ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                      33. 5. Guttilavimānavaṇṇanā
       sattatantiṃ sumadhuranti  guttilavimānaṃ. Tassa kā uppatti? bhagavati rājagahe
viharante āyasmā mahāmoggallāno heṭṭhā vuttanayeneva devacārikaṃ caranto
tāvatiṃsabhavanaṃ gantvā tattha paṭipāṭiyā ṭhitesu chattiṃsāya vimānesu chattiṃsa devadhītaro
paccekaṃ accharāsahassaparivārā mahatiṃ dibbasampattiṃ anubhavantiyo disvā tāhi
pubbe katakammaṃ "abhikkantena vaṇṇenā"tiādīhi tīhi gāthāhi paṭipāṭiyā pucchi.
Tāpi tassa pucchānantaraṃ "vatthuttamadāyikā nārī"tiādinā byākariṃsu. Atha
thero tato manussalokaṃ āgantvā bhagavato etamatthaṃ ārocesi. Taṃ sutvā bhagavā
"moggallāna tā devatā na kevalaṃ tayā eva pucchitā evaṃ byākariṃsu, atha
kho pubbe mayāpi pucchitā evameva byākariṃsū"ti vatvā therena yācito atītaṃ
attano guttilācariyaṃ kathesi.
       Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto gandhabbakule
nibbattitvā gandhabbasippe pariyodātasippatāya timbarunāradasadiso 1- sabbadisāsu
pākaṭo paññāto ācariyo ahosi nāmena guttilo nāma. So andhe jiṇṇe mātāpitaro
posesi. 2- Tassa sippanipphattiṃ sutvā ujjenivāsī musilo 3- nāma gandhabbo
@Footnote: 1 Ma. timbarunāsadiso, i. timbarunādasadiso 2 Sī.i. poseti  3 Sī.i. mūsilo

--------------------------------------------------------------------------------------------- page156.

Upagantvā taṃ vanditvā ekamantaṃ ṭhito "kasmā āgatosī"ti ca vutte "tumhākaṃ santike sippaṃ uggaṇhitun"ti āha. Guttilācariyo taṃ oloketvā lakkhaṇakusalatāya "ayaṃ puriso visamajjhāsayo kakkhaḷo pharuso akataññū bhavissati, na saṅgahetabbo"ti sippuggahaṇatthaṃ okāsaṃ nākāsi. So tassa mātāpitaro payirupāsitvā tehi yācāpesi. Guttilācariyo mātāpitūhi nippīḷiyamāno "garuvacanaṃ alaṅghanīyan"ti tassa sippaṃ paṭṭhapetvā vigatamacchariyatāya kāruṇikatāya ca ācariyamuṭṭhiṃ akatvā anavasesato sippaṃ sikkhāpesi. Sopi medhāvitāya pubbekataparicayatāya akusītatāya ca na cirasseva pariyodātasippo hutvā cintesi "ayaṃ bārāṇasī jambudīpe agganagaraṃ, yannūnāhaṃ idha sarājikāya parisāya sippaṃ dasseyyaṃ, evāhaṃ ācariyatopi jambudīpe pākaṭo paññāto bhavissāmī"ti. So ācariyassa ārocesi "ahaṃ rañño purato sippaṃ dassetukāmo, rājānaṃ maṃ dassethā"ti. Mahāsatto "ayaṃ mama santike uggahitasippo patiṭṭhaṃ labhatū"ti karuṇāyamāno taṃ rañño santikaṃ netvā "mahārāja imassa me antevāsikassa vīṇāya paguṇataṃ 1- passathā"ti āha. Rājā "sādhū"ti paṭissuṇitvā tassa vīṇāvādanaṃ sutvā parituṭṭho taṃ 2- gantukāmaṃ nivāretvā "mameva santike vasa, ācariyassa dinnakoṭṭhāsato upaḍḍhaṃ dassāmī"ti āha. Musilo "nāhaṃ ācariyato hāyāmi, samameva dethā"ti vatvā raññā "mā evaṃ bhaṇi, ācariyo nāma mahanto, upaḍḍhameva tuyhaṃ dassāmī"ti vutte "mama ca ācariyassa ca sippaṃ passathā"ti vatvā rājagehato nikkhamitvā "ito sattame divase mama ca guttilācariyassa ca rājaṅgaṇe sippadassanaṃ bhavissati, taṃ passitukāmā passantū"ti tattha tattha āhiṇḍanto ugghosesi. @Footnote: 1 Sī. vīṇāpaguṇataṃ 2 Ma. paraṭṭhānaṃ

--------------------------------------------------------------------------------------------- page157.

