ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                   20. 3. Ācāmadāyikāvimānavaṇṇanā
     piṇḍāya te carantassāti ācāmadāyikāvimānaṃ. Tassa kā uppatti? bhagavā
rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena rājagahe aññataraṃ
kulaṃ ahivātakarogena 2- upaddutaṃ ahosi, tattha sabbe janā matā ṭhapetvā ekaṃ
@Footnote: 1 ka. vuttanayameva  2 cha.Ma. ahivātarogena. evamuparipi
Itthiṃ. Sā  gehaṃ gehagatañca sabbaṃ dhanadhaññaṃ chaḍḍetvā maraṇabhayabhītā bhattichiddena
palātā anāthā hutvā paragehaṃ gantvā tassa piṭṭhipasse vasati. Tasmiṃ gehe
manussā karuṇāyantā ukkhaliādīsu avasiṭṭhaṃ yāgubhattaācāmādiṃ tassā denti,
sā tesaṃ ācāmena jīvitaṃ 1- kappeti.
     Tena ca samayena āyasmā mahākassapo sattāhaṃ nirodhasamāpattiṃ samāpajjitvā
tato vuṭṭhito "kaṃ nu kho ahaṃ ajja āhārapaṭiggahaṇena anuggahessāmi duggatito
ca dukkhato ca mocessāmī"ti cintento taṃ itthiṃ āsannamaraṇaṃ nirayasaṃvattanikañcassā
kammaṃ katokāsaṃ disvā "ayaṃ mayi gate attanā laddhaṃ ācāmaṃ dassati, teneva
nimmānaratidevaloke uppajjissati, evaṃ nirayūpapattito mocetvā handāhaṃ imissā
saggasampattiṃ nipphādessāmī"ti pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya tassā
nivesanaṭṭhānābhimukho gacchati. Atha sakko devānamindo aññātakavesena anekarasaṃ
anekasūpabyañjanaṃ dibbāhāraṃ upanesi. Taṃ ñatvā thero "kosiya tvaṃ katakusalo,
kasmā evaṃ karosi, mā duggatānaṃ kapaṇānaṃ sampattiṃ vilumpī"ti paṭikkhipatvā
tassā itthiyā purato aṭṭhāsi.
     Sā theraṃ disvā "ayaṃ mahānubhāvo thero, imassa dātabbayuttakaṃ khādanīyaṃ
vā bhojanīyaṃ vā idha natthi, idañca kiliṭṭhabhājanagataṃ tiṇacuṇṇarajānukiṇṇaṃ aloṇaṃ
sītalaṃ apparasaṃ ācāmakañjiyamattaṃ edisassa dātuṃ na ussahāmī"ti cintetvā
"aticchathā"ti āha. Thero ekapadanikkhepamattaṃ apasakkitvā aṭṭhāsi. Gehavāsino
manussā bhikkhaṃ upanesuṃ, thero na sampaṭicchati. Sā duggatitthī "mameva anuggahatthāya
idhāgato, mama santakameva paṭiggahetukāmo"ti ñatvā pasannamānasā ādarajātā
taṃ ācāmaṃ therassa patte ākiri. Thero tassā pasādasaṃvaḍḍhanatthaṃ bhuñjanākāraṃ
@Footnote: 1 Sī.,i. tattha sā tesaṃ vāhasā jīvikaṃ, cha.Ma. sā taṃ bhuñjitvā jīvikaṃ
Dassesi, manussā āsanaṃ paññāpesuṃ. Thero tattha nisīditvā taṃ ācāmaṃ bhuñjitvā
pivitvā onītapattapāṇī anumodanaṃ katvā taṃ duggatitthiṃ "tvaṃ ito tatiye attabhāve
mama mātā ahosī"ti vatvā gato. Sā tena there atipasādañca 1- uppādetvā
tassā rattiyā paṭhamayāme kālaṃ katvā nimmānaratīnaṃ devānaṃ sahabyataṃ upapajji.
