ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                     31.  3. Pallaṅkavimānavaṇṇanā
       pallaṅkaseṭṭhe maṇisovaṇṇacitteti pallaṅkavimānaṃ. Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. 1- Tena ca samayena sāvatthiyaṃ
aññatarassa upāsakassa dhītā kulapadesādinā sadisassa tattheva aññatarassa
kulaputtassa dinnā. Sā ca hoti akkodhanā sīlācārasampannā patidevatā
samādinnapañcasīlā, uposathe sakkaccaṃ uposathasīlāni ca rakkhati. Sā aparabhāge
kālaṃ katvā tāvatiṃsesu uppajji. Taṃ āyasmā mahāmoggallānatthero heṭṭhā
vuttanayeneva gantvā:-
       [307]          "pallaṅkaseṭṭhe maṇisoṇṇacitte
                       pupphābhikiṇṇe sayane uḷāre
                       tatthacchasi devi mahānubhāve
                       uccāvacā iddhi vikubbamānā.
       [308]           Imā ca te accharāyo samantato
                       naccanti gāyanti pamodayanti
                       deviddhipattāsi mahānubhāve
                       manussabhūtā kimakāsi puññaṃ
                       kenāsi evañjalitānubhāvā
                       vaṇṇo ca te sabbadisā pabhāsatī"ti
gāthāhi pucchi. 2-
       Sāpissa imāhi gāthāhi byākāsi:-
@Footnote: 1 cha.Ma. anāthapiṇḍikassa ārāmeti pāṭhā na dissanti. evamuparipi  2 Sī. paṭipucchi
       [309]          "ahaṃ manussesu manussabhūtā
                       aḍḍhe kule suṇisā ahosiṃ
                       akkodhanā bhattu vasānuvattinī
                       uposathe appamattā ahosiṃ.
       [310]           Manussabhūtā daharā apāpikā 1-
                       pasannacittā patimābhirādhayiṃ
                       divā ca ratto ca manāpacārinī
                       ahaṃ pure sīlavatī ahosiṃ.
       [311]           Pāṇātipātā viratā acorikā
                       saṃsuddhakāyā sucibrahmacārinī
                       amajjapā no ca musā abhāṇiṃ
                       sikkhāpadesu paripūrakārinī.
       [312]    Cātuddasiṃ pañcadasiṃ       yā ca pakkhassa aṭṭhamī
                pāṭihāriyapakkhañca       pasannamānasā ahaṃ.
       [313]           Aṭṭhaṅgupetaṃ anudhammacārinī
                       uposathaṃ pītimanā upāvasiṃ
                       imañca ariyaṃ aṭṭhaṅgavarehupetaṃ
                       samādiyitvā kusalaṃ sukhudrayaṃ.
                       Patimhi kalyāṇī vasānuvattinī 2-
                       ahosiṃ pubbe sugatassa sāvikā.
@Footnote: 1 Sī. daharāsapāpikā  2 ka. kalyāṇavasānuvattinī
       [314]            Etādisaṃ kusalaṃ jīvaloke
                        kammaṃ karitvāna visesabhāginī
                        kāyassa bhedā abhisamparāyaṃ
                        deviddhipattā sugatimhi āgatā.
       [315]            Vimānapāsādavare manorame
                        parivāritā accharāsaṅgaṇena
                        sayaṃpabhā devagaṇā ramenti maṃ 1-
                        dīghāyukiṃ devavimānamāgatan"ti.
      #[307]   Tattha pallaṅkaseṭṭheti pallaṅkavare uttamapallaṅke. Taṃyevassa seṭṭhataṃ
dassetuṃ "maṇisoṇṇacitte"ti vuttaṃ, vividharatanaraṃsijālasamujjalehi maṇīhi ceva
suvaṇṇena ca vicitte "tatthā"ti "sayane"ti ca vutte sayitabbaṭṭhānabhūte
pallaṅkaseṭṭhe.