Mahāsatto taṃ sutvā "ayaṃ taruṇo thāmavā, ahaṃ pana jiṇṇo dubbalo, yadi pana me parājayo bhaveyya, mataṃ me jīvitā seyyaṃ, tasmā araññaṃ pavisitvā ubbandhitvā marissāmī"ti araññaṃ gato maraṇabhayatajjito paṭinivatti. Puna maritukāmo hutvā gantvā punapi maraṇabhayena paṭinivatti. Evaṃ gamanāgamanaṃ karontassa taṃ ṭhānaṃ vigatatiṇaṃ ahosi. Atha devarājā mahāsattaṃ upasaṅkamitvā dissamānarūpo ākāse ṭhatvā evamāha "ācariya kiṃ karosī"ti. Mahāsatto 1-:- [327] "sattatantiṃ sumadhuraṃ rāmaṇeyyaṃ avācayiṃ so maṃ raṅgamhi avheti saraṇaṃ me hohi kosiyā"ti attano cittadukkhaṃ pavedesi. Tassattho:- ahaṃ devarāja musilaṃ nāma antevāsikaṃ sattannaṃ tantīnaṃ atthitāya 2- chajjādisattavidhasaradīpanato ca sattatantiṃ, taṃ visayaṃ katvā yathārahaṃ dvāvīsatiyā sutibhedānaṃ ahāpanato suṭṭhu madhuranti sumadhuraṃ, yathādhigatānaṃ samapaññāsāya mucchanānaṃ paribyattatāya sarassa ca vīṇāya ca aññamaññasaṃsandanena suṇantānaṃ ativiya manoramabhāvato rāmaṇeyyaṃ saragatādivibhāgato chajjādicatubbidhaṃ gandhabbaṃ ahāpetvā gandhabbasippaṃ avācayinti vācesiṃ uggaṇhāpesiṃ sikkhāpesiṃ, so musilo antevāsī samāno maṃ attano ācariyaṃ raṅgamhi raṅgamaṇḍale avheti sārambhavasena attano visesaṃ dassetuṃ saṅghaṭṭiyati, 3- "ehi sippaṃ dassehī"ti maṃ ācikkhi 4- tassa me tvaṃ kosiya devarāja saraṇaṃ avassayo hohīti. Taṃ sutvā sakko devarājā "mā bhāyi ācariya, ahaṃ te saraṇaṃ parāyaṇan"ti dassento:- @Footnote: 1 Sī. mahāsatto taṃ sutvā sakakammaṃ pākaṭaṃ karonto imaṃ gāthamāha 2 Ma. āvāditāya @3. Sī. raṅgamhi 4 Sī. adhikkhipati

--------------------------------------------------------------------------------------------- page158.

[328] "ahaṃ te saraṇaṃ homi ahamācariyapūjako na taṃ jayissati sisso sissamācariya jessasī"ti āha. Sakkassa kira devarañño purimattabhāve mahāsatto ācariyo ahosi. Tenāha "ahamācariyapūjako"ti. Ahaṃ ācariyānaṃ pūjako, na musilo viya yugaggāhī, mādisesu antevāsikesu ṭhitesu tādisassa ācariyassa kathaṃ parājayo, tasmā na taṃ jayissati sisso, aññadatthu sissaṃ musilaṃ ācariya tvameva jayissasi, so pana parājito vināsaṃ 1- pāpuṇissatīti adhippāyo. Evañca pana vatvā "ahaṃ sattame divase sākacchāmaṇḍalaṃ āgamissāmi, tumhe vissatthā vādethā"ti samassāsetvā gato. Sattame pana divase rājā saparivāro rājasabhāyaṃ nisīdi. Guttilācariyo ca musilo ca sippadassanatthaṃ sajjā hutvā upasaṅkamitvā rājānaṃ vanditvā attano attano laddhāsane nisīditvā vīṇā vādayiṃsu. Sakko āgantvā antalikkhe aṭṭhāsi, taṃ mahāsattova passati, itare pana na passanti. Parisā dvinnampi vādane samacittā ahosi. Sakko guttilaṃ "ekaṃ tantiṃ chindā"ti āha. Chinnāyapi tantiyā vīṇā tatheva madhuranigghosā ahosi. Evaṃ "dutiyaṃ, tatiyaṃ, catutthaṃ, pañcamaṃ, chaṭṭhaṃ, sattamaṃ chindā"ti āha, tāsu chinnāsupi vīṇā madhuranigghosāva ahosi. Taṃ disvā musilo parājitabhūtarūpo pattakkhandho ahosi, parisā haṭṭhatuṭṭhā celukkhepe karontī guttilassa sādhukāramadāsi. Rājā musilaṃ sabhāya nīharāpesi, mahājano leḍḍudaṇḍādīhi paharanto musilaṃ tattheva jīvitakkhayaṃ pāpesi. Sakko devānamindo mahāpurisena saddhiṃ sammodanīyaṃ katvā devalokameva gato. Taṃ devatā "mahārāja kuhiṃ gatatthā"ti pucchitvā taṃ pavattiṃ sutvā "mahārāja mayaṃ guttilācariyaṃ passissāma, sādhu no taṃ idhānetvā dassehī"ti āhaṃsu. Sakko @Footnote: 1 Sī. parābhūto nidhanaṃ, i. parājayabhūtopi vināsaṃ

