ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                       16.  Sirimāvimānavaṇṇanā
      yuttā ca te paramaalaṅkatā hayāti sirimāvimānaṃ. Tassa kā uppatti?
bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena ca samayena heṭṭhā anantara-
vatthumhi vuttā sirimā gaṇikā sotāpattiphalassa adhigatattā vissajjitakiliṭṭha-
kammantā hutvā saṃghassa aṭṭha salākabhattāni paṭṭhapesi. Ādito paṭṭhāya nibaddhaṃ
aṭṭha bhikkhū gehaṃ āgacchanti. Sā "sappiṃ gaṇhatha khīraṃ gaṇhathā"tiādīni vatvā
tesaṃ patte pūreti, ekena laddhaṃ tiṇṇampi catunnampi pahoti, devasikaṃ soḷasa-
kahāpaṇaparibbayena piṇḍapāto dīyati.
      Athekadivasaṃ eko bhikkhu tassā gehe aṭṭhakabhattaṃ 1- bhuñjitvā tiyojanamatthake
ekaṃ vihāraṃ agamāsi. Atha naṃ sāyaṃ 2- therupaṭṭhāne nisinnaṃ pucchiṃsu "āvuso kahaṃ
bhikkhaṃ gahetvā idhāgatosī"ti. Sirimāya aṭṭhakabhattaṃ me bhuttanti. Taṃ manāpaṃ katvā
deti āvusoti. Na sakkā tassā bhattaṃ vaṇṇetuṃ, atipaṇītaṃ 3- katvā deti, ekena
laddhaṃ tiṇṇampi catunnampi pahoti, tassā pana deyyadhammatopi dassanameva uttaritaraṃ.
Sā hi itthī evarūpā ca evarūpā. Cāti tassā guṇe kathesi.
@Footnote: 1 Ma. aṭṭhasalākabhattaṃ  2 Sī. sāyanhe  3 ativiya paṇītaṃ; dhamMa.A. 5/119/95 (syā)
      Atheko bhikkhu tassā guṇakathaṃ sutvā adisvāpi savaneneva sinehaṃ uppādetvā
"mayā tattha gantvā taṃ daṭṭhuṃ vaṭṭatī"ti attano vassaggaṃ kathetvā taṃ bhikkhuṃ
ṭhitikaṃ pucchitvā "sve āvuso tasmiṃ gehe tvaṃ saṃghatthero hutvā aṭṭhakabhattaṃ
labhissasī"ti sutvā taṃkhaṇaññeva pattacīvaramādāya pakkanto pātova aruṇe
uggacchante salākaggaṃ pavisitvā ṭhito saṃghatthero hutvā tassā gehe aṭṭhakabhattaṃ
labhi. Yo pana so bhikkhu hiyyo bhuñjitvā pakkāmi. Tassa gatavelāyamevassā
sarīre rogo uppajji. Tasmā ābharaṇāni omuñcitvā nipajji. Athassā dāsiyo
aṭṭhakabhattaṃ labhituṃ āgate bhikkhū disvā ārocesuṃ. Sā gantvā sahatthā patte
gahetuṃ vā nisīdāpetuṃ 1- vā asakkontī dāsiyo āṇāpesi "ammā patte gahetvā
ayye nisīdāpetvā yāguṃ pāyetvā khajjakaṃ datvā bhattavelāya patte pūretvā
dethā"ti. Tā "sādhu ayye"ti bhikkhū pavesetvā yāguṃ pāyetvā khajjakaṃ datvā
bhattavelāya bhattassa patte pūretvā tassā ārocayiṃsu, sā "maṃ pariggahetvā
netha, ayye vandissāmī"ti vatvā tāhi pariggahetvā bhikkhūnaṃ santikaṃ nītā
vedhamānena sarīrena bhikkhū vandi. So bhikkhu taṃ oloketvā cintesi "gilānāya
tāva ayaṃ etissā rūpasobhā, arogakāle pana sabbābharaṇapaṭimaṇḍitāya imissā
kīdisī rūpasampattī"ti. Athassa anekavassakoṭisannicito kileso samudācari, so
aññāṇī 2- hutvā bhattaṃ bhuñjituṃ asakkonto pattaṃ ādāya vihāraṃ gantvā pattaṃ
pidhāya ekamante ṭhapetvā cīvarakaṇṇaṃ pattharitvā nipajji. Atha naṃ eko sahāyako
bhikkhu yācantopi bhojetuṃ nāsakkhi, so chinnabhatto ahosi.