      #[308]  Teti tuyhaṃ samantato. "pamodayantī"ti padaṃ pana 2- apekkhitvā "tan"ti
vibhatti vipariṇāmetabbā. Pamodayantīti vā pamodanaṃ karonti, pamodanaṃ tuyhaṃ
uppādentīti attho.
      #[310]   Daharā apāpikāti daharāpi 3- apāpikā. "daharāsu pāpikā"ti vā
pāṭho, soyevattho. "daharassāpāpikā"tipi paṭhanti, daharassa sāmikassa apāpikā,
sakkaccaṃ upaṭṭhānena anaticariyāya ca bhaddikāti attho. Tena vuttaṃ
"pasannacittā"tiādi. Abhirādhayinti ārādhesiṃ. Rattoti rattiyaṃ.
@Footnote: 1 ka. ramanti maṃ  2 Ma. parapadaṃ
@3 Sī. daharāsapāpikāti daharā āsiṃ
      #[311]  Acorikāti coriyarahitā, adinnādānā paṭiviratāti attho. "viratā
ca coriyā"tipi pāṭho, theyyato ca viratāti attho. Saṃsuddhakāyāti
parisuddhakāyakammantatāya sammadeva suddhakāyā, tato eva sucibrahmacārinī sāmikato
aññattha abrahmacariyāsambhavato. Tathā hi vuttaṃ:-
                    "mayañca bhariyā nātikkamāma
                     amhepi bhariyā nātikkamanti
                     aññatra tāhi brahmacariyaṃ carāma
                     tasmā hi amhaṃ daharā na miyyare"ti. 1-
       Atha vā sucibrahmacārinīti sucino suddhassa brahmassa seṭṭhassa
uposathasīlassa, maggabrahmacariyassa vā anurūpassa pubbabhāgabrahmacariyassa vasena
sucibrahmacārinī.
      #[313]  Anudhammacārinīti ariyānaṃ dhammassa anudhammaṃ caraṇasīlā. Imañca
anantaraṃ vuttaṃ niddosatāya ariyaṃ, aṭṭhaṅgavarehi 2- aṭṭhahi uttamaṅgehi ariyattā
eva vā ariyaṭṭhaṅgavarehi upetaṃ ārogyaṭṭhena anavajjaṭṭhena ca kusalaṃ sukhavipākatāya
sukhānisaṃsatāya ca sukhudrayaṃ upāvasinti yojanā.
      #[314]  Visesabhāginīti visesassa dibbassa sampattibhavassa bhāginī.
Sugatimhi āgatāti sugatiṃ āgatā upagatā, sugatimhi vā sugatiyaṃ dibbasampattiyaṃ
āgatā. "sugatiṃ hi āgatā"tipi pāṭho tattha hīti nipātamattaṃ, hetuattho vā,
yasmā sugatiṃ āgatā, tasmā visesabhāginīti yojanā.
@Footnote: 1 khu.jā.dasaka. 27/1415/289 (syā)  2 Sī.,i. aṭṭhaṅgavarehīti
      #[315]  Vimānapāsādavareti vimānesu uttamapāsāde, vimānasaṅkhāte vā
aggapāsāde, vimāne vā vigatamāne appamāṇe mahante varapāsāde parivāritā
accharāsaṅgaṇena sayaṃpabhā pamodāmi, "amhī"ti vā padaṃ ānetvā yojetabbaṃ.
Dīghāyukinti heṭṭhimehi devehi dīghatarāyukatāya tatrūpapannehi anappāyukatāya ca
dīghāyukiṃ maṃ yathāvuttaṃ devavimānamāgataṃ upagataṃ devagaṇā ramentīti 1- yojanā. Sesaṃ
vuttanayameva.
                     Pallaṅkavimānavaṇṇanā  niṭṭhitā.
                      --------------------



             The Pali Atthakatha in Roman Book 30 page 144-148. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=3067              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=3067              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=31              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=878              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=873              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=873              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]