--------------------------------------------------------------------------------------------- page159.

Devānaṃ vacanaṃ sutvā mātaliṃ āṇāpesi "gaccha vejayantarathena amhākaṃ guttilācariyaṃ ānehi, devatā taṃ dassanakāmā"ti, so tathā akāsi. Sakko mahāsattena saddhiṃ sammodanīyaṃ katvā evamāha "ācariya vīṇaṃ vādaya, devatā sotukāmā"ti. Mayaṃ sippūpajīvino, vetanena vinā sippaṃ na dassemāti. Kīdisaṃ pana vetanaṃ icchasīti. "nāññena me vetanena kiccaṃ atthi, imāsaṃ pana devatānaṃ attanā attanā pubbekatakusalakathanameva me vetanaṃ hotū"ti āha. Tā "sādhū"ti sampaṭicchiṃsu. Atha mahāsatto pāṭekkaṃ tāhi tadā paṭiladdhasampattikittanamukhena tassā hetubhūtaṃ purimattabhāve kataṃ sucaritaṃ āyasmā mahāmoggallāno viya pucchanto "abhikkantena vaṇṇenā"tiādi gāthāhi pucchi. Tāpi "vatthuttamadāyikā nārī"tiādinā yathā etarahi therassa, evameva tassa byākariṃsu. Tena vuttaṃ "moggallāna tā devatā na kevalaṃ tayā eva pucchitā evaṃ byākariṃsu, atha kho pubbe mayāpi pucchitā evameva byākariṃsū"ti. Tā kira itthiyo kassapasammāsambuddhakāle manussattabhāve ṭhitā taṃ taṃ puññaṃ akaṃsu. 1- Tattha ekā atthī vatthaṃ adāsi, ekā sumanamālaṃ, ekā gandhaṃ, ekā uḷārāni phalāni, ekā ucchurasaṃ, ekā bhagavato cetiye gandhapañcaṅgulikaṃ adāsi, ekā uposathaṃ upavasi, ekā upakaṭṭhāya velāya nāvāya bhuñjantassa bhikkhuno udakaṃ adāsi, ekā kodhanānaṃ sassusasurānaṃ akkodhanā upaṭṭhānaṃ akāsi, ekā dāsī hutvā atanditācārā ahosi, ekā piṇḍacārikassa bhikkhuno khīrabhattaṃ adāsi, ekā phāṇitaṃ adāsi, ekā ucchukhaṇḍaṃ adāsi, ekā timbarusakaṃ adāsi, ekā kakkārikaṃ adāsi, ekā eḷālukaṃ adāsi, ekaṃ valliphalaṃ adāsi, ekā phārusakaṃ adāsi, ekā aṅgārakapallaṃ adāsi, ekā sākamuṭṭhiṃ 2- adāsi, ekā pupphakamuṭṭhiṃ @Footnote: 1 Sī. manussattabhāve ṭhatvā tāni tāni puññāni katvā tāvatiṃsabhavane paccekaṃ @accharāsahassaparivārā sakakassa devarañño paricārikā hutvā paṭipāṭiyā ṭhitesu @chattiṃsadevavimānesu nibbattitvā buddhañāṇenapi paricchinditumasakkuṇeyyaṃ mahatiṃ @devavibhūtimanubhavanti 2 i. sālukamuṭṭhiṃ

--------------------------------------------------------------------------------------------- page160.