      Taṃ divasameva sāyaṇhasamaye sirimā kālamakāsi. Rājā satthu sāsanaṃ pesesi
"bhante jīvakassa kaniṭṭhabhaginī sirimā kālamakāsī"ti. Satthā taṃ sutvā rañño
sāsanaṃ pahiṇi "sirimāya sarīrajhāpanakiccaṃ natthi, āmakasusāne taṃ 3- yathā kākādayo
@Footnote: 1 Ma. dāpetuṃ  2 dhamMa.A. anaññamano  3 ka. āmakasusānaṃ netvā taṃ
Na khādanti, tathā nipajjāpetvā rakkhāpethā"ti. Rājā tathā akāsi. Paṭipāṭiyā
tayo divasā atikkantā, catutthe divase sarīraṃ uddhumāyi, navahi vaṇamukhehi puḷavakā
pagghariṃsu, sakalasarīraṃ bhinnasālibhattacāṭi viya ahosi. Rājā nagare bheriṃ carāpesi 1-
"ṭhapetvā geharakkhaṇakadārake sirimāya dassanatthaṃ anāgacchantānaṃ aṭṭha
kahāpaṇā daṇḍo"ti. Satthu santikaṃ ca pesesi "buddhappamukho kira saṃgho
sirimāya dassanatthaṃ āgacchatū"ti. Satthā bhikkhūnaṃ ārocāpesi "sirimāya dassanatthaṃ
gamissāmā"ti.
      Sopi daharabhikkhu cattāro divase kassaci vacanaṃ aggahetvā chinnabhattova
nipajji. Patte bhattaṃ pūtikaṃ jātaṃ, patte malampi uṭṭhahi. Atha so sahāyakabhikkhunā
upasaṅkamitvā "āvuso satthā sirimāya dassanatthaṃ gacchatī"ti vuccamāno tathā
chātajjhat topi 2- "sirimā"ti vuttapadeyeva 3- sahasā uṭṭhahitvā 4- "kiṃ bhaṇasī"ti
āha, 4- "satthā sirimaṃ daṭṭhuṃ gacchati, tvampi gamissasī"ti vutte, 5- "āma
gamissāmī"ti bhattaṃ chaḍḍetvā pattaṃ dhovitvā thavikāya pakkhipitvā bhikkhusaṃghena
saddhiṃ agamāsi. Satthā bhikkhusaṃghaparivuto ekapasse aṭṭhāsi, bhikkhunisaṃghopi
rājaparisāpi 6- upāsakaparisāpi upāsikāparisāpi ekekapasse aṭṭhaṃsu.
