ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                       16.  Sirimāvimānavaṇṇanā
      yuttā ca te paramaalaṅkatā hayāti sirimāvimānaṃ. Tassa kā uppatti?
bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena ca samayena heṭṭhā anantara-
vatthumhi vuttā sirimā gaṇikā sotāpattiphalassa adhigatattā vissajjitakiliṭṭha-
kammantā hutvā saṃghassa aṭṭha salākabhattāni paṭṭhapesi. Ādito paṭṭhāya nibaddhaṃ
aṭṭha bhikkhū gehaṃ āgacchanti. Sā "sappiṃ gaṇhatha khīraṃ gaṇhathā"tiādīni vatvā
tesaṃ patte pūreti, ekena laddhaṃ tiṇṇampi catunnampi pahoti, devasikaṃ soḷasa-
kahāpaṇaparibbayena piṇḍapāto dīyati.
      Athekadivasaṃ eko bhikkhu tassā gehe aṭṭhakabhattaṃ 1- bhuñjitvā tiyojanamatthake
ekaṃ vihāraṃ agamāsi. Atha naṃ sāyaṃ 2- therupaṭṭhāne nisinnaṃ pucchiṃsu "āvuso kahaṃ
bhikkhaṃ gahetvā idhāgatosī"ti. Sirimāya aṭṭhakabhattaṃ me bhuttanti. Taṃ manāpaṃ katvā
deti āvusoti. Na sakkā tassā bhattaṃ vaṇṇetuṃ, atipaṇītaṃ 3- katvā deti, ekena
laddhaṃ tiṇṇampi catunnampi pahoti, tassā pana deyyadhammatopi dassanameva uttaritaraṃ.
Sā hi itthī evarūpā ca evarūpā. Cāti tassā guṇe kathesi.
@Footnote: 1 Ma. aṭṭhasalākabhattaṃ  2 Sī. sāyanhe  3 ativiya paṇītaṃ; dhamMa.A. 5/119/95 (syā)

--------------------------------------------------------------------------------------------- page82.

Atheko bhikkhu tassā guṇakathaṃ sutvā adisvāpi savaneneva sinehaṃ uppādetvā "mayā tattha gantvā taṃ daṭṭhuṃ vaṭṭatī"ti attano vassaggaṃ kathetvā taṃ bhikkhuṃ ṭhitikaṃ pucchitvā "sve āvuso tasmiṃ gehe tvaṃ saṃghatthero hutvā aṭṭhakabhattaṃ labhissasī"ti sutvā taṃkhaṇaññeva pattacīvaramādāya pakkanto pātova aruṇe uggacchante salākaggaṃ pavisitvā ṭhito saṃghatthero hutvā tassā gehe aṭṭhakabhattaṃ labhi. Yo pana so bhikkhu hiyyo bhuñjitvā pakkāmi. Tassa gatavelāyamevassā sarīre rogo uppajji. Tasmā ābharaṇāni omuñcitvā nipajji. Athassā dāsiyo aṭṭhakabhattaṃ labhituṃ āgate bhikkhū disvā ārocesuṃ. Sā gantvā sahatthā patte gahetuṃ vā nisīdāpetuṃ 1- vā asakkontī dāsiyo āṇāpesi "ammā patte gahetvā ayye nisīdāpetvā yāguṃ pāyetvā khajjakaṃ datvā bhattavelāya patte pūretvā dethā"ti. Tā "sādhu ayye"ti bhikkhū pavesetvā yāguṃ pāyetvā khajjakaṃ datvā bhattavelāya bhattassa patte pūretvā tassā ārocayiṃsu, sā "maṃ pariggahetvā netha, ayye vandissāmī"ti vatvā tāhi pariggahetvā bhikkhūnaṃ santikaṃ nītā vedhamānena sarīrena bhikkhū vandi. So bhikkhu taṃ oloketvā cintesi "gilānāya tāva ayaṃ etissā rūpasobhā, arogakāle pana sabbābharaṇapaṭimaṇḍitāya imissā kīdisī rūpasampattī"ti. Athassa anekavassakoṭisannicito kileso samudācari, so aññāṇī 2- hutvā bhattaṃ bhuñjituṃ asakkonto pattaṃ ādāya vihāraṃ gantvā pattaṃ pidhāya ekamante ṭhapetvā cīvarakaṇṇaṃ pattharitvā nipajji. Atha naṃ eko sahāyako bhikkhu yācantopi bhojetuṃ nāsakkhi, so chinnabhatto ahosi. Taṃ divasameva sāyaṇhasamaye sirimā kālamakāsi. Rājā satthu sāsanaṃ pesesi "bhante jīvakassa kaniṭṭhabhaginī sirimā kālamakāsī"ti. Satthā taṃ sutvā rañño sāsanaṃ pahiṇi "sirimāya sarīrajhāpanakiccaṃ natthi, āmakasusāne taṃ 3- yathā kākādayo @Footnote: 1 Ma. dāpetuṃ 2 dhamMa.A. anaññamano 3 ka. āmakasusānaṃ netvā taṃ

