ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                     12.  Dutiyapatibbatāvimānavaṇṇanā
     veḷuriyathambhanti dutiyapatibbatāvimānaṃ. Tassa kā uppatti? sāvatthiyaṃ kira
aññatarā upāsikā patibbatā hutvā saddhā pasannā pañca sīlāni suvisuddhāni
katvā rakkhi, yathāvibhavañca dānāni adāsi, sā kālaṃ katvā tāvatiṃsabhavane
uppajji. Sesaṃ heṭṭhā vuttanayameva.
     [101]              "veḷuriyathambhaṃ ruciraṃ pabhassaraṃ
                         vimānamāruyha anekacittaṃ
@Footnote: 1 Sī. patiṭṭhānaṃ

--------------------------------------------------------------------------------------------- page63.

Tattha'cchasi devi mahānubhāve uccāvacā iddhi vikubbamānā. Imā ca te accharāyo samantato naccanti gāyanti pamodayanti ca. [102] Deviddhipattāsi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāsi evañjalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī"ti pucchi. [103] Sā devatā attamanā moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ. [104] "ahaṃ manussesu manussabhūtā upāsikā cakkhumato ahosiṃ pāṇātipātā viratā ahosiṃ loke adinnaṃ parivajjayissaṃ. [105] Amajjapā nāpi 1- musā abhāṇiṃ 2- sakena sāminā 3- ahosiṃ tuṭṭhā annañca pānañca pasannacittā sakkacca dānaṃ vipulaṃ adāsiṃ. [106] Tena me'tādiso vaṇṇo tena me idha mijjhati uppajjanti ca me bhogā ye keci manaso piyā. @Footnote: 1 cha.Ma. no ca 2 Sī. abhāsiṃ 3 Sī. sāmināva

--------------------------------------------------------------------------------------------- page64.

[107] Akkhāmi te bhikkhu mahānubhāva manussabhūtā yamakāsi 1- puññaṃ tenamhi evañjalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī"ti vissajjesi. #[101] Tattha veḷuriyathambhanti veḷuriyamaṇimayathambhaṃ. Ruciranti ramaṇīyaṃ. Pabhassaranti ativiya bhāsuraṃ. Uccāvacāti uccā ca avacā ca. Vividhāti attho. #[104-5] Upāsikāti saraṇagamanena upāsikālakkhaṇe ṭhitā. Vuttaṃ hi:- "yato kho mahānāma ariyasāvako buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṃghaṃ saraṇaṃ gato hoti, ettāvatā kho mahānāma ariyasāvako upāsako hotī"ti. 2- Cakkhumatoti pañcahi cakkhūhi cakkhumato buddhassa bhagavato. Evaṃ upāsikābhāva- kittanena āsayasuddhiṃ dassetvā payogasuddhiṃ dassetuṃ "pāṇātipātā viratā"tiādi vuttaṃ. Tattha sakena sāminā ahosiṃ tuṭṭhāti micchācārā veramaṇiṃ āha. Sesaṃ heṭṭhā vuttasadisameva. Dutiyapatibbatāvimānavaṇṇanā niṭṭhitā. ---------------- @Footnote: 1 ka. yamahaṃ akāsiṃ 2 saṃ.mahā. 19/1033/343


             The Pali Atthakatha in Roman Book 30 page 62-64. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=1347&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=1347&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=12              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=300              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=330              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=330              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]