      Satthā rājānaṃ pucchi "kā esā mahārājā"ti. Bhante jīvakassa kaniṭṭhabhaginī
sirimā nāmāti. Sirimā esāti. Āma bhanteti. Tena hi nagare bheriṃ carāpehi
"sahassaṃ datvā sirimaṃ gaṇhantū"ti. Rājā tathā kāresi, 7- tesu ekopi "ahan"ti
vā "ahan"ti vā 7- vadanto  nāma nāhosi. Rājā satthu ārocesi "na gaṇhanti
bhante"ti, tena hi mahārāja agghaṃ ohāpehīti. 8- Rājā "pañcasatāni datvā
@Footnote: 1 cārāpesi (dhammapadaṭṭhakathāyaṃ)  2 Ma. chātattopi  3 Ma. vutteyeva
@4-4 cha.Ma. ime pāṭhā na dissanti  5 cha.Ma. ayaṃ pāṭho na dissati  6 ga. rājapurisāpi
@7-7 cha.Ma. ekopi hanti vā hunti vā. evamuparipi  8 Sī. aḍḍhaṃ osādehīti
Gaṇhantū"ti bheriṃ carāpetvā kañci gaṇhanakaṃ adisvā "aḍḍhateyyasatāni,
dvesatāni, sataṃ, paññāsaṃ, pañcavīsati, vīsati kahāpaṇe, dasa kahāpeṇe, pañca
kahāpaṇe, ekaṃ kahāpaṇaṃ, aḍḍhaṃ, pādaṃ, māsakaṃ, kākaṇikaṃ datvā sirimaṃ gaṇhantū"ti
bheriṃ carāpetvā "mudhāpi gaṇhantū"ti bheriṃ carāpesi, tathāpi "ahan"ti vā
"ahan"ti vā vadanto 1- nāma nāhosi. Rājā "mudhāpi bhante gaṇhanto natthī"ti
āha. Satthā "passatha bhikkhave mahājanassa piyamātugāmaṃ, imasmiṃyeva nagare sahassaṃ
datvā pubbe ekadivasaṃ labhiṃsu, idāni mudhāpi gaṇhanto natthi evarūpaṃ nāma rūpaṃ
khayavayappattaṃ āharimehi 2- alaṅkārehi vicittakataṃ navannaṃ vaṇamukhānaṃ vasena arubhūtaṃ
tīhi aṭṭhisatehi samussitaṃ niccāturaṃ kevalaṃ bālamahājanena bahudhā saṅkappitatāya
bahusaṅkappaṃ addhuvaṃ attabhāvan"ti dassento gāthamāha:-
                  "passa cittakataṃ bimbaṃ         arukāyaṃ samussitaṃ
                   āturaṃ bahusaṅkappaṃ          yassa natthi dhuvaṃ ṭhitī"ti. 3-
Desanāpariyosāne sirimāya paṭibaddhacitto bhikkhu vigatachandarāgo hutvā vipassanaṃ
vaḍḍhetvā arahattaṃ pāpuṇi, caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi.
      Tena ca samayena sirimā devakaññā attano vibhavasamiddhiṃ oloketvā
āgataṭṭhānaṃ olokentī purimattabhāve attano sarīrasamīpe bhikkhusaṃghaparivutaṃ bhagavantaṃ
ṭhitaṃ mahājanakāyañca sannipatitaṃ disvā pañcahi devakaññāsatehi parivutā pañcahi
rathasatehi dissamānakāyā āgantvā rathato otaritvā 4- saparivārā bhagavantaṃ vanditvā
katañjalī aṭṭhāsi. Tena ca samayena āyasmā vaṅgīso bhagavato avidūre ṭhito
@Footnote: 1 Ma. vutto  2 ka. bāhirehi
@3 khu.dha. 25/147/43, khu.thera. 26/1160/417  4 Sī.,i. orohitvā
      Hoti, so bhagavantaṃ etadavoca "paṭibhāti maṃ bhagavā ekaṃ pañhaṃ pucchitun"ti.
"paṭibhātu taṃ vaṅgīsā"ti bhagavā avoca. Āyasmā vaṅgīso taṃ sirimaṃ
devadhītaraṃ:-
          [137]        "yuttā ca te paramaalaṅkatā  hayā
                        adhomukhā aghasigamā balī javā
                        abhinimmitā pañcarathāsatā ca te
                        anventi taṃ sārathicoditā hayā.
          [138]         Sā tiṭṭhasi rathavare alaṅkatā
                        obhāsayaṃ jalamiva joti pāvako
                        pucchāmi taṃ varatanu anomadassane
                        kasmā nu kāyā anadhivaraṃ upāgamī"ti
paṭipucchi.