Adāsi, ekā mūlakalāpaṃ adāsi, ekā nimbamuṭṭhiṃ 1- adāsi, ekā kañjikaṃ adāsi, ekā tilapiññākaṃ adāsi, ekā kāyabandhanaṃ adāsi, ekā aṃsabaddhakaṃ adāsi, ekā āyogapaṭṭaṃ adāsi, ekā vidhūpanaṃ, ekā tālavaṇṭaṃ, ekā morahatthaṃ, ekā chattaṃ, ekā upāhanaṃ, ekā pūvaṃ, ekā modakaṃ, ekā sakkhalikaṃ adāsi. Tā ekekā accharāsahassaparivārā mahatiyā deviddhiyā virājamānā tāvatiṃsabhavane sakkassa devarājassa paricārikā hutvā nibbattā guttilācariyena pucchitā "vatthuttamadāyikā nārī"tiādinā attanā attanā katakusalaṃ paṭipāṭiyā byākariṃsu. [329] "abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā. [330] Kena te'tādiso vaṇṇo kena te idha mijjhati uppajjanti ca te bhogā ye keci manaso piyā. [331] Pucchāmi taṃ devi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāsi evañjalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī"ti. [332] Sā devatā attamanā moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ. [333] "vatthuttamadāyikā nārī pavarā hoti naresu nārīsu evaṃ piyarūpadāyikā manāpaṃ dibbaṃ sā labhate upecca ṭhānaṃ. @Footnote: 1 Sī.i. nimbapalāsamuṭṭhiṃ

--------------------------------------------------------------------------------------------- page161.

[334] Tassā me passa vimānaṃ accharā kāmavaṇṇinīhamasmi accharāsahassassāhaṃ pavarā passa puññānaṃ vipākaṃ. [335] Tena me'tādiso vaṇṇo tena me idha mijjhati uppajjanti ca me bhogā ye keci manaso piyā. [336] Akkhāmi te bhikkhu mahānubhāva manussabhūtā yamakāsi puññaṃ tenamhi evañjalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī"ti. 1- Itaraṃ caturavimānaṃ yathā vatthuttamadāyikāvimānaṃ, tathā vitthāretabbaṃ. 1- [341] Pupphuttamadāyikā nārī pavarā hoti naresu nārīsu .pe. Tenamhi evañjalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī"ti. [349] Gandhuttamadāyikā nārī pavarā hoti naresu nārīsu .pe. [357] Phaluttamadāyikā nārī pavarā hoti naresu nārīsu .pe. [365] Rasuttamadāyikā nārī pavarā hoti naresu nārīsu .pe. [373] Gandhapañcaṅgulikaṃ ahamadāsiṃ kassapassa bhagavato thūpamhi .pe. @Footnote: 1-1 cha.Ma. yathā ca ettha, evaṃ upari sabbavimānesu vitthāretabbaṃ

--------------------------------------------------------------------------------------------- page162.

1- Itaraṃ caturavimānaṃ yathā gandhapañcaṅgulikadāyikāvimānaṃ, tathā vitthāretabbaṃ. 1- [381] Bhikkhū ca ahaṃ bhikkhuniyo ca addasāsiṃ panthapaṭipanne tesāhaṃ dhammaṃ sutvāna ekūposathaṃ upavasissaṃ. [382] Tassā me passa vimānaṃ .pe. [389] Udake ṭhitā udakamadāsiṃ bhikkhuno cittena vippasannena .pe [397] Sassuñcāhaṃ sasurañca caṇḍike kodhane ca pharuse ca anusūyikā upaṭṭhāsiṃ appamattā sakena sīlena .pe. [405] Parakammakarī 2- āsiṃ atthenātanditā dāsī akkodhanā'natimāninī saṃvibhāginī sakassa bhāgassa .pe. [413] Khīrodanaṃ ahamadāsiṃ bhikkhuno piṇḍāya carantassa evaṃ karitvā kammaṃ sugatiṃ upapajja modāmi .pe. 1- Itaraṃ pañcavīsativimānaṃ yathā khīrodanadāyikāvimānaṃ, tathā vitthāretabbaṃ. 1- [421] Phāṇitaṃ ahamadāsiṃ .pe. [429] Ucchukhaṇḍikaṃ ahamadāsiṃ .pe. [437] Timbarusakaṃ 3- ahamadāsiṃ .pe. [445] Kakkārikaṃ ahamadāsiṃ .pe. [453] Eḷālukaṃ ahamadāsiṃ .pe. @Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti 2 i.,ka. parakammakārī 7 ka. timbarūsakaṃ

--------------------------------------------------------------------------------------------- page163.