--------------------------------------------------------------------------------------------- page83.

Na khādanti, tathā nipajjāpetvā rakkhāpethā"ti. Rājā tathā akāsi. Paṭipāṭiyā tayo divasā atikkantā, catutthe divase sarīraṃ uddhumāyi, navahi vaṇamukhehi puḷavakā pagghariṃsu, sakalasarīraṃ bhinnasālibhattacāṭi viya ahosi. Rājā nagare bheriṃ carāpesi 1- "ṭhapetvā geharakkhaṇakadārake sirimāya dassanatthaṃ anāgacchantānaṃ aṭṭha kahāpaṇā daṇḍo"ti. Satthu santikaṃ ca pesesi "buddhappamukho kira saṃgho sirimāya dassanatthaṃ āgacchatū"ti. Satthā bhikkhūnaṃ ārocāpesi "sirimāya dassanatthaṃ gamissāmā"ti. Sopi daharabhikkhu cattāro divase kassaci vacanaṃ aggahetvā chinnabhattova nipajji. Patte bhattaṃ pūtikaṃ jātaṃ, patte malampi uṭṭhahi. Atha so sahāyakabhikkhunā upasaṅkamitvā "āvuso satthā sirimāya dassanatthaṃ gacchatī"ti vuccamāno tathā chātajjhat topi 2- "sirimā"ti vuttapadeyeva 3- sahasā uṭṭhahitvā 4- "kiṃ bhaṇasī"ti āha, 4- "satthā sirimaṃ daṭṭhuṃ gacchati, tvampi gamissasī"ti vutte, 5- "āma gamissāmī"ti bhattaṃ chaḍḍetvā pattaṃ dhovitvā thavikāya pakkhipitvā bhikkhusaṃghena saddhiṃ agamāsi. Satthā bhikkhusaṃghaparivuto ekapasse aṭṭhāsi, bhikkhunisaṃghopi rājaparisāpi 6- upāsakaparisāpi upāsikāparisāpi ekekapasse aṭṭhaṃsu. Satthā rājānaṃ pucchi "kā esā mahārājā"ti. Bhante jīvakassa kaniṭṭhabhaginī sirimā nāmāti. Sirimā esāti. Āma bhanteti. Tena hi nagare bheriṃ carāpehi "sahassaṃ datvā sirimaṃ gaṇhantū"ti. Rājā tathā kāresi, 7- tesu ekopi "ahan"ti vā "ahan"ti vā 7- vadanto nāma nāhosi. Rājā satthu ārocesi "na gaṇhanti bhante"ti, tena hi mahārāja agghaṃ ohāpehīti. 8- Rājā "pañcasatāni datvā @Footnote: 1 cārāpesi (dhammapadaṭṭhakathāyaṃ) 2 Ma. chātattopi 3 Ma. vutteyeva @4-4 cha.Ma. ime pāṭhā na dissanti 5 cha.Ma. ayaṃ pāṭho na dissati 6 ga. rājapurisāpi @7-7 cha.Ma. ekopi hanti vā hunti vā. evamuparipi 8 Sī. aḍḍhaṃ osādehīti

--------------------------------------------------------------------------------------------- page84.