         #[137]   Tattha yuttā ca te paramaalaṅkatā hayāti paramaṃ ativiya visesato
alaṅkatā, paramehi vā uttamehi dibbehi assālaṅkārehi alaṅkatā, paramā vā
aggā seṭṭhā ājānīyā sabbālaṅkārehi alaṅkatā hayā assā te tava rathe
yojitā, 1- yuttā vā te rathassa ca anucchavikā, aññamaññaṃ vā sadisatāya yuttā
saṃsaṭṭhāti attho. Ettha ca "paramaalaṅkatā"ti purimasmiṃ pakkhe sandhiṃ akatvā
dutiyasmiṃ pakkhe avibhattikaniddeso 2- daṭṭhabbo. Adhomukhāti heṭṭhāmukhā. Yadipi
te tadā pakatiyāva ṭhitā, devalokato orohaṇavasena "adhomukhā"ti vuttā. Aghasigamāti
vehāsaṃgamā. Balīti balavanto. Javāti javanakā, balavanto ceva vegavanto cāti
attho. Abhinimmitāti tava puññakammena nimmitā nibbattā. Sayaṃ nimmitameva vā
@Footnote: 1 ka. yojikā  2 cha.Ma. avibhattikaniddeso
Sandhāya "abhinimmitā"ti vuttaṃ nimmānaratibhāvato sirimāya devadhītāya. Pañcarathāsatāti
gāthāsukhatthaṃ thakārassa dīghaṃ liṅgavipallāsañca katvā vuttaṃ, vibhattialopo vā
daṭṭhabbo, pañca rathasatānīti attho. Anventi taṃ sārathicoditā hayāti sārathīhi
coditā viya rathesu yuttā ime hayā bhadde devate taṃ anugacchanti. "sārathiacoditā"ti
keci paṭhanti, sārathīhi acoditā eva taṃ 1- anugacchantīti attho. "sārathicoditā
hayā"ti ekaṃyeva vā padaṃ gāthāsukhatthaṃ dīghaṃ katvā vuttaṃ, sārathicoditā hayā
pañca rathasatāti yojanā.
         #[138]  Sā tiṭṭhasīti sā tvaṃ tiṭṭhasi. Rathavareti rathuttame. Alaṅkatāti
saṭṭhisakaṭabhārehi dibbālaṅkārehi alaṅkatasarīRā. Obhāsayaṃ jalamiva joti pāvakoti
obhāsentī jotiriva jalantī pāvako viya ca tiṭṭhasi, samantato obhāsentī jalantī
tiṭṭhasīti vuttaṃ hoti. "jotī"ti ca candimasūriyanakkhattatārakarūpānaṃ sādhāraṇanāmaṃ.
Varatanūti uttamarūpadhare sabbaṅgasobhane. Tato eva anomadassane alāmakadassane,
dassanīye pāsādiketi attho. Kasmā nu kāyā anadhivaraṃ upāgamīti kuto nāma
devakāyato anuttaraṃ sammāsambuddhaṃ payirupāsanāya upagañchi upagatāsi.
          Evaṃ therena pucchitā sā devatā attānaṃ āvikarontī:-
          [139]   "kāmaggapattānaṃ yamāhunuttaraṃ 2-
                   nimmāya nimmāya ramanti devatā
                   tasmā kāyā accharā kāmavaṇṇinī
                   idhāgatā anadhivaraṃ namassitun"ti
gāthamāha.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 pāḷiyaṃ. yamāhu anuttarā
        #[139]  Tattha kāmaggapattānaṃ yamāhunuttaranti kāmūpabhogehi aggabhāvaṃ
pattānaṃ paranimmitavasavattīnaṃ devānaṃ yaṃ devakāyaṃ yasena bhogādivasena ca
anuttaranti vadanti, tato kāyā. Nimmāya nimmāya ramanti devatāti nimmānaratidevatā
attanā yathārucite kāme sayaṃ nimminitvā nimminitvā ramanti kīḷanti laḷantā 1-
abhiramanti. Tasmā kāyāti tasmā nimmānaratidevanikāyā. Kāmavaṇṇinīti kāmarūpadharā
yathicchitarūpadhārinī. Idhāgatāti idha imasmiṃ manussaloke, imaṃ vā manussalokaṃ āgatā.
