ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

page114.

21. 4. Caṇḍālivimānavaṇṇanā 1- caṇḍāli vanda pādānīti caṇḍālivimānaṃ. Tassa kā uppatti? bhagavā rājagahe viharanto paccūsavelāyaṃ buddhāciṇṇaṃ mahākaruṇāsamāpattiṃ samāpajjitvā uṭṭhāya lokaṃ olokento addasa tasmiṃyeva nagare caṇḍāligāme 2- vasantiṃ ekaṃ mahallikaṃ caṇḍāliṃ khīṇāyukaṃ, nirayasaṃvattanikaṃ cassā kammaṃ upaṭṭhitaṃ, so mahākaruṇāya samussāhitamānaso "saggasaṃvattanikaṃ kammaṃ kāretvā tenassā nirayūpapattiṃ nisedhetvā sagge patiṭṭhāpessāmī"ti cintetvā mahatā bhikkhusaṃghena saddhiṃ rājagahaṃ piṇḍāya pavisati. Tena ca samayena sā caṇḍālī daṇḍaṃ olubbha nagarato nikkhamantī bhagavantaṃ āgacchantaṃ disvā abhimukhī hutvā aṭṭhāsi. Bhagavāpi tassā gamanaṃ nivārento viya purato aṭṭhāsi. Athāyasmā mahāmoggallāno satthu cittaṃ ñatvā tassā ca āyuparikkhayaṃ bhagavato vandanāya taṃ niyojento gāthādvayamāha:- [195] "caṇḍāli vanda pādāni gotamassa yasassino tameva 3- anukampāya aṭṭhāsi isisattamo. 4- [196] Abhippasādehi manaṃ arahantamhi tādini 5- khippaṃ pañjalikā vanda parittaṃ tava jīvitan"ti. #[195] Tattha caṇḍālīti jātiāgatena nāmena taṃ ālapati. Vandāti abhivādaya. Pādānīti sadevakassa lokassa saraṇāni caraṇāni. Tameva anukampāyāti tameva anuggaṇhanatthaṃ, apāyūpapattito 6- nisedhetvā sagge nibbattāpanatthanti adhippāyo. Aṭṭhāsīti nagarampi apavisitvā ṭhito. @Footnote: 1 mahācuḷa.pāli. caṇḍālīvimāna..., 2 Ma. caṇḍālagāme, cha. caṇḍālāvasathe @3 Sī. taveva 4 Sī. isisuttamo @5 Sī. tādine 6 Sī. apāyuppattito

--------------------------------------------------------------------------------------------- page115.

Isisattamoti lokiyasekkhāsekkhapaccekabuddhaisīhi uttamo ukkaṭṭhatamo, atha vā buddhaisīnaṃ vipassiādīnaṃ sattamoti isisattamo. #[196] Abhippasādehi mananti "sammāsambuddho bhagavā"ti tava cittaṃ pasādehi. Arahantamhi tādinīti ārakattā kilesānaṃ, tesaṃyeva arīnaṃ hatattā, saṃsāracakkassa arānaṃ hatattā, paccayānaṃ arahattā, pāpakaraṇe rahābhāvā ca arahante, iṭṭhādīsu tādibhāvappattiyā tādimhi. Khippaṃ pañjalikā vandāti sīghaṃyeva paggahitaañjalikā hutvā vandassu. Kasmāti ce? parittaṃ tava jīvitanti, idāneva bhijjanasabhāvattā parittaṃ atiittaraṃ. Iti thero gāthādvayena bhagavato guṇe pakittento attano ānubhāve ṭhatvā tassā ca khīṇāyukatāvibhāvanena saṃvejento satthu vandanāya niyojesi. Sā ca taṃ sutvā saṃvegajātā satthari pasannamānasāva hutvā pañcapatiṭṭhitena vanditvā añjaliṃ katvā namassamānā buddhagatāya pītiyā ekaggacittā hutvā aṭṭhāsi. Bhagavā "alamettakametissā saggūpapattiyā"ti nagaraṃ pāvisi saddhiṃ bhikkhusaṃghena. Atha naṃ ekā bhantā gāvī taruṇavacchā tato eva abhidhāvantī siṅgena paharitvā jīvitā voropesi. Taṃ sabbaṃ dassetuṃ saṅgītikārā gāthādvayamāhaṃsu:- [197] "coditā bhāvitattena sarīrantimadhārinā caṇḍālī vandi pādāni gotamassa yasassino. [198] Tamenaṃ avadhī gāvī caṇḍāliṃ pañjaliṃ ṭhitaṃ namassamānaṃ sambuddhaṃ andhakāre pabhaṅkaran"ti. #[198] Tattha pañjaliṃ ṭhitaṃ namassamānaṃ sambuddhanti gatepi bhagavati 1- @Footnote: 1 Ma. mahesiṃ bhagavantaṃ

--------------------------------------------------------------------------------------------- page116.