Gaṇhantū"ti bheriṃ carāpetvā kañci gaṇhanakaṃ adisvā "aḍḍhateyyasatāni, dvesatāni, sataṃ, paññāsaṃ, pañcavīsati, vīsati kahāpaṇe, dasa kahāpeṇe, pañca kahāpaṇe, ekaṃ kahāpaṇaṃ, aḍḍhaṃ, pādaṃ, māsakaṃ, kākaṇikaṃ datvā sirimaṃ gaṇhantū"ti bheriṃ carāpetvā "mudhāpi gaṇhantū"ti bheriṃ carāpesi, tathāpi "ahan"ti vā "ahan"ti vā vadanto 1- nāma nāhosi. Rājā "mudhāpi bhante gaṇhanto natthī"ti āha. Satthā "passatha bhikkhave mahājanassa piyamātugāmaṃ, imasmiṃyeva nagare sahassaṃ datvā pubbe ekadivasaṃ labhiṃsu, idāni mudhāpi gaṇhanto natthi evarūpaṃ nāma rūpaṃ khayavayappattaṃ āharimehi 2- alaṅkārehi vicittakataṃ navannaṃ vaṇamukhānaṃ vasena arubhūtaṃ tīhi aṭṭhisatehi samussitaṃ niccāturaṃ kevalaṃ bālamahājanena bahudhā saṅkappitatāya bahusaṅkappaṃ addhuvaṃ attabhāvan"ti dassento gāthamāha:- "passa cittakataṃ bimbaṃ arukāyaṃ samussitaṃ āturaṃ bahusaṅkappaṃ yassa natthi dhuvaṃ ṭhitī"ti. 3- Desanāpariyosāne sirimāya paṭibaddhacitto bhikkhu vigatachandarāgo hutvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi, caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Tena ca samayena sirimā devakaññā attano vibhavasamiddhiṃ oloketvā āgataṭṭhānaṃ olokentī purimattabhāve attano sarīrasamīpe bhikkhusaṃghaparivutaṃ bhagavantaṃ ṭhitaṃ mahājanakāyañca sannipatitaṃ disvā pañcahi devakaññāsatehi parivutā pañcahi rathasatehi dissamānakāyā āgantvā rathato otaritvā 4- saparivārā bhagavantaṃ vanditvā katañjalī aṭṭhāsi. Tena ca samayena āyasmā vaṅgīso bhagavato avidūre ṭhito @Footnote: 1 Ma. vutto 2 ka. bāhirehi @3 khu.dha. 25/147/43, khu.thera. 26/1160/417 4 Sī.,i. orohitvā

--------------------------------------------------------------------------------------------- page85.