         Evaṃ devatāya attano nimmānaratidevatābhāve kathite puna thero tassā
purimabhavaṃ tattha katapuññakammaṃ laddhiñca kathāpetukāmo:-
         [140]           "kiṃ tvaṃ pure sucaritamācarīdha 2-
                          kena'cchasi 3- tvaṃ amitayasā sukhedhitā,
                          iddhī ca te anadhivarā vihaṅgamā
                          vaṇṇo ca te dasa disā virocati.
         [141]            Devehi tvaṃ parivutā sakkatā 4- casi
                          kuto cutā sugatigatāsi devate
                          kassa vā tvaṃ vacanakarānusāsaniṃ
                          ācikkha me tvaṃ yadi buddhasāvikā"ti
dve gāthā abhāsi.
        #[140]  Tattha ācarīti dīghaṃ katvā vuttaṃ, upacinīti attho. Idhāti nipāta-
mattaṃ, idha vā imasmiṃ devattabhāve. Kena'cchasīti kena puññakammena assatthā acchasi.
"kenāsi tvan"ti keci paṭhanti. Amitayasāti na mitayasā anappakaparivāRā. Sukhedhitāti
@Footnote: 1 Sī. ramantā kīḷantī laḷantī  2 i. sucaritaṃ acāridha
@3 pāḷiyaṃ. kenāsi  4 pāḷiyaṃ. parivutasakkatā
Sukhena vaḍḍhitā, suparibrūhitadibbasukhāti attho. Iddhīti dibbānubhāvo.
Anadhivarāti adhikā visiṭṭhā aññā etissā natthīti anadhivaRā. Atiuttamāti attho.
Vihaṅgamāti vehāsagāminī. Dasa disāti dasapi disā. Virocatīti obhāseti.
       #[141]  Parivutā sakkatā casīti samantato parivāritā sambhāvitā ca asi.
Kuto cutā sugatigatāsīti pañcasu gatīsu kataragatito cutā hutvā sugatiṃ imaṃ devagatiṃ
paṭisandhivasena upagatā asi. Kassa vā tvaṃ vacanakarānusāsaninti kassa nu vā
satthu sāsane pāvacane ovādānusāsanisampaṭicchanena tvaṃ vacanakarā asīti yojanā.
Kassa vā tvaṃ satthu vacanakarā anusāsakassa anusiṭṭhiyaṃ patiṭṭhānenāti evaṃ vā ettha
attho daṭṭhabbo. Evaṃ anuddesikavasena tassā laddhiṃ pucchitvā puna uddesika-
vasena "ācikkha me tvaṃ yadi buddhasāvikā"ti pucchati. Tattha buddhasāvikāti sabbampi
ñeyyadhammaṃ sayambhuñāṇena hatthatale āmalakaṃ viya paccakkhato buddhattā buddhassa
bhagavato dhammassavanante jātāti buddhasāvikā.
        Evaṃ therena pucchitamatthaṃ kathentī devatā imā gāthā abhāsi:-
        [142]        "nagantare nagaravare sumāpite
                      paricārikā rājavarassa sirimato
                      nacce gīte paramasusikkhitā ahuṃ
                      sirimāti maṃ rājagahe avediṃsu.
        [143]         Buddho ca me isinisabho vināyako
                      adesayī samudayadukkhaniccataṃ
                      asaṅkhataṃ dukkhanirodhasassataṃ
                      maggañcimaṃ akuṭilamañjasaṃ sivaṃ.
         [144]         Sutvānahaṃ amatapadaṃ asaṅkhataṃ
                       tathāgatassa anadhivarassa sāsanaṃ
                       sīlesvahaṃ paramasusaṃvutā ahuṃ
                       dhamme ṭhitā naravarabuddhadesite. 1-
         [145]         Ñatvānahaṃ virajaṃ padaṃ asaṅkhataṃ
                       tathāgatena anadhivarena desitaṃ
                       tatthevahaṃ samathasamādhimāphusiṃ
                       sāyeva me paramaniyāmatā ahu.