Atha sakko devarājā tassā kālakatabhāvaṃ ñatvā "kattha nu kho uppannā"ti
āvajjento tāvatiṃsesu adisvā rattiyā majjhimayāme āyasmantaṃ mahākassapaṃ
upasaṅkamitvā tassā nibbattaṭṭhānaṃ pucchanto:-
        [185]    "piṇḍāya te carantassa      tuṇhībhūtassa tiṭṭhato
                  daliddā kapaṇā nārī       parāgāraṃ apassitā. 2-
        [186]     Yā te adāsi ācāmaṃ     pasannā sehi pāṇibhi
                  sā hitvā mānusaṃ dehaṃ     kaṃ nu sā disataṃ gatā"ti
dve gāthā abhāsi.
       #[185]  Tattha piṇḍāyāti piṇḍapātatthāya. Tuṇhībhūtassa tiṭṭhatoti idaṃ
piṇḍāya caraṇākāradassanaṃ, uddissa tiṭṭhatoti attho. Daliddāti duggatā. Kapaṇāti
varākī. "daliddā"ti iminā tassā bhogapārijuññaṃ dasseti, "kapaṇā"ti iminā
ñātipārijuññaṃ parāgāraṃ apassitāti paragehaṃ nissitā, paresaṃ ghare bahipiṭṭhichadanaṃ
nissāya vasantī.
       #[186]  Kaṃ nu sā disataṃ gatāti chasu kāmadevalokesu uppajjanavasena kaṃ
nāma disaṃ gatā. Iti sakko "therena tathā katānuggahā uḷārāya
@Footnote: 1 Sī. bhattippasādañca  2 Sī. avassitā. evamuparipi
Dibbasampattiyā bhāginī, na ca dissatī"ti heṭṭhā dvīsu devalokesu apassanto
saṃsayāpanno pucchati.
        Athassa thero:-
        [187]   "piṇḍāya me carantassa     tuṇhībhūtassa tiṭṭhato
                 daliddā kapaṇā nārī      parāgāraṃ apassitā.
        [188]    Yā me adāsi ācāmaṃ    pasannā sehi pāṇibhi 1-
                 sā hitvā mānusaṃ dehaṃ    vippamuttā ito cutā.
        [189]    Nimmānaratino nāma       santi devā mahiddhikā
                 tattha sā sukhitā nārī     modatācāmadāyikā"ti 2-
pucchitaniyāmeneva paṭivacanaṃ dento tassā nibbattaṭṭhānaṃ kathesi.
       #[188]   Tattha vippamuttāti tato manussadobhaggiyato paramakāruññavuttito
vippamuttā apagatā.
       #[189]   Modatācāmadāyikāti ācāmamattadāyikā sāpi nāma pañcame
kāmasagge dibbasampattiyā modati, passa tāva khettasampattiphalanti 3- dasseti.
        Puna sakko tassā dānassa mahapphalataṃ mahānisaṃsatañca sutvā taṃ
thomento āha:-
        [190]    "aho dānaṃ varākiyā      kassape suppatiṭṭhitaṃ
                  parābhatena dānena       ijjhittha vata dakkhiṇā.
@Footnote: 1 ka. sakehi pāṇihi  2 i.,Ma.,pāḷiyaṃ. moditācāmadāyikāti  3 Sī....balanti
        [191]   Yā mahesittaṃ kāreyya      cakkavattissa rājino
                nārī sabbaṅgakalyāṇī        bhattu cānomadassikā
                etassācāmadānassa        kalaṃ nāgghati soḷasiṃ.
        [192]   Sataṃ nikkhā sataṃ assā       sataṃ assatarīrathā
                sataṃ kaññāsahassāni         āmuttamaṇikuṇḍalā
                etassācāmadānassa        kalaṃ nāgghanti soḷasiṃ.
        [193]   Sataṃ hemavatā nāgā        īsādantā urūḷhavā
                suvaṇṇakacchā mātaṅgā       hemakappanavāsasā 1-
                etassācāmadānassa        kalaṃ nāgghanti soḷasiṃ.
        [194]   Catunnamapi dīpānaṃ           issaraṃ yodha kāraye
                etassācāmadānassa        kalaṃ nāgghati soḷasin"ti.