Hoti, so bhagavantaṃ etadavoca "paṭibhāti maṃ bhagavā ekaṃ pañhaṃ pucchitun"ti. "paṭibhātu taṃ vaṅgīsā"ti bhagavā avoca. Āyasmā vaṅgīso taṃ sirimaṃ devadhītaraṃ:- [137] "yuttā ca te paramaalaṅkatā hayā adhomukhā aghasigamā balī javā abhinimmitā pañcarathāsatā ca te anventi taṃ sārathicoditā hayā. [138] Sā tiṭṭhasi rathavare alaṅkatā obhāsayaṃ jalamiva joti pāvako pucchāmi taṃ varatanu anomadassane kasmā nu kāyā anadhivaraṃ upāgamī"ti paṭipucchi. #[137] Tattha yuttā ca te paramaalaṅkatā hayāti paramaṃ ativiya visesato alaṅkatā, paramehi vā uttamehi dibbehi assālaṅkārehi alaṅkatā, paramā vā aggā seṭṭhā ājānīyā sabbālaṅkārehi alaṅkatā hayā assā te tava rathe yojitā, 1- yuttā vā te rathassa ca anucchavikā, aññamaññaṃ vā sadisatāya yuttā saṃsaṭṭhāti attho. Ettha ca "paramaalaṅkatā"ti purimasmiṃ pakkhe sandhiṃ akatvā dutiyasmiṃ pakkhe avibhattikaniddeso 2- daṭṭhabbo. Adhomukhāti heṭṭhāmukhā. Yadipi te tadā pakatiyāva ṭhitā, devalokato orohaṇavasena "adhomukhā"ti vuttā. Aghasigamāti vehāsaṃgamā. Balīti balavanto. Javāti javanakā, balavanto ceva vegavanto cāti attho. Abhinimmitāti tava puññakammena nimmitā nibbattā. Sayaṃ nimmitameva vā @Footnote: 1 ka. yojikā 2 cha.Ma. avibhattikaniddeso

--------------------------------------------------------------------------------------------- page86.

Sandhāya "abhinimmitā"ti vuttaṃ nimmānaratibhāvato sirimāya devadhītāya. Pañcarathāsatāti gāthāsukhatthaṃ thakārassa dīghaṃ liṅgavipallāsañca katvā vuttaṃ, vibhattialopo vā daṭṭhabbo, pañca rathasatānīti attho. Anventi taṃ sārathicoditā hayāti sārathīhi coditā viya rathesu yuttā ime hayā bhadde devate taṃ anugacchanti. "sārathiacoditā"ti keci paṭhanti, sārathīhi acoditā eva taṃ 1- anugacchantīti attho. "sārathicoditā hayā"ti ekaṃyeva vā padaṃ gāthāsukhatthaṃ dīghaṃ katvā vuttaṃ, sārathicoditā hayā pañca rathasatāti yojanā. #[138] Sā tiṭṭhasīti sā tvaṃ tiṭṭhasi. Rathavareti rathuttame. Alaṅkatāti saṭṭhisakaṭabhārehi dibbālaṅkārehi alaṅkatasarīRā. Obhāsayaṃ jalamiva joti pāvakoti obhāsentī jotiriva jalantī pāvako viya ca tiṭṭhasi, samantato obhāsentī jalantī tiṭṭhasīti vuttaṃ hoti. "jotī"ti ca candimasūriyanakkhattatārakarūpānaṃ sādhāraṇanāmaṃ. Varatanūti uttamarūpadhare sabbaṅgasobhane. Tato eva anomadassane alāmakadassane, dassanīye pāsādiketi attho. Kasmā nu kāyā anadhivaraṃ upāgamīti kuto nāma devakāyato anuttaraṃ sammāsambuddhaṃ payirupāsanāya upagañchi upagatāsi. Evaṃ therena pucchitā sā devatā attānaṃ āvikarontī:- [139] "kāmaggapattānaṃ yamāhunuttaraṃ 2- nimmāya nimmāya ramanti devatā tasmā kāyā accharā kāmavaṇṇinī idhāgatā anadhivaraṃ namassitun"ti gāthamāha. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 pāḷiyaṃ. yamāhu anuttarā

--------------------------------------------------------------------------------------------- page87.