         [146]         Laddhānahaṃ amatavaraṃ visesanaṃ
                       ekaṃsikā abhisamaye visesiya 2-
                       asaṃsayā bahujanapūjitā ahaṃ
                       khiḍḍāratiṃ 3- paccanubhoma'nappakaṃ.
         [147]         Evaṃ ahaṃ amatadasa'mhi 4- devatā
                       tathāgatassa anadhivarassa sāvikā
                       dhammaddasā paṭhamaphale patiṭṭhitā
                       sotāpannā na ca pana matthi duggati.
         [148]         Sā vandituṃ anadhivaraṃ upāgamiṃ
                       pāsādike kusalarate ca bhikkhavo
                       namassituṃ samaṇasamāgamaṃ sivaṃ
                       sagāravā sirimato dhammarājino.
@Footnote: 1 Sī. naravarabuddhabhāsite  2 pāḷiyaṃ. visesayi
@3 pāḷiyaṃ. khiḍḍaṃ ratiṃ  4 Ma. amatarasamhi
        [149]          Disvā muniṃ muditamana'mhi pīṇitā
                       tathāgataṃ naravaradammasārathiṃ
                       taṇhacchidaṃ kusalarataṃ vināyakaṃ
                       vandāmahaṃ paramahitānukampakan"ti.
       #[142] Tattha nagantareti isigilivepullavebhārapaṇḍavagijjhakūṭasaṅkhātānaṃ
pañcannaṃ pabbatānaṃ antare vemajjhe, yato taṃ nagaraṃ "giribbajan"ti vuccati. Nagaravareti
uttamanagare, rājagahaṃ sandhāyāha. Sumāpiteti mahāgovindapaṇḍitena vatthuvijjāvidhinā
sammadeva nivesite. Paricārikāti saṅgītaparicariyāya upaṭṭhāyikā. Rājavarassāti
bimbisāramahārājāvarassa. 1- Sirimatoti ettha "sirīti buddhipuññānaṃ adhivacanan"ti
vadanti. Atha vā puññanibbattā sarīrasobhaggādisampatti katapuññaṃ 2- nissayati,
katapuññehi vā nissīyatīti "sirī"ti vuccati, sā etassa atthīti sirimā, tassa
sirimato. Paramasusikkhitāti ativiya sammadeva ca sikkhitā. Ahunti ahosiṃ.
Avediṃsūti aññāsuṃ.
       #[143]  Isinisabhoti gavasatajeṭṭhako usabho, gavasahassajeṭṭhako vasabho,
vajasatajeṭṭhako vā usabho, vajasahassajeṭṭhako vasabho, sabbagavaseṭṭho sabbaparissayasaho
seto pāsādiko mahābhāravaho asanisatasaddehipi asampakampiyo nisabho. Yathā so
attano nisabhabalena samannāgato catūhi pādehi paṭhaviṃ uppīḷetvā kenaci parissayena
akampiyo acalaṭṭhānena tiṭṭhati, evaṃ bhagavā 3- dasahi tathāgatabalehi samannāgato
catūhi vesārajjapādehi aṭṭhaparisapaṭhaviṃ uppīḷetvā sadevake loke kenaci paccatthikena
paccāmittena akampiyo acalaṭṭhānena tiṭṭhati, tasmā nisabho viyāti nisabho. Sīlādīnaṃ
dhammakkhandhānaṃ esanaṭṭhena "isī"ti laddhavohāresu sekkhāsekkhaisīsu nisabho, isīnaṃ
@Footnote: 1 cha.Ma....mahārājassa  2 Sī. katapuññe  3 ka. evaṃ hi bhagavatā
Vā nisabho, isi ca so nisabho cāti vā isinisabho. Veneyyasatte vinetīti
vināyako, nāyakavirahitoti vā vināyako, sayambhūti attho.