       #[190]  Tattha ahoti acchariyatthe nipāto. Varākiyāti kapaṇiyā. Parābhatenāti
parato ānītena, paresaṃ gharato uñchācariyāya laddhenāti attho. Dānenāti dātabbena
ācāmamattena deyyadhammena. Ijjhittha vata dakkhiṇāti dakkhiṇā dānaṃ aho
nipphajjittha, aho mahapphalā mahājutikā mahāvipphārā ahuvatthāti attho.
       #[191]   Idāni "itthiratanādīnipi tassa dānassa satabhāgampi sahassabhāgampi
na upentī"ti dassetuṃ "yā mahesittaṃ kāreyyā"tiādi vuttaṃ. Tattha sabbaṅga-
kalyāṇīti "nātidīghā nātirassā nātikisā nātithūlā nātikāḷī nāccodātā atikkantā
mānusavaṇṇaṃ appattā dibbavaṇṇan"ti evaṃ vuttehi sabbehi aṅgehi kāraṇehi,
sabbehi vā aṅgapaccaṅgehi kalyāṇī sobhanā sundaRā. Bhattu cānomadassikāti
@Footnote: 1 ka. hemakappanivāsasā
Sāmikassa alāmakadassanā sātisayaṃ dassanīyā pāsādikā. Etassācāmadānassa,
kalaṃ nāgghati soḷasinti etassa etāya dinnassa ācāmadānassa phalaṃ soḷasabhāgaṃ
katvā tato ekaṃ bhāgaṃ puna soḷasabhāgaṃ katvā gahitabhāgasaṅkhātaṃ soḷasiṃ kalaṃ
cakkavattirañño 1- itthiratanabhāvopi nāgghati nānubhoti na pāpuṇāti. "suvaṇṇassa
pañcadasadharaṇaṃ nikkhan"ti vadanti, "satadharaṇan"ti apare.
       #[193]   Hemavatāti himavati jātā, hemavatajātikā vā. Te hi mahantā
thāmajavasampannā ca honti. Īsādantāti rathīsāsadisadantā, 2- thokaṃyeva
anuvaṅkadantāti 3- attho. Tena visālakadāṭhībhāvaṃ 4- nivāreti. Urūḷhavāti
thāmajavaparakkamehi brūhanto, mahantaṃ yuddhakiccaṃ vahituṃ samatthāti attho.
Suvaṇṇakacchāti hemamayagīveyyakapaṭimukkā. 5- Kacchasīsena hi sabbaṃ hatthiyoggaṃ 6-
vadati. Hemakappanavāsasāti suvaṇṇakhacitagajattharaṇakaṅkaṇādihatthālaṅkārasampannā 7-.
       #[194]  Catunnaṃ mahādīpānaṃ issaranti dvisahassaparittadīpaparivārānaṃ
jambudīpādīnaṃ catunnaṃ mahādīpānaṃ issariyaṃ. Tena sattaratanasamujjalaṃ sakalaṃ
cakkavattisiriṃ vadati. Yaṃ panettha avuttaṃ, taṃ heṭṭhā vuttanayameva.
        Idha sakkena devarājena attanā ca vuttaṃ sabbaṃ āyasmā mahākassapatthero
bhagavato ārocesi. Bhagavā taṃ aṭṭhuppattiṃ katvā sampattaparisāya vitthārena dhammaṃ
desesi, sā desanā mahājanassa sātthikā ahosīti.
                   Ācāmadāyikāvimānavaṇṇanā  niṭṭhitā.
                         --------------
@Footnote: 1 Sī. cakkavattissa rājino  2 Sī.,i. rathasīsasadisadantā
@3 cha.Ma. avanatadantāti  4 i. visālatādibhāvaṃ
@5 i. hemamayagīveyyakādiyuttā  6 Ma. hatthiyuttaṃ  7 Sī....hatthālaṅkārasannāhā



             The Pali Atthakatha in Roman Book 30 page 108-113. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=2337              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=2337              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=20              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=588              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=591              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=591              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]