#[139] Tattha kāmaggapattānaṃ yamāhunuttaranti kāmūpabhogehi aggabhāvaṃ pattānaṃ paranimmitavasavattīnaṃ devānaṃ yaṃ devakāyaṃ yasena bhogādivasena ca anuttaranti vadanti, tato kāyā. Nimmāya nimmāya ramanti devatāti nimmānaratidevatā attanā yathārucite kāme sayaṃ nimminitvā nimminitvā ramanti kīḷanti laḷantā 1- abhiramanti. Tasmā kāyāti tasmā nimmānaratidevanikāyā. Kāmavaṇṇinīti kāmarūpadharā yathicchitarūpadhārinī. Idhāgatāti idha imasmiṃ manussaloke, imaṃ vā manussalokaṃ āgatā. Evaṃ devatāya attano nimmānaratidevatābhāve kathite puna thero tassā purimabhavaṃ tattha katapuññakammaṃ laddhiñca kathāpetukāmo:- [140] "kiṃ tvaṃ pure sucaritamācarīdha 2- kena'cchasi 3- tvaṃ amitayasā sukhedhitā, iddhī ca te anadhivarā vihaṅgamā vaṇṇo ca te dasa disā virocati. [141] Devehi tvaṃ parivutā sakkatā 4- casi kuto cutā sugatigatāsi devate kassa vā tvaṃ vacanakarānusāsaniṃ ācikkha me tvaṃ yadi buddhasāvikā"ti dve gāthā abhāsi. #[140] Tattha ācarīti dīghaṃ katvā vuttaṃ, upacinīti attho. Idhāti nipāta- mattaṃ, idha vā imasmiṃ devattabhāve. Kena'cchasīti kena puññakammena assatthā acchasi. "kenāsi tvan"ti keci paṭhanti. Amitayasāti na mitayasā anappakaparivāRā. Sukhedhitāti @Footnote: 1 Sī. ramantā kīḷantī laḷantī 2 i. sucaritaṃ acāridha @3 pāḷiyaṃ. kenāsi 4 pāḷiyaṃ. parivutasakkatā

--------------------------------------------------------------------------------------------- page88.

Sukhena vaḍḍhitā, suparibrūhitadibbasukhāti attho. Iddhīti dibbānubhāvo. Anadhivarāti adhikā visiṭṭhā aññā etissā natthīti anadhivaRā. Atiuttamāti attho. Vihaṅgamāti vehāsagāminī. Dasa disāti dasapi disā. Virocatīti obhāseti. #[141] Parivutā sakkatā casīti samantato parivāritā sambhāvitā ca asi. Kuto cutā sugatigatāsīti pañcasu gatīsu kataragatito cutā hutvā sugatiṃ imaṃ devagatiṃ paṭisandhivasena upagatā asi. Kassa vā tvaṃ vacanakarānusāsaninti kassa nu vā satthu sāsane pāvacane ovādānusāsanisampaṭicchanena tvaṃ vacanakarā asīti yojanā. Kassa vā tvaṃ satthu vacanakarā anusāsakassa anusiṭṭhiyaṃ patiṭṭhānenāti evaṃ vā ettha attho daṭṭhabbo. Evaṃ anuddesikavasena tassā laddhiṃ pucchitvā puna uddesika- vasena "ācikkha me tvaṃ yadi buddhasāvikā"ti pucchati. Tattha buddhasāvikāti sabbampi ñeyyadhammaṃ sayambhuñāṇena hatthatale āmalakaṃ viya paccakkhato buddhattā buddhassa bhagavato dhammassavanante jātāti buddhasāvikā. Evaṃ therena pucchitamatthaṃ kathentī devatā imā gāthā abhāsi:- [142] "nagantare nagaravare sumāpite paricārikā rājavarassa sirimato nacce gīte paramasusikkhitā ahuṃ sirimāti maṃ rājagahe avediṃsu. [143] Buddho ca me isinisabho vināyako adesayī samudayadukkhaniccataṃ asaṅkhataṃ dukkhanirodhasassataṃ maggañcimaṃ akuṭilamañjasaṃ sivaṃ.

--------------------------------------------------------------------------------------------- page89.