Buddhārammaṇāya pītiyā samāhitā hutvā sammukhā viya añjaliṃ paggayha namassamānaṃ ṭhitaṃ. Andhakāreti avijjandhakārena sakalena kilesandhakārena ca andhakāre loke. Pabhaṅkaranti ñāṇobhāsakaraṃ. Sā ca tato cutā tāvatiṃsesu nibbatti, accharānaṃ satasahassaṃ cassā parivāro ahosi. Tadaheva ca sā saha vimānena āgantvā vimānato otaritvā āyasmantaṃ mahāmoggallānaṃ upasaṅkamitvā vandi. Tamatthaṃ dassetuṃ:- [199] "khīṇāsavaṃ vigatarajaṃ anejaṃ 1- ekaṃ araññamhi raho nisinnaṃ deviddhipattā upasaṅkamitvā vandāmi taṃ vīra mahānubhāvan"ti devatā āha. Taṃ thero pucchi:- [200] "suvaṇṇavaṇṇā jalitā mahāyasā vimānamoruyha anekacittā parivāritā accharāsaṅgaṇena 2- kā tvaṃ subhe devate vandase maman"ti. #[200] Tattha jalitāti attano sarīrappabhāya vatthābharaṇādīnaṃ obhāsena ca jalantī jotentī. Mahāyasāti mahāparivāRā. Vimānamoruyhāti vimānato oruyha. Anekacittāti anekavidhacittatāyuttā. Subheti subhaguṇe. Mamanti maṃ. Evaṃ therena pucchitā puna sā:- @Footnote: 1 pāḷiyaṃ. aneñjaṃ 2 Sī. accharānaṃ gaṇena

--------------------------------------------------------------------------------------------- page117.

[201] "ahaṃ bhaddante caṇḍālī tayā vīrena pesitā vandiṃ arahato pāde gotamassa yasassino. [202] Sāhaṃ vanditvā 1- pādāni cutā caṇḍālayoniyā vimānaṃ sabbaso 2- bhaddaṃ upapannamhi nandane. [203] Accharānaṃ satasahassaṃ purakkhatvāna tiṭṭhati 3- tāsāhaṃ pavarā seṭṭhā vaṇṇena yasasāyunā. [204] Pahūtakatakalyāṇā sampajānā paṭissatā muniṃ kāruṇikaṃ loke taṃ bhante vanditumāgatā"ti catasso gāthāyo āha. #[201-4] Tattha pesitāti "caṇḍāli vanda pādānī"tiādinā vandanāya uyyojitā. Yadipi taṃ vandanāmayaṃ puññaṃ pavattikkhaṇavasena parittaṃ, khettamahantatāya pana phalamahantatāya ca ativiya mahantamevāti āha "pahūtakatakalyāṇā"ti. Tathā buddhārammaṇāya pītiyā pavattikkhaṇe paññāya satiyā ca visadabhāvaṃ 4- sandhāyāha "sampajānā paṭissatā"ti puna:- [205] "idaṃ vatvāna caṇḍālī kataññū katavedinī vanditvā arahato pāde tatthevantaradhāyatī"ti 5- gāthā saṅgītikārehi ṭhapitā. @Footnote: 1 pāḷiyaṃ. vanditā 2 cha.Ma. sabbato 3 pāḷiyaṃ.,Ma. accharānaṃ sahassāni purakkhitvā @maṃ taṭaṭhanti 4 Sī. visāradabhāvaṃ 5 cha.Ma. tatthevantaradhāyathāti

--------------------------------------------------------------------------------------------- page118.

#[205] Tattha caṇḍālīti caṇḍālībhūtapubbāti katvā vuttaṃ, devaloke ca idamāciṇṇaṃ, yaṃ manussaloke niruḷhasamaññāya vohāro. Sesaṃ vuttanayameva. Āyasmā pana mahāmoggallāno imaṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā 1- mahājanassa sātthikā ahosīti. Caṇḍālivimānavaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 30 page 114-118. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=2446&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=2446&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=21              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=618              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=616              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=616              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]