ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                      8.  Tatiyanāvāvimānavaṇṇanā
     suvaṇṇacchadanaṃ nāvanti tatiyanāvāvimānaṃ. Tassa kā uppatti? bhagavā
janapadacārikaṃ caranto mahatā bhikkhusaṃghena saddhiṃ kosalajanapade yena thūṇaṃ nāma
brāhmaṇagāmo tadavasari. Assosuṃ kho thūṇeyyakā brāhmaṇagahapatikā "samaṇo
kira gotamo amhākaṃ gāmakhettaṃ anuppatto"ti. Atha thūṇeyyakā brāhmaṇagahapatikā
appasannā micchādiṭṭhikā maccherapakatā "sace samaṇo gatamo imaṃ gāmaṃ
pavisitvā dvīhatīhaṃ vaseyya, sabbaṃ imaṃ janaṃ attano vacane patiṭṭhapeyya, tato
brāhmaṇadhammo patiṭṭhaṃ na labheyyā"ti tattha bhagavato avāsāya parisakkantā
nadītitthesu ṭhapitanāvāyo apanesuṃ, setusaṅkamanāni ca avalañje akaṃsu, tathā
papāmaṇḍapādīni, ekaṃ udapānaṃ ṭhapetvā tattha 1- itarāni udapānāni tiṇādīhi
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati
Pūretvā pidahiṃsu. Tena vuttaṃ udāne 1- "atha kho thūṇeyyakā  brāhmaṇagahapatikā
udapānaṃ tiṇassa ca bhusassa ca yāva mukhato pūresuṃ `mā te muṇḍakā
samaṇakā pānīyaṃ apaṃsū'ti "2-
     bhagavā tesaṃ taṃ vippakāraṃ ñatvā te anukampanto saddhiṃ bhikkhusaṃghena
ākāsena nadiṃ atikkamitvā gantvā anukkamena thūṇaṃ brāhmaṇagāmaṃ patvā
maggā okkamma aññatarasmiṃ rukkhamūle paññatte āsane nisīdi. Tena ca
samayena sambahulā udakahāriniyo bhagavato avidūrena atikkamanti. Tasmiṃ ca
gāme "sace samaṇo gotamo idhāgamissati, na tassa paccuggamanādikaṃ
kātabbaṃ, gehaṃ āgatassa cassa sāvakānañca bhikkhāpi na dātabbā"ti
katikā katā hoti.
     Tattha aññatarassa brāhmaṇassa dāsī ghaṭena pānīyaṃ gahetvā gacchantī
bhagavantaṃ bhikkhusaṃghaparivutaṃ nisinnaṃ disvā bhikkhū ca maggaparissamena kilante
tasite ñatvā pasannacittā pānīyaṃ dātukāmā hutvā "yadipi me gāmavāsino
`samaṇassa gotamassa na kiñci  dātabbaṃ, sāmīcikammampi na kātabban'ti
katikaṃ katvā ṭhitā, evaṃ santepi yadi ahaṃ īdise puññakkhette dakkhiṇeyye
labhitvā pānīyadānamattenāpi attano patiṭṭhaṃ na kareyyaṃ, kadāhaṃ ito
dukkhajīvitato muccissāmi, kāmaṃ me ayyako sabbepime gāmavāsino maṃ hanantu
vā bandhantu vā, īdise puññakkhette pānīyadānaṃ dassāmi evā"ti sanniṭṭhānaṃ
katvā aññāhi udakahārinīhi vāriyamānāpi jīvite nirapekkhā sīsato pānīyaghaṭaṃ
otāretvā ubhohi hatthehi pariggahetvā ekamante ṭhapetvā sañjātapītisomanassā
bhagavantaṃ upasaṅkamitvā pañcapatiṭṭhitena vanditvā pānīyena nimantesi. Bhagavā
tassā cittappasādaṃ oloketvā taṃ anuggaṇhanto pānīyaṃ parissāvetvā
@Footnote: 1 khu.u. 25/69/209  2 pāḷiyaṃ. adaṃsūti
Hatthapāde dhovitvā pānīyaṃ pivi, ghaṭe udakaṃ parikkhayaṃ na gacchati. Sā taṃ
disvā puna pasannacittā ekassa bhikkhussa adāsi, tathā aparassa
aparassāti sabbesampi adāsi, udakaṃ na khīyateva. Sā haṭṭhatuṭṭhā yathāpuṇṇena
ghaṭena gehābhimukhī agamāsi. Tassā sāmiko brāhmaṇo pānīyassa dinnabhāvaṃ
sutvā "imāya gāmavattaṃ bhinnaṃ, ahañca gārayho kato"ti kodhena pajjalanto
taṭataṭāyamāno taṃ bhūmiyaṃ pātetvā hatthehi ca pādehi ca pahari. Sā tena
upakkamena jīvitakkhayaṃ patvā tāvatiṃsabhavane nibbatti, vimānaṃ cassā paṭhamanāvāvimāne
vuttasadisaṃ uppajji.
     Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi "iṅgha me tvaṃ
ānanda udapānato pānīyaṃ āharā"ti. Thero "idāni bhante udapāno
thūṇeyyakehi dūsito, na sakkā pānīyaṃ āharitun"ti āha. Bhagavā dutiyampi
tatiyampi āṇāpesi. Tatiyavāre thero bhagavato pattaṃ ādāya udapānābhimukho
agamāsi. Gacchante there udapāne udakaṃ paripuṇṇaṃ hutvā uttaritvā
samantato sandati, sabbaṃ tiṇabhusaṃ upalavitvā sayameva apagacchati, 1- tena
sandamānena salilena uparūpari vaḍḍhantena aññe jalāsaye pūretvā taṃ gāmaṃ
parikkhipantena gāmappadeso ajjhottharīyati. 2- Taṃ pāṭihāriyaṃ disvā brāhmaṇā
acchariyabbhutacittajātā bhagavantaṃ khamāpesuṃ, taṃkhaṇaññeva udakogho antaradhāyi.
Te bhagavato ca bhikkhusaṃghassa ca nivāsanaṭṭhānaṃ saṃvidhāya svātanāya nimantetvā
dutiyadivase mahādānaṃ sajjetvā buddhappamukhaṃ bhikkhusaṃghaṃ paṇītena khādanīyena
bhojanīyena parivisitvā sabbe thūṇeyyakā brāhmaṇagahapatikā bhagavantaṃ bhuttāviṃ
onītapattapāṇiṃ payirupāsantā nisīdiṃsu.
@Footnote: 1 Sī. apagañchi  2 Ma. ajjhotthari
     Tena ca samayena sā devatā attano sampattiṃ  paccavekkhitvā tassā
kāraṇaṃ upadhārentī taṃ "pānīyadānan"ti ñatvā pītisomanassajātā "handāhaṃ
idāneva bhagavantaṃ vandissāmi, sammāpaṭipannesu katānaṃ appakānampi kārānaṃ
uḷāraphalatañca manussaloke pākaṭaṃ karissāmī"ti ussāhajātā accharāsahassaparivārā
uyyānādisahitena vimānena saddhiṃyeva mahatiyā deviddhiyā mahantena devānubhāvena
mahājanakāyassa passantasseva āgantvā vimānato oruyha bhagavantaṃ upasaṅkamitvā
abhivādetvā añjaliṃ paggayha aṭṭhāsi. Atha naṃ bhagavā tassā parisāya kammaphalaṃ
paccakkhato vibhāvetukāmo:-
     [63]      "suvaṇṇacchadanaṃ nāvaṃ          nāri āruyha tiṭṭhasi
                ogāhasi pokkharaṇiṃ         padmiṃ chindasi pāṇinā.
     [64]       Kūṭāgārā nivesā te      vibhattā bhāgaso mitā
                daddallamānā 1- ābhanti    samantā caturo disā.
     [65]       Kena te'tādiso vaṇṇo     kena te idha mijjhati
                uppajjanti ca te bhogā     ye keci manaso piyā.
     [66]                 Pucchāmi taṃ devi mahānubhāve
                          manussabhūtā kimakāsi puññaṃ
                          kenāsi evañjalitānubhāvā
                          vaṇṇo ca te sabbadisā pabhāsatī"ti
catūhi gāthāhi pucchi.