[144] Sutvānahaṃ amatapadaṃ asaṅkhataṃ tathāgatassa anadhivarassa sāsanaṃ sīlesvahaṃ paramasusaṃvutā ahuṃ dhamme ṭhitā naravarabuddhadesite. 1- [145] Ñatvānahaṃ virajaṃ padaṃ asaṅkhataṃ tathāgatena anadhivarena desitaṃ tatthevahaṃ samathasamādhimāphusiṃ sāyeva me paramaniyāmatā ahu. [146] Laddhānahaṃ amatavaraṃ visesanaṃ ekaṃsikā abhisamaye visesiya 2- asaṃsayā bahujanapūjitā ahaṃ khiḍḍāratiṃ 3- paccanubhoma'nappakaṃ. [147] Evaṃ ahaṃ amatadasa'mhi 4- devatā tathāgatassa anadhivarassa sāvikā dhammaddasā paṭhamaphale patiṭṭhitā sotāpannā na ca pana matthi duggati. [148] Sā vandituṃ anadhivaraṃ upāgamiṃ pāsādike kusalarate ca bhikkhavo namassituṃ samaṇasamāgamaṃ sivaṃ sagāravā sirimato dhammarājino. @Footnote: 1 Sī. naravarabuddhabhāsite 2 pāḷiyaṃ. visesayi @3 pāḷiyaṃ. khiḍḍaṃ ratiṃ 4 Ma. amatarasamhi

--------------------------------------------------------------------------------------------- page90.

[149] Disvā muniṃ muditamana'mhi pīṇitā tathāgataṃ naravaradammasārathiṃ taṇhacchidaṃ kusalarataṃ vināyakaṃ vandāmahaṃ paramahitānukampakan"ti. #[142] Tattha nagantareti isigilivepullavebhārapaṇḍavagijjhakūṭasaṅkhātānaṃ pañcannaṃ pabbatānaṃ antare vemajjhe, yato taṃ nagaraṃ "giribbajan"ti vuccati. Nagaravareti uttamanagare, rājagahaṃ sandhāyāha. Sumāpiteti mahāgovindapaṇḍitena vatthuvijjāvidhinā sammadeva nivesite. Paricārikāti saṅgītaparicariyāya upaṭṭhāyikā. Rājavarassāti bimbisāramahārājāvarassa. 1- Sirimatoti ettha "sirīti buddhipuññānaṃ adhivacanan"ti vadanti. Atha vā puññanibbattā sarīrasobhaggādisampatti katapuññaṃ 2- nissayati, katapuññehi vā nissīyatīti "sirī"ti vuccati, sā etassa atthīti sirimā, tassa sirimato. Paramasusikkhitāti ativiya sammadeva ca sikkhitā. Ahunti ahosiṃ. Avediṃsūti aññāsuṃ. #[143] Isinisabhoti gavasatajeṭṭhako usabho, gavasahassajeṭṭhako vasabho, vajasatajeṭṭhako vā usabho, vajasahassajeṭṭhako vasabho, sabbagavaseṭṭho sabbaparissayasaho seto pāsādiko mahābhāravaho asanisatasaddehipi asampakampiyo nisabho. Yathā so attano nisabhabalena samannāgato catūhi pādehi paṭhaviṃ uppīḷetvā kenaci parissayena akampiyo acalaṭṭhānena tiṭṭhati, evaṃ bhagavā 3- dasahi tathāgatabalehi samannāgato catūhi vesārajjapādehi aṭṭhaparisapaṭhaviṃ uppīḷetvā sadevake loke kenaci paccatthikena paccāmittena akampiyo acalaṭṭhānena tiṭṭhati, tasmā nisabho viyāti nisabho. Sīlādīnaṃ dhammakkhandhānaṃ esanaṭṭhena "isī"ti laddhavohāresu sekkhāsekkhaisīsu nisabho, isīnaṃ @Footnote: 1 cha.Ma....mahārājassa 2 Sī. katapuññe 3 ka. evaṃ hi bhagavatā

--------------------------------------------------------------------------------------------- page91.

