ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

page65.

13. Paṭhamasuṇisāvimānavaṇṇanā abhikkantena vaṇṇenāti paṭhamasuṇisāvimānaṃ. 1- Tassa kā uppatti? sāvatthiyaṃ aññatarasmiṃ gehe ekā kulasuṇhā gehaṃ piṇḍāya paviṭṭhaṃ khīṇāsavattheraṃ disvā sañjātapītisomanassā "idaṃ mayhaṃ uttamaṃ puññakkhettaṃ upaṭṭhitan"ti attanā laddhaṃ pūvabhāgaṃ ādāya ādarena therassa upanesi, thero taṃ paṭiggahetvā anumodanaṃ katvā gato. Sā aparabhāge kālaṃ katvā tāvatiṃsabhavane uppajji. Sesaṃ sabbaṃ heṭṭhā vuttasadisameva. Tena vuttaṃ:- [108] "abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā. [109] Kena te'tādiso vaṇṇo kena te idha mijjhati uppajjanti ca te bhogā ye keci manaso piyā. [110] Pucchāmi taṃ devi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāsi evañjalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatīti. [111] Sā devatā attamanā moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ. [112] Ahaṃ manussesu manussabhūtā suṇisā ahosiṃ sasurassa gehe. 2- @Footnote: 1 cha.Ma. suṇisāvimānaṃ 2 ka.,Ma. ghare. evamuparipi

--------------------------------------------------------------------------------------------- page66.

[113] Addasaṃ virajaṃ bhikkhuṃ vippasannamanāvilaṃ tassa adāsahaṃ 1- pūvaṃ pasannā sehi pāṇibhi bhāgaḍḍhabhāgaṃ datvāna modāmi nandane vane. [114] Tena me'tādiso vaṇṇo tena me idha mijjhati uppajjanti ca me bhogā ye keci manaso piyā. [115] Akkhāmi te bhikkhu mahānubhāva manussabhūtā yamakāsi puññaṃ tenamhi evañjalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī"ti. #[112] Tattha suṇisāti puttassa bhariyā. Itthiyā hi sāmikassa pitā "sasuro"ti vuccati, tassa ca sā "suṇisā"ti. Taṃ sandhāyāha 2- "suṇisā ahosiṃ sasurassa gehe"ti. #[113] Bhāgaḍḍhabhāganti attanā laddhapaṭivīsato upaḍḍhabhāgaṃ adāsiṃ. 3- Modāmi nandane vaneti therena nandanavane diṭṭhatāya āha. Sesaṃ vuttanayameva. Paṭhamasuṇisāvimānavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 30 page 65-66. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=1394&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=1394&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=13              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=322              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=358              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=358              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]