ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

page144.

31. 3. Pallaṅkavimānavaṇṇanā pallaṅkaseṭṭhe maṇisovaṇṇacitteti pallaṅkavimānaṃ. Tassa kā uppatti? bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. 1- Tena ca samayena sāvatthiyaṃ aññatarassa upāsakassa dhītā kulapadesādinā sadisassa tattheva aññatarassa kulaputtassa dinnā. Sā ca hoti akkodhanā sīlācārasampannā patidevatā samādinnapañcasīlā, uposathe sakkaccaṃ uposathasīlāni ca rakkhati. Sā aparabhāge kālaṃ katvā tāvatiṃsesu uppajji. Taṃ āyasmā mahāmoggallānatthero heṭṭhā vuttanayeneva gantvā:- [307] "pallaṅkaseṭṭhe maṇisoṇṇacitte pupphābhikiṇṇe sayane uḷāre tatthacchasi devi mahānubhāve uccāvacā iddhi vikubbamānā. [308] Imā ca te accharāyo samantato naccanti gāyanti pamodayanti deviddhipattāsi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāsi evañjalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī"ti gāthāhi pucchi. 2- Sāpissa imāhi gāthāhi byākāsi:- @Footnote: 1 cha.Ma. anāthapiṇḍikassa ārāmeti pāṭhā na dissanti. evamuparipi 2 Sī. paṭipucchi

--------------------------------------------------------------------------------------------- page145.

[309] "ahaṃ manussesu manussabhūtā aḍḍhe kule suṇisā ahosiṃ akkodhanā bhattu vasānuvattinī uposathe appamattā ahosiṃ. [310] Manussabhūtā daharā apāpikā 1- pasannacittā patimābhirādhayiṃ divā ca ratto ca manāpacārinī ahaṃ pure sīlavatī ahosiṃ. [311] Pāṇātipātā viratā acorikā saṃsuddhakāyā sucibrahmacārinī amajjapā no ca musā abhāṇiṃ sikkhāpadesu paripūrakārinī. [312] Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañca pasannamānasā ahaṃ. [313] Aṭṭhaṅgupetaṃ anudhammacārinī uposathaṃ pītimanā upāvasiṃ imañca ariyaṃ aṭṭhaṅgavarehupetaṃ samādiyitvā kusalaṃ sukhudrayaṃ. Patimhi kalyāṇī vasānuvattinī 2- ahosiṃ pubbe sugatassa sāvikā. @Footnote: 1 Sī. daharāsapāpikā 2 ka. kalyāṇavasānuvattinī

--------------------------------------------------------------------------------------------- page146.

[314] Etādisaṃ kusalaṃ jīvaloke kammaṃ karitvāna visesabhāginī kāyassa bhedā abhisamparāyaṃ deviddhipattā sugatimhi āgatā. [315] Vimānapāsādavare manorame parivāritā accharāsaṅgaṇena sayaṃpabhā devagaṇā ramenti maṃ 1- dīghāyukiṃ devavimānamāgatan"ti. #[307] Tattha pallaṅkaseṭṭheti pallaṅkavare uttamapallaṅke. Taṃyevassa seṭṭhataṃ dassetuṃ "maṇisoṇṇacitte"ti vuttaṃ, vividharatanaraṃsijālasamujjalehi maṇīhi ceva suvaṇṇena ca vicitte "tatthā"ti "sayane"ti ca vutte sayitabbaṭṭhānabhūte pallaṅkaseṭṭhe. #[308] Teti tuyhaṃ samantato. "pamodayantī"ti padaṃ pana 2- apekkhitvā "tan"ti vibhatti vipariṇāmetabbā. Pamodayantīti vā pamodanaṃ karonti, pamodanaṃ tuyhaṃ uppādentīti attho. #[310] Daharā apāpikāti daharāpi 3- apāpikā. "daharāsu pāpikā"ti vā pāṭho, soyevattho. "daharassāpāpikā"tipi paṭhanti, daharassa sāmikassa apāpikā, sakkaccaṃ upaṭṭhānena anaticariyāya ca bhaddikāti attho. Tena vuttaṃ "pasannacittā"tiādi. Abhirādhayinti ārādhesiṃ. Rattoti rattiyaṃ. @Footnote: 1 ka. ramanti maṃ 2 Ma. parapadaṃ @3 Sī. daharāsapāpikāti daharā āsiṃ

--------------------------------------------------------------------------------------------- page147.

#[311] Acorikāti coriyarahitā, adinnādānā paṭiviratāti attho. "viratā ca coriyā"tipi pāṭho, theyyato ca viratāti attho. Saṃsuddhakāyāti parisuddhakāyakammantatāya sammadeva suddhakāyā, tato eva sucibrahmacārinī sāmikato aññattha abrahmacariyāsambhavato. Tathā hi vuttaṃ:- "mayañca bhariyā nātikkamāma amhepi bhariyā nātikkamanti aññatra tāhi brahmacariyaṃ carāma tasmā hi amhaṃ daharā na miyyare"ti. 1- Atha vā sucibrahmacārinīti sucino suddhassa brahmassa seṭṭhassa uposathasīlassa, maggabrahmacariyassa vā anurūpassa pubbabhāgabrahmacariyassa vasena sucibrahmacārinī. #[313] Anudhammacārinīti ariyānaṃ dhammassa anudhammaṃ caraṇasīlā. Imañca anantaraṃ vuttaṃ niddosatāya ariyaṃ, aṭṭhaṅgavarehi 2- aṭṭhahi uttamaṅgehi ariyattā eva vā ariyaṭṭhaṅgavarehi upetaṃ ārogyaṭṭhena anavajjaṭṭhena ca kusalaṃ sukhavipākatāya sukhānisaṃsatāya ca sukhudrayaṃ upāvasinti yojanā. #[314] Visesabhāginīti visesassa dibbassa sampattibhavassa bhāginī. Sugatimhi āgatāti sugatiṃ āgatā upagatā, sugatimhi vā sugatiyaṃ dibbasampattiyaṃ āgatā. "sugatiṃ hi āgatā"tipi pāṭho tattha hīti nipātamattaṃ, hetuattho vā, yasmā sugatiṃ āgatā, tasmā visesabhāginīti yojanā. @Footnote: 1 khu.jā.dasaka. 27/1415/289 (syā) 2 Sī.,i. aṭṭhaṅgavarehīti

--------------------------------------------------------------------------------------------- page148.

#[315] Vimānapāsādavareti vimānesu uttamapāsāde, vimānasaṅkhāte vā aggapāsāde, vimāne vā vigatamāne appamāṇe mahante varapāsāde parivāritā accharāsaṅgaṇena sayaṃpabhā pamodāmi, "amhī"ti vā padaṃ ānetvā yojetabbaṃ. Dīghāyukinti heṭṭhimehi devehi dīghatarāyukatāya tatrūpapannehi anappāyukatāya ca dīghāyukiṃ maṃ yathāvuttaṃ devavimānamāgataṃ upagataṃ devagaṇā ramentīti 1- yojanā. Sesaṃ vuttanayameva. Pallaṅkavimānavaṇṇanā niṭṭhitā. --------------------


             The Pali Atthakatha in Roman Book 30 page 144-148. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=3067&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=3067&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=31              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=878              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=873              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=873              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]