ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page487.

Khandhakapucchāvaṇṇanā -------- {320} upasampadaṃ pucchissanti upasampadakkhandhakaṃ pucchissaṃ. Sanidānaṃ saniddesanti nidānena ca niddesena ca saddhiṃ pucchissāmi. Samukkaṭṭhapadānaṃ kati āpattiyoti yāni tattha samukkaṭṭhāni uttamāni padāni vuttāni tesaṃ samukkaṭṭhapadānaṃ uttamapadānaṃ saṅkhepato kati āpattiyo hontīti. Yena yena padena yā yā āpatti paññattā sā sā tassa tassa padassa āpattīti vuccati. Tena vuttaṃ samukkaṭṭhapadānaṃ kati āpattiyoti. Dve āpattiyoti ūnavīsativassaṃ upasampādentassa pācittiyaṃ sesesu sabbapadesu dukkaṭaṃ. Tissoti nassantete 1- vinassantete ko tehi atthoti vadato bhedapurekkhārānaṃ uposathakaraṇe thullaccayaṃ ukkhittakena saddhiṃ uposathakaraṇepi pācittiyaṃ sesesu dukkaṭanti evaṃ uposathak- khandhake tisso āpattiyo. Ekāti vassūpanāyikakkhandhake ekā dukkaṭāpattiyeva. Tissoti bhedapurekkhārassa pavārayato thullaccayaṃ ukkhittakena saddhiṃ pācittiyaṃ sesesu dukkaṭanti evaṃ pavāraṇāk- khandhakepi tisso āpattiyo. Tissoti vacchatariṃ uggahetvā mārentānaṃ pācittiyaṃ rattena cittena aṅgajātachupane thullaccayaṃ @Footnote: 1. nassanatu eteti padacchedo.

--------------------------------------------------------------------------------------------- page488.

Sesesu dukkaṭanti evaṃ cammasaṃyuttepi tisso āpattiyo. Bhesajjakkhandhakepi samantā dvaṅgule thullaccayaṃ bhojanayāguyā pācittiyaṃ sesesu dukkaṭanti evaṃ tisso āpattiyo. Kaṭhinaṃ kevalaṃ paññattameva natthi tattha āpatti. Cīvarasaṃyutte kusacīravākacīresu thullaccayaṃ atirekacīvare nissaggiyaṃ pācittiyaṃ sesesu dukkaṭanti imā tisso āpattiyo. Campeyyakepi ekā dukkaṭāpattiyeva. Kosambikakammakkhandhakapārivāsikasamuccayakkhandhakesupi ekā dukkaṭā- pattiyeva. Samathakkhandhake chandadāyako khiyyati khiyyanakaṃ pācittiyaṃ sesesu dukkaṭanti imā dve āpattiyo. Khuddake vatthuke attano aṅgajātaṃ chindati thullaccayaṃ romaṭṭhe pācittiyaṃ sesesu dukkaṭanti imā tisso āpattiyo. Senāsanakkhandhake garubhaṇḍavissajjane thullaccayaṃ saṅghikavihārā nikkaḍḍhane pācittiyaṃ sesesu dukkaṭanti imā tisso āpattiyo. Saṅghabhede bhedānuvattakānaṃ thullaccayaṃ gaṇabhojane pācittiyanti imā dve āpattiyo. Samācāraṃ pucchissanti vutte vattakkhandhake ekā dukkaṭāpattiyeva. Sā sabbavatatesu anādariyena hoti. Tathā pāṭimokkhaṭṭhapane. Bhikkhunikkhandhake apavāraṇāya pācittiyaṃ sesesu dukkaṭanti imā dve āpattiyo. Pañcasatikasattasatikesu kevalo dhammo saṅgahaṃ āropito natthi tattha āpattīti. Khandhakapucchāvaṇṇanā niṭṭhitā. ----------


             The Pali Atthakatha in Roman Book 3 page 487-488. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=9918&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=9918&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=-242              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=6972              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=7046              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=7046              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]