ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                   22. 5. Bhadditthikāvimānavaṇṇanā 2-
     nīlā pītā ca kāḷā cāti bhadditthikāvimānaṃ. Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena  ca samayena kimilanagare 3-
rohako nāma gahapatiputto ahosi saddho pasanno sīlācārasampanno. Tasmiṃyeva
ca nagare tena samānamahābhoge kule ekā dārikā ahosi saddhā pasannā
pakatiyāpi bhaddatāya bhaddāti nāmena. Atha rohakassa mātāpitaro taṃ kumāriṃ 4-
vāretvā tādise kāle 5- taṃ ānetvā āvāhavivāhaṃ akaṃsu. Te ubhopi samaggavāsaṃ
vasanti. Sā attano ācārasampattiyā "bhadditthī"ti tasmiṃ nagare pākaṭā paññātā
ahosi.
     Tena ca samayena dve aggasāvakā pañcasatapañcasatabhikkhuparivārā janapadacārikaṃ
carantā 6- kimilanagaraṃ pāpuṇiṃsu. Rodako tesaṃ tattha gatabhāvaṃ ñatvā somanassajāto
there upasaṅkamitvā vanditvā svātanāya nimantetvā dutiyadivase paṇītena khādanīyena
@Footnote: 1 ka. dhammadesanā  2 cha.Ma. bhadditthivimāna...
@3 Sī.,i. kimbilanagare. evamuparipi  4 i. bhaddakumāriṃ
@5 Sī. tādise uddesakāle  6 ka. gantvā
Bhojanīyena saparivāre te santappetvā saputtadāro tehi desitaṃ dhammadesanaṃ sutvā
tesaṃ ovāde patiṭṭhahanto saraṇāni gaṇhi, pañca sīlāni samādiyi. Bhariyā panassa
aṭṭhamīcātuddasīpaṇṇarasīpāṭihāriyapakkhesu  uposathaṃ upavasi, visesato
sīlācārasampannā ahosi devatāhi ca anukampitā, tāya eva ca devatānukampāya attano
upari patitaṃ micchāpavādaṃ niraṅkatvā 1- suvisuddhasīlācāratāya ativiya loke patthaṭayasā
ahosi.
     Sā hi sayaṃ kimilanagare ṭhitā attano sāmikassa vaṇijjāvasena takkasilāyaṃ
vasantassa ussavadivase sahāyehi ussāhitassa nakkhattakīḷācitte uppanne
gharadevatāya attano dibbānubhāvena taṃ tattha netvā sāmikena saha yojitā teneva
samāgamena patiṭṭhitagabbhā hutvā devatāya kimilanagaraṃ paṭinītā anukkamena gabbhinibhāve
pākaṭe jāte sassuādīhi "aticārinī"ti āsaṅkitā tāya eva devatāya attano
ānubhāvena gaṅgāmahoghe kimilanagaraṃ ottharante viya upaṭṭhāpite attano patibbatā-
bhāvasaṃsūcakena saccādhiṭṭhānapubbakena sapathena vātavegasamuṭṭhitavīcijālaṃ 2- gaṅgāmahoghaṃ
attano upari āpatitaṃ āyassañca 3- nivattetvā sāmikena samāgatāpi tena pubbe
sassuādīhi viya āsaṅkitā takkasilāyaṃ tena dinnaṃ nāmamudditaṃ saññāṇañca
appentī taṃ āsaṅkaṃ niraṅkatvā bhattuno ñātijanassa ca mahājanassa ca sambhāvanīyā
jātā. Tena vuttaṃ "suvisuddhasīlācāratāya ativiya loke patthaṭayasā ahosī"ti.
     Sā aparena samayena kālaṃ katvā tāvatiṃsabhavane uppannā. Atha
bhagavati sāvatthito tāvatiṃsabhavanaṃ gantvā pāricchattakamūle paṇḍukambalasilāyaṃ
nisinne devaparisāya ca bhagavantaṃ upasaṅkamitvā vanditvā ekamantaṃ nisinnāya
bhadditthīpi upasaṅkamitvā vanditvā ekamantaṃ aṭṭhāsi. Atha bhagavā
@Footnote: 1 Sī. nirākatvā. evamuparipi  2 Sī. vātavegasamuddhutavīcijālaṃ  3 Sī. āsaṅkañca,
@i. āyasakyañca
Dasasahassilokadhātūsu sannipatitāya devabrahmaparisāya majjhe tāya devatāya katapuññakammaṃ
pucchanto:-
        [206]   "nīlā pītā ca kāḷā ca        mañjiṭṭhā 1- atha lohitā
                 uccāvacānaṃ vaṇṇānaṃ          kiñjakkhaparivāritā.
        [207]    Mandāravānaṃ pupphānaṃ          mālaṃ dhāresi muddhani
                 nayime aññesu kāyesu        rukkhā santi sumedhase.
        [208]    Kena kāyaṃ upapannā          tāvatiṃsaṃ yasassinī
                 devate pucchitācikkha          kissa kammassidaṃ phalan"ti
āha.
