ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                     23. 6. Soṇadinnāvimānavaṇṇanā
        abhikkantena vaṇṇenāti soṇadinnāvimānaṃ. Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane. Tena ca samayena nāḷandāyaṃ soṇadinnā nāma ekā
upāsikā saddhā pasannā bhikkhūnaṃ catūhi paccayehi sakkaccaṃ upaṭṭhahantī suvisuddha-
niccasīlā aṭṭhaṅgasamannāgataṃ uposathampi upavasati. Sā dhammasavanasappāyaṃ paṭilabhitvā
@Footnote: 1 Sī.,i. sabbasaṃkilesapakkhaṃ  2 Ma.u. 14/255/223 atthato samānaṃ
@3 cha.Ma.,ka. bhadditthivimānaṃ
Upanissayasampannatāya catusaccakammaṭṭhānaṃ paribrūhantī 1- sotāpannā ahosi. Atha
aññatarena rogena phuṭṭhā kālaṃ katvā tāvatiṃsesu uppajji. Taṃ āyasmā
mahāmoggallāno:-
        [217]   "abhikkantena vaṇṇena       yā tvaṃ tiṭṭhasi devate
                 obhāsentī disā sabbā    osadhī viya tārakā.
        [218]    Kena te'tādiso vaṇṇo    kena te idha mijjhati
                 uppajjanti ca te bhogā    ye keci manaso piyā.
        [219]            Pucchāmi taṃ devi mahānubhāve
                         manussabhūtā kimakāsi puññaṃ
                         kenāsi evañjalitānubhāvā
                         vaṇṇo ca te sabbadisā pabhāsatī"ti
imāhi tīhi gāthāhi paṭipucchi.
        [220]    Sā devatā attamanā        moggallānena pucchitā
                 pañhaṃ puṭṭhā viyākāsi        yassa kammassidaṃ phalaṃ.
        [221]   "soṇadinnāti maṃ aññaṃsu 2-     nāḷandāyaṃ upāsikā
                 saddhā sīlena sampannā       saṃvibhāgaratā sadā.
        [222]    Acchādanañca bhattañca         senāsanaṃ padīpiyaṃ
                 adāsiṃ ujubhūtesu            vippasannena cetasā.
        [223]    Cātuddasiṃ pañcadasiṃ           yā ca pakkhassa aṭṭhamī
                 pāṭihāriyapakkhañca           aṭṭhaṅgasusamāgataṃ
@Footnote: 1 Sī. paṭiggaṇhantī  2 ka. aññiṃsu
        [224]    Uposathaṃ upavasissaṃ           sadā sīlesu saṃvutā
                 saññamā saṃvibhāgā ca         vimānaṃ āvasāmahaṃ.
        [225]    Pāṇātipātā viratā         musāvādā ca saññatā
                 theyyā ca aticārā ca       majjapānā ca ārakā.
        [226]    Pañcasikkhāpade ratā         ariyasaccāna kovidā
                 upāsikā cakkhumato          gotamassa yasassino.
        [227]    Tena me'tādiso vaṇṇo      tena me idha mijjhati
                 uppajjanti ca me bhogā      ye keci manaso piyā.
        [228]              Akkhāmi te bhikkhu mahānubhāva
                           manussabhūtā yamakāsi puññaṃ
                           tenamhi evañjalitānubhāvā
                           vaṇṇo ca me sabbadisā pabhāsatī"ti
devatā byākāsi. Taṃ sabbaṃ heṭṭhā vuttanayameva.
                    Soṇadinnāvimānavaṇṇanā  niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 30 page 124-126. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=2672              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=2672              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=23              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=692              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=673              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=673              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]