ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                     Khandhakapucchāvaṇṇanā
                       --------
     {320} upasampadaṃ pucchissanti upasampadakkhandhakaṃ pucchissaṃ. Sanidānaṃ
saniddesanti nidānena ca niddesena ca saddhiṃ pucchissāmi.
Samukkaṭṭhapadānaṃ kati āpattiyoti yāni tattha samukkaṭṭhāni uttamāni
padāni vuttāni tesaṃ samukkaṭṭhapadānaṃ uttamapadānaṃ saṅkhepato
kati āpattiyo hontīti. Yena yena padena yā yā āpatti
paññattā sā sā tassa tassa padassa āpattīti vuccati.
Tena vuttaṃ samukkaṭṭhapadānaṃ kati āpattiyoti. Dve āpattiyoti
ūnavīsativassaṃ upasampādentassa pācittiyaṃ sesesu sabbapadesu
dukkaṭaṃ. Tissoti nassantete 1- vinassantete ko tehi atthoti
vadato bhedapurekkhārānaṃ uposathakaraṇe thullaccayaṃ ukkhittakena
saddhiṃ uposathakaraṇepi pācittiyaṃ sesesu dukkaṭanti evaṃ uposathak-
khandhake tisso āpattiyo. Ekāti vassūpanāyikakkhandhake ekā
dukkaṭāpattiyeva. Tissoti bhedapurekkhārassa pavārayato thullaccayaṃ
ukkhittakena saddhiṃ pācittiyaṃ sesesu dukkaṭanti evaṃ pavāraṇāk-
khandhakepi tisso āpattiyo. Tissoti vacchatariṃ uggahetvā
mārentānaṃ pācittiyaṃ rattena cittena aṅgajātachupane thullaccayaṃ
@Footnote: 1. nassanatu eteti padacchedo.
Sesesu dukkaṭanti evaṃ cammasaṃyuttepi tisso āpattiyo.
Bhesajjakkhandhakepi samantā dvaṅgule thullaccayaṃ bhojanayāguyā
pācittiyaṃ sesesu dukkaṭanti evaṃ tisso āpattiyo. Kaṭhinaṃ kevalaṃ
paññattameva natthi tattha āpatti. Cīvarasaṃyutte kusacīravākacīresu
thullaccayaṃ atirekacīvare nissaggiyaṃ pācittiyaṃ sesesu dukkaṭanti
imā tisso āpattiyo. Campeyyakepi ekā dukkaṭāpattiyeva.
Kosambikakammakkhandhakapārivāsikasamuccayakkhandhakesupi ekā dukkaṭā-
pattiyeva. Samathakkhandhake chandadāyako khiyyati khiyyanakaṃ pācittiyaṃ
sesesu dukkaṭanti imā dve āpattiyo. Khuddake vatthuke attano
aṅgajātaṃ chindati thullaccayaṃ romaṭṭhe pācittiyaṃ sesesu dukkaṭanti
imā tisso āpattiyo. Senāsanakkhandhake garubhaṇḍavissajjane
thullaccayaṃ saṅghikavihārā nikkaḍḍhane pācittiyaṃ sesesu dukkaṭanti
imā tisso āpattiyo. Saṅghabhede bhedānuvattakānaṃ thullaccayaṃ
gaṇabhojane pācittiyanti imā dve āpattiyo. Samācāraṃ
pucchissanti vutte vattakkhandhake ekā dukkaṭāpattiyeva. Sā
sabbavatatesu anādariyena hoti. Tathā pāṭimokkhaṭṭhapane.
Bhikkhunikkhandhake apavāraṇāya pācittiyaṃ sesesu dukkaṭanti imā
dve āpattiyo. Pañcasatikasattasatikesu kevalo dhammo saṅgahaṃ
āropito natthi tattha āpattīti.
                 Khandhakapucchāvaṇṇanā niṭṭhitā.
                      ----------



             The Pali Atthakatha in Roman Book 3 page 487-488. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=9918              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=9918              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=-242              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=6972              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=7046              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=7046              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]