ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                      34. 6. Daddallavimānavaṇṇanā
         daddallamānā vaṇṇenāti daddallavimānaṃ. Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena ca samayena nālakagāmake 1-
āyasmato revatattherassa upaṭṭhākassa aññatarassa kuṭumbikassa dve dhītaro ahesuṃ,
ekā bhaddā nāma, itarā subhaddā nāma. Tāsu bhaddā patikulaṃ gatā saddhā
@Footnote: 1 ka. parakammakārīti  2 tindukaphalaṃ (?)  3 Ma. mayūrapakkhehi
Pasannā buddhisampannā vañjhā ca ahosi. Sā sāmikaṃ āha "mama kaniṭṭhā
subhaddā nāma atthi, taṃ ānehi, sacassā putto bhaveyya, so mamapi putto
siyā, ayañca kulavaṃso na nasseyyā"ti. So "sādhū"ti sampaṭicchitvā tathā akāsi.
         Atha bhaddā subhaddaṃ ovadi "subhadde dānasaṃvibhāgaratā dhammacariyāya appamattā
hohi, evaṃ te diṭṭhadhammiko samparāyiko ca attho hatthagato eva hotī"ti.
Sā tassā ovāde ṭhatvā vuttanayena paṭipajjamānā ekadivasaṃ āyasmantaṃ revatattheraṃ
attaṭṭhamaṃ nimantesi, thero subhaddāya puññūpacayaṃ ākaṅkhanto saṃghuddesavasena satta
bhikkhū gahetvā tassā gehaṃ agamāsi. Sā pasannacittā āyasmantaṃ revatattheraṃ
te ca bhikkhū paṇītena khādanīyena bhojanīyena sahatthā santappesi, thero anumodanaṃ
katvā pakkāmi. Sā aparabhāge kālaṃ katvā nimmānaratīnaṃ devānaṃ sahabyataṃ
upapajji, bhaddā pana puggalesu dānāni datvā sakkassa devānamindassa paricārikā
hutvā nibbatti.
         Atha subhaddā attano sampattiṃ paccavekkhitvā "kena nu kho ahaṃ puññena
idhūpapannā"ti āvajjentī "bhaddāya ovāde ṭhatvā saṃghagatāya dakkhiṇāya imaṃ
sampattiṃ sampattā, bhaddā nu kho kahaṃ nibbattā"ti olokentī taṃ sakkassa
paricārikābhāvena nibbattaṃ disvā anukampamānā tassā vimānaṃ pāvisi.
         Atha naṃ bhaddā:-
         [619]   "daddallamānā vaṇṇena      yasasā ca yasassinī
                  sabbe deve tāvatiṃse     vaṇṇena atirocasi.
         [620]    Dassanaṃ nābhijānāmi        idaṃ paṭhamadassanaṃ
                  kasmā kāyā nu āgamma    nāmena bhāsase maman"ti
Dvīhi gāthāhi pucchi. Sāpi tassā:-
         [621]   "ahaṃ bhadde subhaddāsiṃ       pubbe mānusake bhave
                  sahabhariyā ca te āsiṃ      bhaginī ca kaniṭṭhikā.
         [622]    Sā ahaṃ kāyassa bhedā     vippamuttā tato cutā
                  nimmānaratīnaṃ devānaṃ       upapannā sahabyatan"ti
dvīhi gāthāhi byākāsi.
        #[619-20] Tattha vaṇṇenāti vaṇṇādisampattiyā. Dassanaṃ nābhijānāmīti
ito pubbe tava dassanaṃ nābhijānāmi, tvaṃ mayā na diṭṭhapubbāti attho. Tenāha
"idaṃ paṭhamadassanan"ti. Kasmā kāyā nu āgamma, nāmena bhāsase mamanti
kataradevanikāyato āgantvā "bhadde"ti nāmena maṃ ālapasi.
        #[621]  Ahaṃ bhaddeti ettha bhaddeti ālapanaṃ. Subhaddāsinti ahaṃ
subhaddā nāma tava bhaginī kaniṭṭhikā āsiṃ ahosiṃ, tattha pubbe mānusake bhave
sahabhariyā samānabhariyā te tayā ekasseva bhariyā, tava patino eva bhariyā,
āsinti attho. Puna bhaddā:-
         [623]   "pahūtakatakalyāṇā         te deve yanti pāṇino
                  yesaṃ tvaṃ kittayissasi      subhadde jātimattano.
         [624]    Atha 1- tvaṃ kena vaṇṇena  kena vā anusāsitā
                  kīdiseneva dānena       subbatena yasassinī.
@Footnote: 1 ka. nālakagāmato, Sī. kathaṃ
         [625]    Yasaṃ etādisaṃ pattā      visesaṃ vipulamajjhagā
                  devate pucchitācikkha      kissa kammassidaṃ phalan"ti
tīhi gāthāhi pucchi. Puna subhaddā:-
         [626]   "aṭṭheva piṇḍapātāni      yaṃ dānaṃ adadaṃ pure
                  dakkhiṇeyyassa saṃghassa      pasannā sehi pāṇibhi.