Vā nisabho, isi ca so nisabho cāti vā isinisabho. Veneyyasatte vinetīti vināyako, nāyakavirahitoti vā vināyako, sayambhūti attho. Adesayī samudayadukkhaniccatanti samudayasaccassa ca dukkhasaccassa ca aniccataṃ vayadhammataṃ abhāsi. Tena "yaṃ kiñci samudayadhammaṃ, sabbantaṃ nirodhadhamman"ti 1- attano abhisamayañāṇassa pavattiākāraṃ dasseti. Samudayadukkhaniccatanti vā samudayasaccañca dukkha- saccañca aniccatañca. Tattha samudayasaccadukkhasaccaggahaṇena vipassanāya bhūmiṃ dasseti, aniccatāgahaṇena tassā pavattiākāraṃ dasseti. Saṅkhārānaṃ hi aniccākāre vibhāvite dukkhākāro anattākāropi vibhāvitoyeva hoti taṃnibandhanattā tesaṃ. Tenāha "yadaniccaṃ, taṃ dukkhaṃ, yaṃ dukkhaṃ, tadanattā"ti. 2- Asaṅkhataṃ dukkhanirodhasassatanti kenaci paccayena na saṅkhatanti asaṅkhataṃ, sabbakālaṃ tathabhāvena sassataṃ, sakalavaṭṭadukkhanirodhabhāvato dukkhanirodhaṃ ariyasaccañca me 3- adesayīti yojanā. Maggañcimaṃ akuṭilamañjasaṃ sivanti antadvayaparivajjanena kuṭilabhāvakarānaṃ māyādīnaṃ kāyavaṅkādīnañca pahānena akuṭilaṃ, tato eva añjasaṃ, asivabhāvakarānaṃ kāmarāgādīnaṃ samucchindanena sivaṃ nibbānaṃ. Magganti nibbānatthikehi maggīyati, kilese vā mārento gacchatīti "maggo"ti laddhanāmaṃ idaṃ tumhākañca mamañca paccakkhabhūtaṃ dukkhanirodhagāminipaṭipadāsaṅkhātaṃ ariyasaccañca 4- me adesayīti yojanā. #[144] Sutvānahaṃ amatapadaṃ asaṅkhataṃ, tathāgatassa anadhivarassa sāsananti ettha ayaṃ saṅkhepattho:- tathā āgamanādiatthena tathāgatassa sadevake loke aggabhāvato anadhivarassa sammāsambuddhassa amatapadaṃ asaṅkhataṃ nibbānaṃ uddissa desitattā, amatassa vā nibbānassa paṭipajjanupāyattā kenacipi asaṅkharaṇīyattā ca amatapadaṃ asaṅkhataṃ sāsanaṃ saddhammaṃ ahaṃ sutvanāti. Sīlesvahanti sīlesu nipphādetabbesu ahaṃ. @Footnote: 1 saṃ.mahā. 19/1081/369, khu.paṭi. 31/30/360 2 saṃ.kha. 17/15/19 @3 ka. ariyasaccadhammaṃ me 4 Sī.,Ma. ariyamaggañca

--------------------------------------------------------------------------------------------- page92.