      Adesayī samudayadukkhaniccatanti samudayasaccassa ca dukkhasaccassa ca aniccataṃ
vayadhammataṃ abhāsi. Tena "yaṃ kiñci samudayadhammaṃ, sabbantaṃ nirodhadhamman"ti 1- attano
abhisamayañāṇassa pavattiākāraṃ dasseti. Samudayadukkhaniccatanti vā samudayasaccañca dukkha-
saccañca aniccatañca. Tattha samudayasaccadukkhasaccaggahaṇena vipassanāya bhūmiṃ dasseti,
aniccatāgahaṇena tassā pavattiākāraṃ dasseti. Saṅkhārānaṃ hi aniccākāre vibhāvite
dukkhākāro anattākāropi vibhāvitoyeva hoti taṃnibandhanattā tesaṃ. Tenāha "yadaniccaṃ,
taṃ dukkhaṃ, yaṃ dukkhaṃ, tadanattā"ti. 2- Asaṅkhataṃ dukkhanirodhasassatanti kenaci
paccayena na saṅkhatanti asaṅkhataṃ, sabbakālaṃ tathabhāvena sassataṃ, sakalavaṭṭadukkhanirodhabhāvato
dukkhanirodhaṃ  ariyasaccañca me 3- adesayīti yojanā. Maggañcimaṃ akuṭilamañjasaṃ
sivanti antadvayaparivajjanena kuṭilabhāvakarānaṃ māyādīnaṃ kāyavaṅkādīnañca
pahānena akuṭilaṃ, tato eva añjasaṃ, asivabhāvakarānaṃ kāmarāgādīnaṃ samucchindanena
sivaṃ nibbānaṃ. Magganti nibbānatthikehi maggīyati, kilese vā mārento gacchatīti
"maggo"ti laddhanāmaṃ idaṃ tumhākañca mamañca paccakkhabhūtaṃ
dukkhanirodhagāminipaṭipadāsaṅkhātaṃ ariyasaccañca 4- me adesayīti yojanā.
       #[144]   Sutvānahaṃ amatapadaṃ asaṅkhataṃ, tathāgatassa anadhivarassa sāsananti ettha
ayaṃ saṅkhepattho:- tathā āgamanādiatthena tathāgatassa sadevake loke aggabhāvato
anadhivarassa sammāsambuddhassa amatapadaṃ asaṅkhataṃ nibbānaṃ uddissa desitattā, amatassa
vā nibbānassa paṭipajjanupāyattā kenacipi asaṅkharaṇīyattā ca amatapadaṃ asaṅkhataṃ
sāsanaṃ saddhammaṃ ahaṃ sutvanāti. Sīlesvahanti sīlesu nipphādetabbesu ahaṃ.
@Footnote: 1 saṃ.mahā. 19/1081/369, khu.paṭi. 31/30/360  2 saṃ.kha. 17/15/19
@3 ka. ariyasaccadhammaṃ me  4 Sī.,Ma. ariyamaggañca
Paramasusaṃvutāti ativiya sammadeva saṃvutā. 1- Ahunti ahosiṃ. Dhamme ṭhitāti paṭipatti-
dhamme patiṭṭhitā.
       #[145]  Ñatvānāti sacchikiriyābhisamayavasena jānitvā. Tatthevāti tasmiṃyeva
khaṇe, tasmiṃyeva vā attabhāve. Samathasamādhimāphusinti paccanīkadhammānaṃ samucchedavasena
samanato vūpasamanato paramatthasamathabhūtaṃ lokuttarasamādhiṃ āphusiṃ adhigacchiṃ. Yadipi yasmiṃ
khaṇe nirodhassa sacchikiriyābhisamayo, tasmiṃyeva khaṇe maggassa bhāvanābhisamayo,
ārammaṇapaṭivedhaṃ pana bhāvanāpaṭivedhasseva purimasiddhikāraṇaṃ viya katvā
dassetuṃ:-
              "ñatvānahaṃ virajaṃ padaṃ asaṅkhataṃ
               tathāgatena anadhivarena desitaṃ
               tatthevahaṃ samathasamādhimāphusin"ti
vuttaṃ yathā "cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇan"ti. 2- Ñatvānāti
vā samānakālavasena vuttanti veditabbaṃ yathā "nihantvāna tamaṃ 3- sabbaṃ, ādicco
nabhamuggato"ti. Sāyevāti yā lokuttarasamādhiphusanā laddhā, sāyeva. Paramaniyāmatāti
paramā uttamā magganiyāmatā.