       #[206-7]  Tattha nīlā pītā ca kāḷā ca, mañjiṭṭhā atha lohitāti ettha
casaddo  vuttatthasamuccayo, so nīlā ca pītā cātiādinā paccekaṃ yojebatbo.
Athāti aññatthe nipāto. Tena odātādike avuttavaṇṇe saṅgaṇhāti.
Itisaddo luttaniddiṭṭho veditabbo. Casaddo vā avuttatthasamuccayo. Athāti
itisaddatthe nipāto. Uccāvacānaṃ vaṇṇānanti ettha uccāvacānanti  vibhattiyā
alopo daṭṭhabbo, uccāvacavaṇṇānaṃ nānāvidhavaṇṇānanti attho. Vaṇṇānanti
vā vaṇṇavantānaṃ. Kiñjakkhaparivāritāti kiñjakkhehi parivāritānaṃ. Sāmiatthe hi
etaṃ paccattavacanaṃ. Idaṃ vuttaṃ hoti:- nīlā ca pītā ca kāḷā ca mañjiṭṭhā
ca lohitā ca atha aññe odātādayo cāti imesaṃ vasena uccāvacavaṇṇānaṃ
tathābhūtehiyeva kiñjakkhehi kesarehi parivāritānaṃ vicittasaṇṭhānāditāya vā
uccāvacānaṃ yathāvuttavaṇṇavantānaṃ mandāravarukkhasambhūtatāya mandāravānaṃ pupphānaṃ
mālaṃ tehi kataṃ mālāguṇaṃ tvaṃ devate attano sīse dhāresi pilandhasīti.
@Footnote: 1 Sī. mañjeṭṭhā, i. mañjaṭṭhā
     Yato rukkhato tāni pupphāni, tesaṃ visesavaṇṇatāya anaññasādhāraṇataṃ dassetuṃ
"nayime aññesu kāyesu, rukkhā santi sumedhase"ti vuttaṃ. Tattha imeti
yathāvuttavaṇṇasaṇṭhānādiyuttā pupphavanto rukkhā na santīti yojanā. Kāyesūti
devanikāyesu. Sumedhaseti sundarapaññe.
     Tattha nīlāti indanīlamahānīlādimaṇiratanānaṃ vasena nīlobhāsā. Pītāti
puppharāgakakketanapulakādimaṇiratanānaṃ 1- ceva siṅgīsuvaṇṇassa ca vasena pītobhāsā.
Kāḷāti asmakaupalakādimaṇiratanānaṃ 2- vasena kaṇhobhāsā. Mañjiṭṭhāti jotirasa-
gomuttakagomedakādimaṇiratanānaṃ vasena mañjiṭṭhobhāsā. Lohitāti padumarāgalohitaṅka-
pavāḷaratanādīnaṃ vasena lohitobhāsā. Keci pana nīlādipadāni "rukkhā"ti  iminā
"nīlā rukkhā"tiādinā yojetvā vadanti. Rukkhāpi hi nīlādivaṇṇehi pupphehi
sañchannattā nīlādiyogato nīlādivohāraṃ labhantīti tehi "nīlā  pītā ca kāḷā
ca .pe. Nayime aññesu kāyesu rukkhā santi sumedhaseti, yato tvaṃ uccāvacānaṃ
vaṇṇānaṃ kiñjakkhaparivāritānaṃ mandāravānaṃ pupphānaṃ mālaṃ  dhāresī"ti yojanā
kātabbā. Tattha yathādiṭṭhe vaṇṇavisesayutte pupphe kittetvā tesaṃ asādhāraṇa-
bhāvadassanena 3- rukkhānaṃ āvenikabhāvadassanaṃ paṭhamanayo, rukkhānaṃ asādhāraṇa-
bhāvadassanena pupphānaṃ āvenikabhāvadassanaṃ dutiyanayo. Paṭhamanaye vaṇṇādayo sarūpena
gahitā, dutiyanaye nissayamukhenāti ayametesaṃ viseso.
       #[208]  Kenāti kena puññakammena, kāyaṃ tāvatiṃsanti yojanā.
Pucchitācikkhāti pucchitā tvaṃ ācikkha kathehi.
        Evaṃ bhagavatā pucchitā sā devatā imāhi gāthāhi byākāsi:-
@Footnote: 1 Sī. puppharāgakakkeratanasaphūḷakādimaṇiratanānaṃ
@2 Ma. amatabbākavimalayakādi...  3 i.,Ma....bhāvadassanatthaṃ
         [209]   "bhadditthikāti 1- maṃ aññaṃsu 2-      kimilāyaṃ upāsikā
                  saddhā sīlena sampannā           saṃvibhāgaratā sadā.
         [210]    Acchādanañca bhattañca             senāsanaṃ padīpiyaṃ
                  adāsiṃ ujubhūtesu                vippasannena cetasā.
         [211]    Cātuddasiṃ pañcadasiṃ               yā ca pakkhassa aṭṭhamī
                  pāṭihāriyapakkhañca               aṭṭhaṅgasusamāgataṃ.
         [212]    Uposathaṃ upavasissaṃ               sadā sīlesu saṃvutā
                  saññamā saṃvibhāgā ca             vimānaṃ āvasāmahaṃ.
