ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                   20. 3. Ācāmadāyikāvimānavaṇṇanā
     piṇḍāya te carantassāti ācāmadāyikāvimānaṃ. Tassa kā uppatti? bhagavā
rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena rājagahe aññataraṃ
kulaṃ ahivātakarogena 2- upaddutaṃ ahosi, tattha sabbe janā matā ṭhapetvā ekaṃ
@Footnote: 1 ka. vuttanayameva  2 cha.Ma. ahivātarogena. evamuparipi

--------------------------------------------------------------------------------------------- page109.

Itthiṃ. Sā gehaṃ gehagatañca sabbaṃ dhanadhaññaṃ chaḍḍetvā maraṇabhayabhītā bhattichiddena palātā anāthā hutvā paragehaṃ gantvā tassa piṭṭhipasse vasati. Tasmiṃ gehe manussā karuṇāyantā ukkhaliādīsu avasiṭṭhaṃ yāgubhattaācāmādiṃ tassā denti, sā tesaṃ ācāmena jīvitaṃ 1- kappeti. Tena ca samayena āyasmā mahākassapo sattāhaṃ nirodhasamāpattiṃ samāpajjitvā tato vuṭṭhito "kaṃ nu kho ahaṃ ajja āhārapaṭiggahaṇena anuggahessāmi duggatito ca dukkhato ca mocessāmī"ti cintento taṃ itthiṃ āsannamaraṇaṃ nirayasaṃvattanikañcassā kammaṃ katokāsaṃ disvā "ayaṃ mayi gate attanā laddhaṃ ācāmaṃ dassati, teneva nimmānaratidevaloke uppajjissati, evaṃ nirayūpapattito mocetvā handāhaṃ imissā saggasampattiṃ nipphādessāmī"ti pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya tassā nivesanaṭṭhānābhimukho gacchati. Atha sakko devānamindo aññātakavesena anekarasaṃ anekasūpabyañjanaṃ dibbāhāraṃ upanesi. Taṃ ñatvā thero "kosiya tvaṃ katakusalo, kasmā evaṃ karosi, mā duggatānaṃ kapaṇānaṃ sampattiṃ vilumpī"ti paṭikkhipatvā tassā itthiyā purato aṭṭhāsi. Sā theraṃ disvā "ayaṃ mahānubhāvo thero, imassa dātabbayuttakaṃ khādanīyaṃ vā bhojanīyaṃ vā idha natthi, idañca kiliṭṭhabhājanagataṃ tiṇacuṇṇarajānukiṇṇaṃ aloṇaṃ sītalaṃ apparasaṃ ācāmakañjiyamattaṃ edisassa dātuṃ na ussahāmī"ti cintetvā "aticchathā"ti āha. Thero ekapadanikkhepamattaṃ apasakkitvā aṭṭhāsi. Gehavāsino manussā bhikkhaṃ upanesuṃ, thero na sampaṭicchati. Sā duggatitthī "mameva anuggahatthāya idhāgato, mama santakameva paṭiggahetukāmo"ti ñatvā pasannamānasā ādarajātā taṃ ācāmaṃ therassa patte ākiri. Thero tassā pasādasaṃvaḍḍhanatthaṃ bhuñjanākāraṃ @Footnote: 1 Sī.,i. tattha sā tesaṃ vāhasā jīvikaṃ, cha.Ma. sā taṃ bhuñjitvā jīvikaṃ

--------------------------------------------------------------------------------------------- page110.