[461] Valliphalaṃ ahamadāsiṃ .pe. [469] Phārusakaṃ ahamadāsiṃ .pe. [477] Hatthappatāpakaṃ ahamadāsiṃ .pe. [485] Sākamuṭṭhiṃ ahamadāsiṃ .pe. [493] Pupphakamuṭṭhiṃ ahamadāsiṃ .pe. [501] Mūlakaṃ ahamadāsiṃ .pe. [509] Nimbamuṭṭhiṃ ahamadāsiṃ .pe. [517] Ambakañjikaṃ ahamadāsiṃ .pe. [525] Doṇinimmajjaniṃ ahamadāsiṃ .pe. [533] Kāyabandhanaṃ ahamadāsiṃ .pe. [541] Aṃsabaddhakaṃ 1- ahamadāsiṃ .pe. [549] Āyogapaṭṭaṃ ahamadāsiṃ .pe. [557] Vidhūpanaṃ ahamadāsiṃ .pe. [565] Tālavaṇṭaṃ ahamadāsiṃ .pe. [573] Morahatthaṃ ahamadāsiṃ .pe. @Footnote: 1 Sī. aṃsavaṭṭakaṃ

--------------------------------------------------------------------------------------------- page164.

[581] Chattaṃ ahamadāsiṃ .pe. [589] Upāhanaṃ ahamadāsiṃ .pe. [597] Pūvaṃ ahamadāsiṃ .pe. [605] Modakaṃ ahamadāsiṃ .pe. [613] Sakkhalikaṃ 1- ahamadāsiṃ bhikkhuno piṇḍāya carantassa .pe. [614] Tassā me passa vimānaṃ accharā kāmavaṇṇinīhamasmi accharāsahassassāhaṃ pavarā passa puññānaṃ vipākaṃ. [615] Tena me'tādiso vaṇṇo .pe. Vaṇṇo ca me sabbadisā pabhāsatī"ti. Evaṃ mahāsatto tāhi devatāhi katasucarite byākate tuṭṭhamānaso sammodanaṃ karonto attano ca sucaritacaraṇe yuttapayuttataṃ vivaṭṭajjhāsayatañca pavedento āha:- [617] "svāgataṃ vata me ajja suppabhātaṃ suhuṭṭhitaṃ yaṃ addasāmi 2- devatāyo accharā kāmavaṇṇiniyo. 3- @Footnote: 1 Sī.,ka. sakkhaliṃ 2 Sī. addasaṃ, i. addasāsiṃ 3 Sī. kāmavaṇṇiyo

--------------------------------------------------------------------------------------------- page165.

[618] Imāsāhaṃ dhammaṃ sutvā kāhāmi kusalaṃ bahuṃ dānena samacariyāya saññamena damena ca svāhaṃ tattha gamissāmi yattha gantvā na socare"ti. #[333] Tattha vatthuttamadāyikāti vatthānaṃ uttamaṃ seṭṭhaṃ, vatthesu vā bahūsu uccinitvā gahitaṃ ukkaṃsagataṃ pavaraṃ koṭibhūtaṃ vatthaṃ vatthuttamaṃ, tassa dāyikā. "pupphuttamadāyikā"tiādīsupi eseva nayo. Piyarūpadāyikāti piyasabhāvassa piyajātikassa ca vatthuno dāyikā. Manāpanti manavaḍḍhanakaṃ. Dibbanti divi bhavattā dibbaṃ. Upeccāti upagantvā cetetvā, "edisaṃ labheyyan"ti pakappetvāti attho. Ṭhānanti vimānādikaṃ ṭhānaṃ, issariyaṃ vā. "manāpā"tipi pāṭho, aññesaṃ manavaḍḍhanakā hutvāti attho. #[334] Passa puññānaṃ vipākanti vatthuttamadānassa nāma idamīdisaṃ phalaṃ passāti attanā laddhasampattiṃ sambhāventī vadati. #[341] Pupphuttamadāyikāti ratanattayapūjāvasena pupphuttamadāyikā, tathā gandhuttamadāyikāti daṭṭhabbā. Tattha pupphuttamaṃ sumanapupphādi, gandhuttamaṃ candanagandhādi, phaluttamaṃ panasaphalādi, rasuttamaṃ gorasasappiādi veditabbaṃ. #[373] Gandhapañcaṅgulikanti gandhena pañcaṅgulikadānaṃ. Kassapassa bhagavato thūpamhīti kassapasammāsambuddhassa yojanike kanakathūpe. #[381] Panthapaṭipanneti maggaṃ gacchante. Ekūposathanti ekadivasaṃ uposathavāsaṃ. #[389] Udakamadāsinti mukhavikkhālanatthaṃ pivanatthañca udakaṃ pānīyaṃ adāsiṃ. #[397] Caṇḍiketi caṇḍe. Anusūyikāti usūyā rahitā.