         [213]    Pāṇātipātā viratā             musāvādā ca saññatā
                  theyyā ca aticārā ca           majjapānā ca ārakā.
         [214]    Pañcasikkhāpade ratā             ariyasaccāna kovidā
                  upāsikā cakkhumato              appamādavihārinī.
                           Katāvāsā katakusalā tato cutā
                           sayampabhā anuvīcarāmi nandanaṃ.
         [215]             Bhikkhū cāhaṃ paramahitānukampake
                           abhojayiṃ tapassiyugaṃ mahāmuniṃ
                           katāvāsā katakusalā tato cutā
                           sayampabhā anuvicarāmi nandanaṃ.
@Footnote: 1 Sī. bhadditthīti  2 ka. aññiṃsu
         [216]             Aṭṭhaṅgikaṃ aparimitaṃ sukhāvahaṃ
                           uposathaṃ satatamupāvasiṃ ahaṃ
                           katāvāsā katakusalā tato cutā
                           sayampabhā anuvicarāmi nandanan"ti.
        #[209-214]   Tattha bhadditthikāti 1- maṃ aññaṃsu, kimilāyaṃ upāsikāti
ācārasampattiyā saccakiriyāya ubbattamānamahoghanivattanena akhaṇḍasīlāti
sañjātanicchayā bhaddā sundarā ayaṃ itthī, tasmā "bhadditthikā upāsikā"ti ca maṃ
kimilanagaravāsino jāniṃsu. Saddhā sīlena sampannātiādi heṭṭhā vuttanayattā
uttānatthameva.
        Apica "saddhā"ti iminā saddhādhanaṃ, "saṃvibhāgaratā, acchādanañca bhattañca,
senāsanaṃ padīpiyaṃ. Adāsiṃ ujubhūtesu, vippasannena cetasā"ti iminā cāgadhanaṃ,
"sīlena sampannā, cātuddasiṃ pañcadasiṃ .pe. Pañcasikkhāpade ratā"ti iminā
sīladhanaṃ hiridhanaṃ ottappadhanañca, "ariyasaccāna kovidā"ti iminā sutadhanaṃ paññādhanañca
dassitanti sā attano sattavidhaariyadhanapaṭilābhaṃ. "upāsikā cakkhumato .pe.
Anuvicarāmi nandanan"ti iminā tassa diṭṭhadhammikaṃ samparāyikañca ānisaṃsaṃ vibhāveti.
Tattha katāvāsā nipphāditasucaritāvāsā. Sucaritakammaṃ hi tadatte āyatiṃ ca
sukhāvāsahetutāya "sukhavihārassa āvāso"ti vuccati. Tenāha "katakusalā"ti.
       #[215]  Pubbe anāmasitakhettavisesaṃ attano dānamayaṃ puññaṃ vatvā idāni
tassa āyatanagatataṃ dassetuṃ "bhikkhū cā"tiādi vuttaṃ. Tattha bhikkhūti anavasesabhinna-
kilesatāya bhikkhū. Paramahitānukampaketi paramaṃ ativiya  diṭṭhadhammikādinā hitena
anuggāhake. Abhojayinti paṇītena bhojanena bhojesiṃ. Tapassiyuganti uttamena tapasā
@Footnote: 1 Sī. bhadditthīti
Sabbakilesamalaṃ 1- tāpetvā samucchinditvā ṭhitattā tapassibhūtaṃ yugaṃ. Mahāmuninti
tato eva mahāisibhūtaṃ, mahato vā attano visayassa mahanteneva ñāṇena munanato
paricchindanato mahāmuniṃ. Sabbametaṃ dve aggasāvake sandhāya vadati.
       #[216]  Aparimitaṃ sukhāvahanti anunāsikalopaṃ akatvā vuttaṃ. "yāvañcidaṃ
bhikkhave na sukaraṃ akkhānena pāpuṇituṃ yāva sukhā saggā"ti 2- vacanato bhagavatopi
vacanapathātītaparimāṇarahitasukhanibbattakaṃ attano vā ānubhāvena aparimitasukhāvahaṃ
sukhassa āvahanakaṃ. Satatanti sabbakālaṃ. Taṃ taṃ uposatharakkhaṇadivasaṃ ahāpetvā,
taṃ taṃ vā uposatharakkhaṇadivasaṃ akhaṇḍaṃ katvā paripuṇṇaṃ katvā satataṃ vā sabbakālaṃ
sukhāvahanti yojanā. Sesaṃ heṭṭhā vuttanayameva.
        Atha bhagavā mātudevaputtappamukhānaṃ dasasahassilokadhātuvāsīnaṃ devabrahmasaṅghānaṃ
tayo māse abhidhammapiṭakaṃ desetvā manussalokaṃ āgantvā bhadditthikāvimānaṃ 3-
bhikkhūnaṃ desesi, sā desanā sampattaparisāya sātthikā ahosīti.
                    Bhadditthikāvimānavaṇṇanā  niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 30 page 118-124. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=2535              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=2535              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=22              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=658              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=645              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=645              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]