         [627]    Tena me'tādiso vaṇṇo .pe.
                          Vaṇṇo ca me sabbadisā pabhāsatī"ti
byākāsi.
        #[623]  Tattha pahūtakatakalyāṇā te deve yantīti pahūtakatakalyāṇā
mahāpuññā te nimmānaratino deve yanti uppajjanavasena gacchanti pāṇino
sattā, yesaṃ nimmānaratīnaṃ devānaṃ antare tvaṃ attano jātiṃ kittayissasi kathesīti
yojanā.
        #[624]  Kena vaṇṇenāti kena kāraṇena. Kīdisenevāti evasaddo
samuccayattho, kīdisena cāti attho, ayameva vā pāṭho. Subbatenāti sundarena
vatena, suvisuddhena sīlenāti attho.
        #[626]  Aṭṭheva piṇḍapātānīti aṭṭhannaṃ bhikkhūnaṃ dinnapiṇḍapāte sandhāya
vadati. Adadanti adāsiṃ.
         Evaṃ subhaddāya kathite puna bhaddā:-
         [629]   "ahaṃ tayā bahutare bhikkhū       saññate brahmacārayo 1-
                  tappesiṃ annapānena         pasannā sehi pāṇibhi.
         [630]    Tayā bahutaraṃ datvā          hīnakāyūpagā ahaṃ
                  kathaṃ tvaṃ appataraṃ datvā       visesaṃ vipulamajjhagā
                  devate  pucchitācikkha        kissa kammassidaṃ phalan"ti
pucchi. Tattha tayāti nissakke karaṇavacanaṃ. Puna subhaddā:-
         [631]   "manobhāvanīyo bhikkhu          sandiṭṭho me pure ahu
                  tāhaṃ bhattena nimantesiṃ       revataṃ attanaṭṭhamaṃ.
         [632]    So me atthapurekkhāro      anukampāya revato
                  saṃghe dehīti maṃvoca          tassāhaṃ vacanaṃ kariṃ.
         [633]    Sā dakkhiṇā saṃghagatā         appameyye patiṭṭhitā
                  puggalesu tayā dinnaṃ         na taṃ tava mahapphalan"ti
attanā katakammaṃ kathesi.
        #[631]   Tattha manobhāvanīyoti manavaḍḍhanako uḷāraguṇatāya sambhāvanīyo.
Sandiṭṭhoti nimantanavasena bodhito kathito. Tenāha "tāhaṃ bhattena nimantesiṃ, revataṃ
attanaṭṭhaman"ti, taṃ manobhāvanīyaṃ ayyaṃ revataṃ attaṭṭhamaṃ bhattena ahaṃ nimantesiṃ.
        #[632-3]  So me atthapurekkhāroti so ayyo revato dānassa
mahapuphalabhāvakaraṇena mama atthapurekkhāro hiteSī. Saṃghe dehīti maṃvocāti
@Footnote: 1 Sī. brahmacārino, i. brahmacāriye
"yadi tvaṃ subhadde aṭṭhannaṃ bhikkhūnaṃ dātukāmā, yasmā puggalagatāya dakkhiṇāya
saṃghagatā eva dikkhiṇā mahapphalatarā, tasmā saṃghe dehi, saṃghaṃ uddissa dānaṃ
dehī"ti maṃ abhāsi. Tanti taṃ dānaṃ.
         Evaṃ subhaddāya vutte bhaddā tamatthaṃ sampaṭicchantī uttari ca tathā
paṭipajjitukāmā:-
         [634]    "idānevāhaṃ jānāmi      saṃghe dinnaṃ mahapphalaṃ
                   sāhaṃ gantvā manussattaṃ    vadaññū vītamaccharā
                   saṃghe dānāni dassāmi     appamattā punappunan"ti
gāthamāha. Subhaddā pana attano devalokameva gatā. Atha sakko devānamindo
sabbe deve tāvatiṃse attano sarīrobhāsena abhibhuyya virocamānaṃ subhaddaṃ devadhītaraṃ
disvā tañca tāsaṃ kathāsallāpaṃ sutvā tāvadeva ca subhaddāya antarahitāya
taṃ "ayaṃ nāmā"ti ajānanto:-
         [635]    "kā esā devatā bhadde tayā mantayate saha
                   sabbe deve tāvatiṃse   vaṇṇena atirocatī"ti
bhaddaṃ pucchi. Sāpissa:-
         [636]    "manussabhūtā devinda       pubbe mānusake bhave
                   sahabhariyā ca me āsi     bhaginī ca kaniṭṭhikā.
                   Saṃghe dānāni datvāna     katapuññā virocatī"ti
kathesi. Atha sakko tassā saṃghagatāya dakkhiṇāya mahapphalabhāvaṃ dassento dhammaṃ
kathesi. Tena vuttaṃ:-
         [637]   "dhammena 1- pubbe bhaginī     tayā bhadde virocati
                  yaṃ saṃghamhi appameyye       patiṭṭhāpesi dakkhiṇaṃ.