Dassesi, manussā āsanaṃ paññāpesuṃ. Thero tattha nisīditvā taṃ ācāmaṃ bhuñjitvā pivitvā onītapattapāṇī anumodanaṃ katvā taṃ duggatitthiṃ "tvaṃ ito tatiye attabhāve mama mātā ahosī"ti vatvā gato. Sā tena there atipasādañca 1- uppādetvā tassā rattiyā paṭhamayāme kālaṃ katvā nimmānaratīnaṃ devānaṃ sahabyataṃ upapajji. Atha sakko devarājā tassā kālakatabhāvaṃ ñatvā "kattha nu kho uppannā"ti āvajjento tāvatiṃsesu adisvā rattiyā majjhimayāme āyasmantaṃ mahākassapaṃ upasaṅkamitvā tassā nibbattaṭṭhānaṃ pucchanto:- [185] "piṇḍāya te carantassa tuṇhībhūtassa tiṭṭhato daliddā kapaṇā nārī parāgāraṃ apassitā. 2- [186] Yā te adāsi ācāmaṃ pasannā sehi pāṇibhi sā hitvā mānusaṃ dehaṃ kaṃ nu sā disataṃ gatā"ti dve gāthā abhāsi. #[185] Tattha piṇḍāyāti piṇḍapātatthāya. Tuṇhībhūtassa tiṭṭhatoti idaṃ piṇḍāya caraṇākāradassanaṃ, uddissa tiṭṭhatoti attho. Daliddāti duggatā. Kapaṇāti varākī. "daliddā"ti iminā tassā bhogapārijuññaṃ dasseti, "kapaṇā"ti iminā ñātipārijuññaṃ parāgāraṃ apassitāti paragehaṃ nissitā, paresaṃ ghare bahipiṭṭhichadanaṃ nissāya vasantī. #[186] Kaṃ nu sā disataṃ gatāti chasu kāmadevalokesu uppajjanavasena kaṃ nāma disaṃ gatā. Iti sakko "therena tathā katānuggahā uḷārāya @Footnote: 1 Sī. bhattippasādañca 2 Sī. avassitā. evamuparipi

--------------------------------------------------------------------------------------------- page111.

Dibbasampattiyā bhāginī, na ca dissatī"ti heṭṭhā dvīsu devalokesu apassanto saṃsayāpanno pucchati. Athassa thero:- [187] "piṇḍāya me carantassa tuṇhībhūtassa tiṭṭhato daliddā kapaṇā nārī parāgāraṃ apassitā. [188] Yā me adāsi ācāmaṃ pasannā sehi pāṇibhi 1- sā hitvā mānusaṃ dehaṃ vippamuttā ito cutā. [189] Nimmānaratino nāma santi devā mahiddhikā tattha sā sukhitā nārī modatācāmadāyikā"ti 2- pucchitaniyāmeneva paṭivacanaṃ dento tassā nibbattaṭṭhānaṃ kathesi. #[188] Tattha vippamuttāti tato manussadobhaggiyato paramakāruññavuttito vippamuttā apagatā. #[189] Modatācāmadāyikāti ācāmamattadāyikā sāpi nāma pañcame kāmasagge dibbasampattiyā modati, passa tāva khettasampattiphalanti 3- dasseti. Puna sakko tassā dānassa mahapphalataṃ mahānisaṃsatañca sutvā taṃ thomento āha:- [190] "aho dānaṃ varākiyā kassape suppatiṭṭhitaṃ parābhatena dānena ijjhittha vata dakkhiṇā. @Footnote: 1 ka. sakehi pāṇihi 2 i.,Ma.,pāḷiyaṃ. moditācāmadāyikāti 3 Sī....balanti

--------------------------------------------------------------------------------------------- page112.

