikammaṃ sammukhā mettaṃ kāyakammaṃ nāma. Ubhayehipi
dunnikkhittānaṃ dārubhaṇḍādīnaṃ tesu avaññaṃ akatvā attanā
dunnikkhittānaṃ viya paṭisāmanaṃ parammukhā mettaṃ kāyakammaṃ nāma.
Ayaṃpi dhammo sārāṇīyoti ayaṃ mettākāyakammasaṅkhāto dhammo
saritabbo. Satikhanako yo naṃ karoti taṃ puggalaṃ yesaṃ kato hoti
te pasannacittā aho sappurisoti anussarantīti adhippāyo.
Piyakaraṇoti taṃ puggalaṃ sabrahmacārīnaṃ piyaṃ karoti. Garukaraṇoti
taṃ puggalaṃ sabrahmacārīnaṃ garuṃ karoti. Saṅgahāyātiādīsu
sabrahmacārīhi saṅgahetabbabhāvāya tehi saddhiṃ avivādanāya samaggabhāvāya
ekībhāvāya saṃvattati. Mettaṃ vacīkammantiādīsu devatthero
tissattheroti evaṃ paggayha vacanaṃ sammukhā mettaṃ vacīkammaṃ nāma.
Vihāre asante pana taṃ paṭipucchantassa kuhiṃ amhākaṃ devatthero
kuhiṃ amhākaṃ tissatthero kadā nu kho āgamissatīti evaṃ mamāyanavacanaṃ
parammukhā mettaṃ vacīkammaṃ nāma. Mettāsinehasiniddhāni
pana nayanāni ummiletvā pasannena mukhena olokanaṃ sammukhā
Mettaṃ manokammaṃ nāma. Devatthero tissatthero arogo hotu
appābādhoti samannāharaṇaṃ parammukhā mettaṃ manokammaṃ nāma.
     Appaṭivibhattabhogīti neva āmisaṃ paṭivibhajitvā bhuñjati na puggalaṃ.
Yo hi ettakaṃ paresaṃ dassāmi ettakaṃ attanā bhuñjissāmi
ettakaṃ vā asukassa ca asukassa ca dassāmi ettakaṃ attanā
bhuñjissāmīti vibhajitvā bhuñjati ayaṃ paṭivibhattabhogī nāma. Ayaṃ
pana evaṃ akatvā ābhataṃ piṇḍapātaṃ therāsanato paṭṭhāya datvā
gahitāvasesaṃ bhuñjati. Sīlavantehīti vacanato dussīlassa adātuṃpi
vaṭṭati. Sārāṇīyadhammapūrakena pana sabbesaṃ dātabbamevāti vuttaṃ.
Gilānagilānupaṭṭhākaāgantukagamikacīvarakammādipasutānaṃ viceyyadānaṃpi
vaṭṭati. Na hi ete vicinitvā dentena puggalavibhāgo kato
hoti. Īdisānaṃ hi kicchalābhattā viseso kātabboyevāti ayaṃ
karoti. Akhaṇḍānītiādīsu yassa sattasu āpattikkhandhesu
ādimhi vā ante vā sikkhāpadaṃ bhinanaṃ hoti tassa sīlaṃ pariyante
chinnasāṭako viya khaṇḍaṃ nāma. Yassa pana vemajjhe bhinnaṃ tassa
majjhe chiddasāṭako viya chiddaṃ nāma hoti. Yassa paṭipāṭiyā
dve tīṇi bhinnāni tassa piṭṭhiyaṃ vā kucchiyaṃ vā uṭṭhitena
visabhāgavaṇṇena kāḷarattādīnaṃ aññatarasarīravaṇṇā gāvī viya
sabalaṃ nāma hoti. Yassa antarantarā bhinnāni tassa antarantarā
visabhāgavaṇṇabinduvicitrā gāvī viya kammāsannāma hoti. Yassa
pana sabbena sabbaṃ abhinnāni sīlāni tassa tāni sīlāni akhaṇḍāni
Acchiddāni asabalāni akammāsāni nāma honti. Tāni panetāni
bhujissabhāvakaraṇato bhujissāni viññūhi pasatthattā viññūpasatthāni
taṇhādiṭṭhīhi aparāmaṭṭhattā aparāmaṭṭhāni upacārasamādhiṃ vā
appanāsamādhiṃ vā saṃvattayantīti samādhisaṃvattanikānīti vuccanti.
Sīlasāmaññagato viharatīti tesu tesu disābhāgesu viharantehi
kalyāṇasīlehi bhikkhūhi saddhiṃ samānabhāvūpagatasīlo viharati. Yāyaṃ
diṭṭhīti maggasampayuttā sammādiṭṭhi. Ariyāti niddosā.
Niyyātīti niyyānikā. Takkarassāti yo tathākārī hoti.
Dukkhakkhayāyāti sabbadukkhassa khayatthaṃ. Sesaṃ yāva samathabhedapariyosānā
uttānatthameva.
                Katipucchāvāravaṇṇanā niṭṭhitā.
                      ----------



             The Pali Atthakatha in Roman Book 3 page 481-486. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=9803              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=9803              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=181              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=4729              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=4822              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=4822              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]