ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                      19. 2. Lakhumāvimānavaṇṇanā
     abhikkantena vaṇṇenāti lakhumāvimānaṃ. Tassa kā uppatti? bhagavati
bārāṇasiyaṃ viharante kevaṭṭadvāraṃ nāma bārāṇasinagarassa ekaṃ dvāraṃ, tassa
avidūre niviṭṭho gāmopi "kevaṭṭadvāran"tveva paññāyittha. Tattha lakhumā nāma
ekā itthī saddhā pasannā buddhisampannā tena dvārena pavisante bhikkhū
disvā vanditvā attano gehaṃ netvā kaṭacchubhikkhaṃ datvā teneva paricayena
saddhāya vaḍḍhamānāya 1- āsanasālaṃ kāretvā tattha paviṭṭhānaṃ bhikkhūnaṃ āsanaṃ
upaneti, pānīyaṃ paribhojanīyaṃ upaṭṭhapeti. Yampana 2- odanakummāsaḍākādi 3- attano
gehe vijjati, taṃ bhikkhūnaṃ deti. Sā bhikkhūnaṃ santike dhammaṃ sutvā saraṇesu
ca sīlesu ca patiṭṭhāya samāhitā hutvā vipassanākammaṭṭhānaṃ uggahetvā
vipassanaṃ ussukāpentī upanissayasampannatāya na cirasseva sotāpattiphale patiṭṭhahi,
sā aparabhāge kālaṃ katvā tāvatiṃsabhavane mahativimāne nibbatti, accharā-
sahassañcassā parivāro ahosi. Sā tattha dibbasampattiṃ anubhavantī pamodamānā
vicarati. Taṃ āyasmā mahāmoggallāno devacārikaṃ caranto "abhikkantena
vaṇṇenātiādigāthāhi pucchīti sabbaṃ vuttanayameva. Tena vuttaṃ:-
         [173]   "abhikkantena vaṇṇena          yā tvaṃ tiṭṭhasi devate
                  obhāsentī disā sabbā       osadhī viya tārakā.
         [174]    Kena te'tādiso vaṇṇo       kena te idha mijjhati
                  uppajjanti ca te bhogā       ye keci manaso piyā.
         [175]         Pucchāmi taṃ devi mahānubhāve
                       manussabhūtā kimakāsi puññaṃ
@Footnote: 1 Sī. saddhāya ca vaḍḍhamānā  2 cha.Ma. yañca  3 Sī. odanakummāsasākādikaṃ
                       Kenāsi evañjalitānubhāvā
                       vaṇṇo ca te sabbadisā pabhāsatīti
         [176]  Sā devatā attamanā       moggallānena pucchitā
                pañhaṃ puṭṭhā viyākāsi       yassa kammassidaṃ phalaṃ.
         [177]  Kevaṭṭadvārā nikkhamma      ahu mayhaṃ nivesanaṃ
                tattha saṃsaramānānaṃ 1-       sāvakānaṃ mahesinaṃ.
         [178]  Odanaṃ kummāsaṃ ḍākaṃ 2-     loṇasovīrakañcahaṃ
                adāsiṃ ujubhūtesu           vippasannena cetasā.
         [179]  Cātuddasiṃ pañcadasiṃ          yā ca pakkhassa aṭṭhamī
                pāṭihāriyapakkhañca          aṭṭhaṅgasusamāgataṃ.
         [180]  Uposathaṃ upavasissaṃ 3-       sadā sīlesu saṃvutā
                saññamā saṃvibhāgā ca        vimānaṃ āvasāmahaṃ.
         [181]  Pāṇātipātā viratā        musāvādā ca saññatā
                theyyā ca aticārā ca      majjapānā ca ārakā.
         [182]  Pañcasikkhāpade ratā        ariyasaccāna kovidā
                upāsikā cakkhumato         gotamassa yasassino.
         [183]  Tena  me'tādiso vaṇṇo    tena me idha mijjhati
                uppajjanti ca me bhogā     ye keci manaso piyā.
                            .pe.
@Footnote: 1 cha.Ma. sañcaramānānaṃ  2 Sī. sākaṃ  3 cha.Ma. upavasissaṃ
                       Tenamhi evañjalitānubhāvā
                    vaṇṇo ca me sabbadisā pabhāsatī"ti.
         [184]  Mama ca bhante vacanena bhagavato pāde sirasā vandeyyāsi "lakhumā
nāma bhante upāsikā bhagavato pāde sirasā vandatī"ti. Anacchariyaṃ kho panetaṃ
bhante yaṃ maṃ bhagavā aññatarasmiṃ sāmaññaphale byākareyya. Taṃ bhagavā sakadāgāmiphale
byākāsīti.
        #[177]  Tattha kevaṭṭadvārā nikkhammāti kevaṭṭadvārato nikkhamanaṭṭhāne.
        #[178]  Ḍākanti taṇḍuleyyakādisākabyañjanaṃ. Loṇasovīrakanti dhaññarasādīhi
bahūhi sambhārehi sampādetabbaṃ ekaṃ pānakaṃ. "ācāmakañjikaloṇūdakan"tipi vadanti.
         Pucchāvissajjanāvasāne sā therassa dhammadesanāya sakadāgāmiphalaṃ pāpuṇi.
Sesaṃ uttarāvimāne vuttanayānusārena eva veditabbaṃ. 1-
                      Lakhumāvimānavaṇṇanā  niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 30 page 106-108. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=2282              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=2282              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=19              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=559              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=565              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=565              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]