ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

page57.

10. Tiladakkhiṇavimānavaṇṇanā abhikkantena vaṇṇenāti tiladakkhiṇavimānaṃ. Tassa kā uppatti? bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena ca samayena rājagahe aññatarā itthī gabbhinī tile dhovitvā ātape sukkhāpeti telaṃ pātukāmā. 1- Sā ca parikkhīṇāyukā taṃ divasameva cavanadhammā, nirayasaṃvattanikaṃ cassā kammaṃ okāsaṃ katvā ṭhitaṃ. Atha naṃ bhagavā paccūsavelāyaṃ lokaṃ volokento dibba- cakkhunā disvā cintesi "ayaṃ itthī ajja kālaṃ katvā niraye nibbattissati, yannūnāhaṃ tilabhikkhāpaṭiggahaṇena taṃ saggūpagaṃ kareyyan"ti. So sāvatthito taṃkhaṇeneva rājagahaṃ gantvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahe piṇḍāya caranto anupubbena tassā gehadvāraṃ sampāpuṇi. 2- Sā itthī bhagavantaṃ passitvā sañjātapītisomanassā sahasā uṭṭhahitvā katañjalī aññaṃ dātabbayuttakaṃ apassantī hatthapāde dhovitvā tile rāsiṃ katvā ubhohi. Hatthehi pariggahetvā añjalipūraṃ tilaṃ bhagavato patte ākiritvā bhagavantaṃ vandi. Taṃ bhagavā anukampamāno "sukhinī hohī"ti vatvā pakkāmi. Sā tassā rattiyā paccūsasamaye kālaṃ katvā tāvatiṃsabhavane dvādasayojanike kanakavimāne suttapabuddhā viya nibbatti. Athāyasmā mahāmoggallānatthero 3- devacārikaṃ 4- caranto heṭṭhā vuttanayeneva upagantvā 4- [85] "abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā. @Footnote: 1 Ma. kevalaṃ tilatelaṃ pātukāmā, cha. telaṃ kātukāmā 2 cha.Ma. pāpuṇi @3 cha.Ma. mahāmoggallāno 4-4 cha.Ma. caranto taṃ accharāsahassaparivutaṃ mahatiyā @deviddhiyā virocamānamupagantvā

--------------------------------------------------------------------------------------------- page58.

[86] Kena te'tādiso vaṇṇo kena te idha mijjhati uppajjanti ca te bhogā ye keci manaso piyā. [87] Pucchāmi taṃ devi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāsi evañjalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī"ti pucchi. [88] Sā devatā attamanā moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ. [89] "ahaṃ manussesu manussabhūtā purimāya jātiyā manussaloke. [90] Addasaṃ virajaṃ buddhaṃ vippasannamanāvilaṃ āsajja dānaṃ adāsiṃ akāmā tiladakkhiṇaṃ dakkhiṇeyyassa buddhassa pasannā sehi 1- pāṇibhi. [91] Tena me'tādiso vaṇṇo tena me idha mijjhati uppajjanti ca me bhogā ye keci manaso piyā. [92] Akkhāmi te bhikkhu mahānubhāva manussabhūtā yamakāsi puññaṃ tenamhi evañjalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī"ti sā vissajjesi. @Footnote: 1 ka. sakehi. evamuparipi

--------------------------------------------------------------------------------------------- page59.

#[90] Tattha āsajjāti ayaṃ āsajjasaddo "āsajja naṃ tathāgatan"tiādīsu 1- ghaṭṭane āgato. "āsajja dānaṃ detī"tiādīsu 2- samāgame. Idhāpi samāgameyeva daṭṭhabbo. Tasmā āsajjāti samāgantvā, samavāyena sampatvāti attho. Tenāha "akāmā"ti. Sā hi deyyadhammasaṃvidhānapubbakaṃ purimasiddhaṃ dānasaṅkappaṃ vinā sahasā sampatte bhagavati pavattitaṃ tiladānaṃ sandhāyāha "āsajja dānaṃ adāsiṃ, akāmā tiladakkhiṇan"ti. Sesaṃ vuttanayameva. Tiladakkhiṇavimānavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 30 page 57-59. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=1225&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=1225&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=10              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=248              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=277              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=277              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]