       #[146]  Visesananti puthujjanehi visesakaṃ visiṭṭhabhāvasādhakaṃ. Ekaṃsikāti
"sammāsambuddho bhagavā, svākkhāto dhammo, supaṭipanno saṃgho"ti ekaṃsagāhavatī
ratanattaye nibbicikicchā. Abhisamaye visesiyāti saccapaṭivedhavasena visesaṃ patvā.
"visesinī"tipi paṭhanti, abhisamayahetu visesavatīti attho. Asaṃsayāti soḷasavatthukāya
aṭṭhavatthukāya ca vicikicchāya pahīnattā apagatasaṃsayā. "asaṃsiyā"ti keci paṭhanti.
@Footnote: 1 ka. susaṃvutā
@2 Ma.mū. 12/400/357, Ma.u. 14/420/361, saṃ.saḷā. 18/63/39 (syā)
@3 Sī. nihantvā timiraṃ
Bahujanapūjitāti sugatīhi parehi patthanīyaguṇāti attho. Khiḍḍāratinti khiḍḍābhūtaṃ
ratiṃ, atha vā khiḍḍañca ratiñca khiḍḍāvihārañca ratisukhañca.
       #[147] Amatadasa'mhīti amatadasā nibbānadassāvinī amhi. Dhammaddasāti
catusaccadhammaṃ diṭṭhavatī. Sotāpannāti ariyamaggasotaṃ ādito pattā. Na ca pana
matthi duggatīti na ca pana me atthi duggati avinipātadhammattā.
       #[148] Pāsādiketi pasādāvahe. Kusalarateti kusale anavajjadhamme nibbāne
rate. Bhikkhavoti bhikkhū namassituṃ upāgaminti yojanā. Samaṇasamāgamaṃ sivanti samaṇānaṃ
samitapāpānaṃ buddhabuddhasāvakānaṃ sivañca dhammaṃ khemaṃ samāgamaṃ saṅgamaṃ payirupāsituṃ
upāgaminti sambandho. Sirimato dhammarājinoti bhummatthe sāmivacanaṃ, sirimati dhamma-
rājinīti attho. Evameva ca keci paṭhanti.
       #[149] Muditamana'mhīti moditamanā amhi. Pīṇitāti tuṭṭhā, pītirasavasena vā
tittā. Naravaradammasārathinti naravaro ca so aggapuggalattā, dammānaṃ dametabbānaṃ
veneyyānaṃ nibbānābhimukhaṃ sāraṇato dammasārathi cāti naravaradammasārathi, taṃ.
Paramahitānukampakanti paramena uttamena hitena sabbasattānaṃ anukampakaṃ.
        Evaṃ sirimā devadhītā attano laddhipavedanamukhena ratanattaye pasādaṃ pavedetvā
bhagavantaṃ bhikkhusaṃghañca vanditvā padakkhiṇaṃ katvā devalokameva gatā. Bhagavā tameva
otiṇṇavatthuṃ aṭṭhuppattiṃ katvā dhammaṃ desesi, desanāpariyosāne ukkaṇṭhitabhikkhu
arahattaṃ pāpuṇi, sampattaparisāyapi sā dhammadesanā sātthikā jātāti.
                      Sirimāvimānavaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 30 page 81-93. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=1753              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=1753              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=16              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=402              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=437              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=437              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]