     [67]      "sā devatā attamanā       sambuddheneva pucchitā
                pañhaṃ puṭṭhā viyākāsi       yassa kammassidaṃ phalan"ti
@Footnote: 1 Ma. daddaḷhamānā
Saṅgītikārā āhaṃsu.
     [68]               "ahaṃ manussesu manussabhūtā
                         purimāya jātiyā manussaloke
                         disvāna bhikkhū tasite kilante
                         uṭṭhāya pātuṃ udakaṃ adāsiṃ.
     [69]                Yo ve kilantāna pipāsitānaṃ
                         uṭṭhāya pātuṃ udakaṃ dadāti
                         sītodakā tassa bhavanti najjo
                         pahūtamalyā bahupuṇḍarīkā.
     [70]                Taṃ āpagā anupariyanti sabbadā
                         sītodakā vālukasanthatā nadī
                         ambā ca sālā tilakā ca jambuyo
                         uddālakā pāṭaliyo ca phullā.
     [71]                Taṃ bhūmibhāgehi upetarūpaṃ
                         vimānaseṭṭhaṃ bhusa sobhamānaṃ
                         tasseva kammassa ayaṃ vipāko
                         etādisaṃ puññakatā labhanti.
     [72]    Kūṭāgārā nivesā me            vibhattā bhāgaso mitā
             daddallamānā ābhanti             samantā caturo disā.
     [73]    Tena me'tādiso vaṇṇo           tena me idha mijjhati
             uppajjanti ca me bhogā           ye keci manaso piyā.
     [74]                Akkhāmi te buddha mahānubhāva
                         manussabhūtā yamakāsi puññaṃ
                         tenamhi evañjalitānubhāvā
                         vaṇṇo ca me sabbadisā pabhāsati
                         etassa kammassa phalaṃ mamedaṃ 1-
                         atthāya 2- buddho udakaṃ apāyī"ti
vissajjanagāthāyo.
    #[63]  Tattha kiñcāpi sā devatā yadā bhagavā pucchi, tadā taṃ nāvaṃ
āruyha na ṭhitā, na pokkharaṇiṃ ogāhati, nāpi padumaṃ chindati, kammānubhāvacoditā
pana abhiṇhaṃ jalavihārapasutā tathā karotīti taṃ kiriyāvicchedaṃ dassanavasenevaṃ vuttaṃ.
Ayañca attho na kevalamidheva, atha kho heṭṭhimesupi evameva daṭṭhabbo.
    #[72]  Kūṭāgārāti 3- suvaṇṇamayakaṇṇikābaddhagehavanto. Nivesāti nivesanāni,
kacchantarānīti attho. Tenāha "vibhattā bhāgaso mitā"ti. Tāni hi catusālabhūtāni
aññamaññassa paṭibimbabhūtāni viya paṭivibhattarūpāni samappamāṇatāya bhāgaso mitāni
viya honti. Daddallamānāti ativiya vijjotamānā. Ābhantīti maṇiratanakanakaraṃsijālehi
obhāsenti. (4)-
    #[73]  Mamāti idaṃ pubbāparāpekkhaṃ, mama kammassa mama atthāyāti ayaṃ
hettha yojanā. Udakaṃ apāyīti yadetaṃ udakadānaṃ vuttaṃ, etassa puññakammassa
idaṃ phalaṃ yāyaṃ 5- dibbasampatti, yasmā mama atthāya sadevake loke aggadakkhiṇeyyo
buddho bhagavā mayā dinnaṃ udakaṃ apāyīti. Sesaṃ vuttanayameva.
@Footnote: 1 pāḷiyaṃ ayaṃ vipāko  2 pāḷiyaṃ uṭṭhāya  3 Ma. gabbharānīti
@4 ka. bhikkhūti buddhappamukhaṃ bhikkhusaṃghaṃ sandhāya vadati  5 Sī. sadisāyaṃ
     Evaṃ pasannamānasāya devatāya bhagavā sāmukkaṃsikaṃ dhammadesanaṃ karonto
saccāni pakāsesi, sā desanāpariyosāne sotāpattiphale patiṭṭhahi, sampattaparisāyapi
dhammadesanā sātthikā ahosi.
                    Tatiyanāvāvimānavaṇṇanā  niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 30 page 47-53. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=1019              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=1019              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=8              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=185              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=207              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=207              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]