ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                     11.  Paṭhamapatibbatāvimānavaṇṇanā
     koñcā mayūrā diviyā ca haṃsāti paṭhamapatibbatāvimānaṃ. 3- Tassa kā
uppatti? bhagavā sāvatthiyaṃ viharati jetavane  anāthapiṇḍikassa ārāme. Tattha
aññatrā itthī patibbatā ahosi bhattu anukūlavattinī khamā padakkhiṇaggāhinī,
na kuddhāpi paṭippharati, apharusavācā saccavādinī saddhā pasannā 4- yathāvibhavaṃ
dānāni ca adāsi. Sā kenacideva rogena phuṭṭhā kālaṃ katvā tāvatiṃsabhavane
nibbatti. Athāyasmā mahāmoggallāno purimanayeneva devacārikaṃ caranto taṃ devadhītaraṃ
mahatiṃ sampattiṃ anubhavantiṃ disvā tassā samīpamupagato, sā accharāsahassaparivutā
saṭṭhisakaṭabhārālaṅkārapaṭimaṇḍitattabhāvā therassa pādesu sirasā vanditvā ekamantaṃ
aṭṭhāsi. Theropi tāya katapuññakammaṃ pucchanto:-
     [93]             "koñcā mayūrā 5- diviyā ca haṃsā
                      vaggussarā kokilā sampatanti
@Footnote: 1 vi.cūḷa. 7/350/146  2 dī.pā. 11/336/227, aṅ.aṭṭhaka. 23/121/240 (syā.)
@3 cha.Ma. patibbatāvimānaṃ  4 Sī. saddhāsampannā  5 ka. mayurā, evamuparipi

--------------------------------------------------------------------------------------------- page60.

Pupphābhikiṇṇaṃ rammamidaṃ vimānaṃ anekacittaṃ naranārisevitaṃ. [94] Tattha'cchasi devi mahānubhāve iddhī vikubbanti anekarūpā imā ca te accharāyo samantato naccanti gāyanti pamodayanti ca. [95] Deviddhipattāsi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāsi evañjalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī"ti āha. [96] Sā devatā attamanā moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ. [97] "ahaṃ manussesu manussabhūtā patibbatā'naññamanā ahosiṃ mātāva puttaṃ anurakkhamānā kuddhāpihaṃ nappharusaṃ avocaṃ. [98] Sacce ṭhitā mosavajjaṃ pahāya dāne ratā saṅgahitattabhāvā annañca pānañca pasannacittā sakkacca dānaṃ vipulaṃ adāsiṃ.

--------------------------------------------------------------------------------------------- page61.

[99] Tena me'tādiso vaṇṇo tena me idha mijjhati uppajjanti ca me bhogā ye keci manaso piyā. [100] Akakhāmi te bhikkhu mahānubhāva manussabhūtā yamakāsi puññaṃ tenamhi evañjalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī"ti sā devatā vissajjesi. #[93] Tattha 1- koñcāti koñcasakuṇā, ye "sārasā"tipi vuccanti. Mayūrāti moRā. Diviyāti dibbānubhāvā. Idaṃ hi padaṃ "diviyā koñcā, diviyā mayūrā"tiādinā catūhipi padehi yojetabbaṃ. Haṃsāti suvaṇṇahaṃsādihaṃsā. 2- Vaggussarāti madhurassaRā. Kokilāti kāḷakokilā ceva sukkakokilā 3- ca. Sampatantīti devatāya abhiramanatthaṃ kīḷantā laḷantā samantato patanti vicaranti. Koñcādirūpena hi devatāya ratijananatthaṃ parivārabhūtā devatā kīḷantā laḷantā "koñcā"tiādinā vuttā. Pupphābhikiṇṇanti ganthitāganthitehi nānāvidharatanakusumehi okiṇṇaṃ. Rammanti ramaṇīyaṃ, manoramanti attho. Anekacittanti anekehi uyyānakapparukkhapokkharaṇi- ādīhi vimānesu ca anekehi bhittivisesādīhi cittaṃ. Naranārisevitanti parivāra- bhūtehi devaputtehi devadhītāhi ca upasevitaṃ. #[94] Iddhī vikubbanti anekarūpāti nānārūpānaṃ vidaṃsanena 4- anekarūpā kammānubhāvasiddhā iddhī vikubbantī vikubbaniddhiyo valañjentī acchasīti yojanā. #[97] Anaññamanāti patibbatā, patito aññasmiṃ mano etissāti aññamanā, na aññamanāti anaññamanā, mayhaṃ sāmikato aññasmiṃ purise pāpakaṃ cittaṃ na @Footnote: 1 Sī. tattha gāthāsu pana 2 Ma. suvaṇṇahaṃsā @3 Sī. phussakokilā 4 ka. vidassanena

--------------------------------------------------------------------------------------------- page62.

Uppādesinti attho. Mātāva puttaṃ anurakkhamānāti yathā mātā puttaṃ, evaṃ mayhaṃ sāmikaṃ, sabbepi vā satte hitesitāya ahitāpanayanakāmatāya ca anuddayamānā. Kuddhāpihaṃ nappharusaṃ avocanti parena kataṃ aphāsukaṃ paṭicca kuddhāpi samānā ahaṃ pharusavacanaṃ na kathesiṃ, aññadatthu piyavacanameva abhāsinti adhippāyo. #[98] Sacce ṭhitāti sacce patiṭṭhitā. Yasmā musāvādā veramaṇiyā sacce patiṭṭhitā 1- nāma hoti, na kadāci saccavacanamattenāti āha:- mosavajjaṃ pahāyāti musāvādaṃ pahāya. Dāne ratāti dāne abhiratā, yuttappayuttāti attho. Saṅgahitattabhāvāti saṅgahavatthūhi attānaṃ viya sabhāveneva paresaṃ saṅgaṇhanasīlā annañca pānañca kammaphalasaddhāya pasannacittā sakkaccaṃ cittīkārena adāsiṃ, aññañca vatthādidānaṃ vipulaṃ uḷāraṃ adāsinti yojanā. Sesaṃ vuttanayemeva. Paṭhamapatibbatāvimānavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 30 page 59-62. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=1277&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=1277&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=11              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=273              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=300              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=300              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]