--------------------------------------------------------------------------------------------- page166.

#[405] Parakammakarīti 1- paresaṃ veyyāvaccakārinī. Atthenāti atthakiccena. Saṃvibhāginī sakassa bhāgassāti atthikānaṃ attanā paṭiladdhabhāgassa saṃvibhajanasīlā. #[413] Khīrodananti khīrasammissaṃ odanaṃ, khīrena saddhiṃ odanaṃ vā. #[437] Timbarusakanti tiṇḍukaphalaṃ. 2- Tipusasadisā ekā vallijāti timbarusaṃ. Tassa phalaṃ timbarusakanti vadanti. #[445] Kakkārikanti khuddakeḷālukaṃ tipusanti ca vadanti. #[477] Hatthappatāpakanti mandāmukhiṃ. #[517] Ambakañjikanti ambilakañjikaṃ. #[525] Doṇinimmajjaninti satelaṃ tilapiññākaṃ. #[557] Vidhūpananti caturassavījaniṃ. #[565] Tālavaṇṭanti tālapattehi katamaṇḍalavījaniṃ. #[573] Morahatthanti mayūrapiñchehi 3- kataṃ makasavījaniṃ. #[617] Svāgataṃ vata meti mayhaṃ idhāgamanaṃ sobhanaṃ vata aho sundaraṃ. Ajja suppabhātaṃ suhuṭṭhitanti ajja mayhaṃ rattiyā suṭṭhu pabhātaṃ sammadeva vibhāyanaṃ jātaṃ, sayanato uṭṭhānampi suhuṭṭhitaṃ suṭṭhu uṭṭhitaṃ. Kiṃ kāraṇāti āha "yaṃ addasāmi devatāyo"tiādi. @Footnote: 1 Sī.,ka. sakkhaliṃ 2 Sī. addasaṃ, i. addasāsiṃ 3 Sī. kāmavaṇṇiyo

--------------------------------------------------------------------------------------------- page167.

#[618] Dhammaṃ sutvāti kammaphalassa paccakkhakaraṇavasena tumhehi kataṃ kusalaṃ dhammaṃ sutvā. Kāhāmīti karissāmi. Samacariyāyāti kāyasamācārikassa sucaritassa caraṇena. Saññamenāti sīlasaṃvarena. Damenāti manacchaṭṭhānaṃ indriyānaṃ damena. Idāni tassa kusalassa attano lokassa ca vivaṭṭūpanissayataṃ dassetuṃ "svāhaṃ tattha gamissāmi, yattha gantvā na socare"ti vuttaṃ. Evamayaṃ yadipi vatthuttamadāyikāvimānādivasena chattiṃsavimānasaṅgahā desanā āyasmato mahāmoggallānassa viya guttilācariyassāpi vibhāvanavasena pavattāti "guttilavimānan"tveva saṅgahaṃ āruḷhā, vimānāni pana itthipaṭibaddhānīti itthivimāneyeva saṅgahitāni. Tā pana itthiyo kassapassa dasabalassa kāle yathāvutta- dhammacaraṇe aparāparuppannacetanāvasena dutiyattabhāvato paṭṭhāya ekaṃ buddhantaraṃ devaloke eva saṃsarantiyo amhākampi bhagavato kāle tāvatiṃsabhavaneyeva nibbattā āyasmatā mahāmoggallānena pucchitā kammasarikkhatāya guttilācariyena pucchitakāle viya byākariṃsūti daṭṭhabbā. Guttilavimānavaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 30 page 155-167. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=3304&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=3304&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=33              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=952              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=958              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=958              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]