ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

page106.

19. 2. Lakhumāvimānavaṇṇanā abhikkantena vaṇṇenāti lakhumāvimānaṃ. Tassa kā uppatti? bhagavati bārāṇasiyaṃ viharante kevaṭṭadvāraṃ nāma bārāṇasinagarassa ekaṃ dvāraṃ, tassa avidūre niviṭṭho gāmopi "kevaṭṭadvāran"tveva paññāyittha. Tattha lakhumā nāma ekā itthī saddhā pasannā buddhisampannā tena dvārena pavisante bhikkhū disvā vanditvā attano gehaṃ netvā kaṭacchubhikkhaṃ datvā teneva paricayena saddhāya vaḍḍhamānāya 1- āsanasālaṃ kāretvā tattha paviṭṭhānaṃ bhikkhūnaṃ āsanaṃ upaneti, pānīyaṃ paribhojanīyaṃ upaṭṭhapeti. Yampana 2- odanakummāsaḍākādi 3- attano gehe vijjati, taṃ bhikkhūnaṃ deti. Sā bhikkhūnaṃ santike dhammaṃ sutvā saraṇesu ca sīlesu ca patiṭṭhāya samāhitā hutvā vipassanākammaṭṭhānaṃ uggahetvā vipassanaṃ ussukāpentī upanissayasampannatāya na cirasseva sotāpattiphale patiṭṭhahi, sā aparabhāge kālaṃ katvā tāvatiṃsabhavane mahativimāne nibbatti, accharā- sahassañcassā parivāro ahosi. Sā tattha dibbasampattiṃ anubhavantī pamodamānā vicarati. Taṃ āyasmā mahāmoggallāno devacārikaṃ caranto "abhikkantena vaṇṇenātiādigāthāhi pucchīti sabbaṃ vuttanayameva. Tena vuttaṃ:- [173] "abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā. [174] Kena te'tādiso vaṇṇo kena te idha mijjhati uppajjanti ca te bhogā ye keci manaso piyā. [175] Pucchāmi taṃ devi mahānubhāve manussabhūtā kimakāsi puññaṃ @Footnote: 1 Sī. saddhāya ca vaḍḍhamānā 2 cha.Ma. yañca 3 Sī. odanakummāsasākādikaṃ

--------------------------------------------------------------------------------------------- page107.

Kenāsi evañjalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatīti [176] Sā devatā attamanā moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ. [177] Kevaṭṭadvārā nikkhamma ahu mayhaṃ nivesanaṃ tattha saṃsaramānānaṃ 1- sāvakānaṃ mahesinaṃ. [178] Odanaṃ kummāsaṃ ḍākaṃ 2- loṇasovīrakañcahaṃ adāsiṃ ujubhūtesu vippasannena cetasā. [179] Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ. [180] Uposathaṃ upavasissaṃ 3- sadā sīlesu saṃvutā saññamā saṃvibhāgā ca vimānaṃ āvasāmahaṃ. [181] Pāṇātipātā viratā musāvādā ca saññatā theyyā ca aticārā ca majjapānā ca ārakā. [182] Pañcasikkhāpade ratā ariyasaccāna kovidā upāsikā cakkhumato gotamassa yasassino. [183] Tena me'tādiso vaṇṇo tena me idha mijjhati uppajjanti ca me bhogā ye keci manaso piyā. .pe. @Footnote: 1 cha.Ma. sañcaramānānaṃ 2 Sī. sākaṃ 3 cha.Ma. upavasissaṃ

--------------------------------------------------------------------------------------------- page108.

Tenamhi evañjalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī"ti. [184] Mama ca bhante vacanena bhagavato pāde sirasā vandeyyāsi "lakhumā nāma bhante upāsikā bhagavato pāde sirasā vandatī"ti. Anacchariyaṃ kho panetaṃ bhante yaṃ maṃ bhagavā aññatarasmiṃ sāmaññaphale byākareyya. Taṃ bhagavā sakadāgāmiphale byākāsīti. #[177] Tattha kevaṭṭadvārā nikkhammāti kevaṭṭadvārato nikkhamanaṭṭhāne. #[178] Ḍākanti taṇḍuleyyakādisākabyañjanaṃ. Loṇasovīrakanti dhaññarasādīhi bahūhi sambhārehi sampādetabbaṃ ekaṃ pānakaṃ. "ācāmakañjikaloṇūdakan"tipi vadanti. Pucchāvissajjanāvasāne sā therassa dhammadesanāya sakadāgāmiphalaṃ pāpuṇi. Sesaṃ uttarāvimāne vuttanayānusārena eva veditabbaṃ. 1- Lakhumāvimānavaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 30 page 106-108. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=2282&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=2282&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=19              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=559              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=565              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=565              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]