Paramasusaṃvutāti ativiya sammadeva saṃvutā. 1- Ahunti ahosiṃ. Dhamme ṭhitāti paṭipatti- dhamme patiṭṭhitā. #[145] Ñatvānāti sacchikiriyābhisamayavasena jānitvā. Tatthevāti tasmiṃyeva khaṇe, tasmiṃyeva vā attabhāve. Samathasamādhimāphusinti paccanīkadhammānaṃ samucchedavasena samanato vūpasamanato paramatthasamathabhūtaṃ lokuttarasamādhiṃ āphusiṃ adhigacchiṃ. Yadipi yasmiṃ khaṇe nirodhassa sacchikiriyābhisamayo, tasmiṃyeva khaṇe maggassa bhāvanābhisamayo, ārammaṇapaṭivedhaṃ pana bhāvanāpaṭivedhasseva purimasiddhikāraṇaṃ viya katvā dassetuṃ:- "ñatvānahaṃ virajaṃ padaṃ asaṅkhataṃ tathāgatena anadhivarena desitaṃ tatthevahaṃ samathasamādhimāphusin"ti vuttaṃ yathā "cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇan"ti. 2- Ñatvānāti vā samānakālavasena vuttanti veditabbaṃ yathā "nihantvāna tamaṃ 3- sabbaṃ, ādicco nabhamuggato"ti. Sāyevāti yā lokuttarasamādhiphusanā laddhā, sāyeva. Paramaniyāmatāti paramā uttamā magganiyāmatā. #[146] Visesananti puthujjanehi visesakaṃ visiṭṭhabhāvasādhakaṃ. Ekaṃsikāti "sammāsambuddho bhagavā, svākkhāto dhammo, supaṭipanno saṃgho"ti ekaṃsagāhavatī ratanattaye nibbicikicchā. Abhisamaye visesiyāti saccapaṭivedhavasena visesaṃ patvā. "visesinī"tipi paṭhanti, abhisamayahetu visesavatīti attho. Asaṃsayāti soḷasavatthukāya aṭṭhavatthukāya ca vicikicchāya pahīnattā apagatasaṃsayā. "asaṃsiyā"ti keci paṭhanti. @Footnote: 1 ka. susaṃvutā @2 Ma.mū. 12/400/357, Ma.u. 14/420/361, saṃ.saḷā. 18/63/39 (syā) @3 Sī. nihantvā timiraṃ

--------------------------------------------------------------------------------------------- page93.

Bahujanapūjitāti sugatīhi parehi patthanīyaguṇāti attho. Khiḍḍāratinti khiḍḍābhūtaṃ ratiṃ, atha vā khiḍḍañca ratiñca khiḍḍāvihārañca ratisukhañca. #[147] Amatadasa'mhīti amatadasā nibbānadassāvinī amhi. Dhammaddasāti catusaccadhammaṃ diṭṭhavatī. Sotāpannāti ariyamaggasotaṃ ādito pattā. Na ca pana matthi duggatīti na ca pana me atthi duggati avinipātadhammattā. #[148] Pāsādiketi pasādāvahe. Kusalarateti kusale anavajjadhamme nibbāne rate. Bhikkhavoti bhikkhū namassituṃ upāgaminti yojanā. Samaṇasamāgamaṃ sivanti samaṇānaṃ samitapāpānaṃ buddhabuddhasāvakānaṃ sivañca dhammaṃ khemaṃ samāgamaṃ saṅgamaṃ payirupāsituṃ upāgaminti sambandho. Sirimato dhammarājinoti bhummatthe sāmivacanaṃ, sirimati dhamma- rājinīti attho. Evameva ca keci paṭhanti. #[149] Muditamana'mhīti moditamanā amhi. Pīṇitāti tuṭṭhā, pītirasavasena vā tittā. Naravaradammasārathinti naravaro ca so aggapuggalattā, dammānaṃ dametabbānaṃ veneyyānaṃ nibbānābhimukhaṃ sāraṇato dammasārathi cāti naravaradammasārathi, taṃ. Paramahitānukampakanti paramena uttamena hitena sabbasattānaṃ anukampakaṃ. Evaṃ sirimā devadhītā attano laddhipavedanamukhena ratanattaye pasādaṃ pavedetvā bhagavantaṃ bhikkhusaṃghañca vanditvā padakkhiṇaṃ katvā devalokameva gatā. Bhagavā tameva otiṇṇavatthuṃ aṭṭhuppattiṃ katvā dhammaṃ desesi, desanāpariyosāne ukkaṇṭhitabhikkhu arahattaṃ pāpuṇi, sampattaparisāyapi sā dhammadesanā sātthikā jātāti. Sirimāvimānavaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 30 page 81-93. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=1753&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=1753&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=16              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=402              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=437              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=437              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]