[191] Yā mahesittaṃ kāreyya cakkavattissa rājino nārī sabbaṅgakalyāṇī bhattu cānomadassikā etassācāmadānassa kalaṃ nāgghati soḷasiṃ. [192] Sataṃ nikkhā sataṃ assā sataṃ assatarīrathā sataṃ kaññāsahassāni āmuttamaṇikuṇḍalā etassācāmadānassa kalaṃ nāgghanti soḷasiṃ. [193] Sataṃ hemavatā nāgā īsādantā urūḷhavā suvaṇṇakacchā mātaṅgā hemakappanavāsasā 1- etassācāmadānassa kalaṃ nāgghanti soḷasiṃ. [194] Catunnamapi dīpānaṃ issaraṃ yodha kāraye etassācāmadānassa kalaṃ nāgghati soḷasin"ti. #[190] Tattha ahoti acchariyatthe nipāto. Varākiyāti kapaṇiyā. Parābhatenāti parato ānītena, paresaṃ gharato uñchācariyāya laddhenāti attho. Dānenāti dātabbena ācāmamattena deyyadhammena. Ijjhittha vata dakkhiṇāti dakkhiṇā dānaṃ aho nipphajjittha, aho mahapphalā mahājutikā mahāvipphārā ahuvatthāti attho. #[191] Idāni "itthiratanādīnipi tassa dānassa satabhāgampi sahassabhāgampi na upentī"ti dassetuṃ "yā mahesittaṃ kāreyyā"tiādi vuttaṃ. Tattha sabbaṅga- kalyāṇīti "nātidīghā nātirassā nātikisā nātithūlā nātikāḷī nāccodātā atikkantā mānusavaṇṇaṃ appattā dibbavaṇṇan"ti evaṃ vuttehi sabbehi aṅgehi kāraṇehi, sabbehi vā aṅgapaccaṅgehi kalyāṇī sobhanā sundaRā. Bhattu cānomadassikāti @Footnote: 1 ka. hemakappanivāsasā

--------------------------------------------------------------------------------------------- page113.

Sāmikassa alāmakadassanā sātisayaṃ dassanīyā pāsādikā. Etassācāmadānassa, kalaṃ nāgghati soḷasinti etassa etāya dinnassa ācāmadānassa phalaṃ soḷasabhāgaṃ katvā tato ekaṃ bhāgaṃ puna soḷasabhāgaṃ katvā gahitabhāgasaṅkhātaṃ soḷasiṃ kalaṃ cakkavattirañño 1- itthiratanabhāvopi nāgghati nānubhoti na pāpuṇāti. "suvaṇṇassa pañcadasadharaṇaṃ nikkhan"ti vadanti, "satadharaṇan"ti apare. #[193] Hemavatāti himavati jātā, hemavatajātikā vā. Te hi mahantā thāmajavasampannā ca honti. Īsādantāti rathīsāsadisadantā, 2- thokaṃyeva anuvaṅkadantāti 3- attho. Tena visālakadāṭhībhāvaṃ 4- nivāreti. Urūḷhavāti thāmajavaparakkamehi brūhanto, mahantaṃ yuddhakiccaṃ vahituṃ samatthāti attho. Suvaṇṇakacchāti hemamayagīveyyakapaṭimukkā. 5- Kacchasīsena hi sabbaṃ hatthiyoggaṃ 6- vadati. Hemakappanavāsasāti suvaṇṇakhacitagajattharaṇakaṅkaṇādihatthālaṅkārasampannā 7-. #[194] Catunnaṃ mahādīpānaṃ issaranti dvisahassaparittadīpaparivārānaṃ jambudīpādīnaṃ catunnaṃ mahādīpānaṃ issariyaṃ. Tena sattaratanasamujjalaṃ sakalaṃ cakkavattisiriṃ vadati. Yaṃ panettha avuttaṃ, taṃ heṭṭhā vuttanayameva. Idha sakkena devarājena attanā ca vuttaṃ sabbaṃ āyasmā mahākassapatthero bhagavato ārocesi. Bhagavā taṃ aṭṭhuppattiṃ katvā sampattaparisāya vitthārena dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti. Ācāmadāyikāvimānavaṇṇanā niṭṭhitā. -------------- @Footnote: 1 Sī. cakkavattissa rājino 2 Sī.,i. rathasīsasadisadantā @3 cha.Ma. avanatadantāti 4 i. visālatādibhāvaṃ @5 i. hemamayagīveyyakādiyuttā 6 Ma. hatthiyuttaṃ 7 Sī....hatthālaṅkārasannāhā


             The Pali Atthakatha in Roman Book 30 page 108-113. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=2337&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=2337&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=20              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=588              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=591              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=591              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]