         [638]    Pucchito hi mayā buddho      gijjhakūṭamhi pabbate
                  vipākaṃ saṃvibhāgassa          yattha dinnaṃ mahapphalaṃ.
         [639]    Yajamānānaṃ manussānaṃ        puññapekkhāna pāṇinaṃ
                  karotaṃ opadhikaṃ puññaṃ        yattha dinnaṃ mahapphalaṃ.
         [640]    Taṃ me buddho viyākāsi      jānaṃ kammaphalaṃ sakaṃ
                  vipākaṃ saṃvibhāgassa          yattha dinnaṃ mahapphalaṃ.
         [641]    Cattāro ca paṭipannā       cattāro ca phale ṭhitā
                  esa saṃgho ujubhūto         paññāsīlasamāhito.
         [642]    Yajamānānaṃ manussānaṃ        puññapekkhāna pāṇinaṃ
                  karotaṃ opadhikaṃ puññaṃ        saṃghe dinnaṃ mahapphalaṃ.
         [643]           Eso hi saṃgho vipulo mahaggato
                         esa'ppameyyo udadhīva sāgaro
                         ete hi seṭṭhā naravīrasāvakā
                         pabhaṅkarā dhammamudīrayanti. 2-
         [644]           Tesaṃ sudinnaṃ suhutaṃ suyiṭṭhaṃ
                         ye saṃghamuddissa dadanti dānaṃ
@Footnote: 1 i.,Ma. dhammena te  2 Ma....yattha dhammamuddisanti
                         Sā dakkhiṇā saṃghagatā patiṭṭhitā
                         mahapphalā lokavidūna 1- vaṇṇitā.
         [645]           Etādisaṃ yaññamanussarantā
                         ye vedajātā vicaranti loke
                         vineyya maccheramalaṃ samūlaṃ
                         aninditā saggamupenti ṭhānan"ti.
        #[637]    Tattha dhammenāti kāraṇena, ñāyena vā. Tayāti nissakke
karaṇavacanaṃ. Idāni taṃ "dhammenā"ti vuttakāraṇaṃ dassetuṃ "yaṃ saṃghamhi appameyye,
patiṭṭhāpesi dakkhiṇan"ti vuttaṃ. Appameyyeti guṇānubhāvassa attani katānaṃ
kārānaṃ phalavisesassa ca vasena pamiṇituṃ asakkuṇeyye.
        #[638-9]  Ayañca attho bhagavato sammukhā ca suto, sammukhā ca paṭiggahitoti
dassento "pucchito"tiādimāha. Tattha yajamānānanti dadantānaṃ. Puññapekkhāna
pāṇinanti anunāsikalopaṃ katvā niddeso, puññaphalaṃ ākaṅkhantānaṃ sattānaṃ.
Opadhikanti upadhi nāma khandhā, upadhissa karaṇasīlaṃ, upadhipayojananti vā opadhikaṃ,
attabhāvajanakaṃ paṭisandhipavattivipākadāyakaṃ.
        #[640]  Jānaṃ kammaphalaṃ sakanti sattānaṃ sakaṃ sakaṃ yathāsakaṃ puññaṃ
puññaphalañca 2- hatthatale āmalakaṃ viya jānanto. Sakanti vā yakārassa kakāraṃ
katvā vuttaṃ, sayaṃ attanāti attho.
        #[641]  Paṭipannāti paṭipajjamānā, maggaṭṭhāti attho. Ujubhūtoti
ujupaṭipattiyā ujubhāvaṃ patto dakkhiṇeyyo jāto. Paññāsīlasamāhitoti paññāya
@Footnote: 1 Ma.,ka. lokavidūhi  2 Sī. puññaphalañca taṃ taṃ
Sīlena ca samāhito, diṭṭhisīlasampanno ariyāya diṭṭhiyā ariyena sīlena ca samannāgato.
Tenāpissa paramatthasaṃghabhāvameva vibhāveti. Diṭṭhisīlasāmaññena saṃghaṭitattā 1- hi saṃgho.
Atha vā samāhitaṃ samādhi, paññā sīlaṃ samāhitañca assa atthīti paññāsīlasamāhito.
Tenassa sīlādidhammakkhandhattayasampannatāya aggadakkhiṇeyyabhāvaṃ vibhāveti.
        #[643]  Vipulo mahaggatoti guṇehi mahattaṃ gatoti mahaggato, tato eva
attani katānaṃ kārānaṃ phalavepullahetutāya vipulo. Udadhīva sāgaroti yathā udakaṃ
ettha dhīyatīti "udadhī"ti laddhanāmo sāgaro "ettakāni udakāḷhakānī"tiādinā
udakato appameyyo, evamesa guṇatoti attho. Ete hīti hisaddo avadhāraṇe
nipāto. Ete eva seṭṭhāti attho. Vuttaṃ hetaṃ:- "yāvatā bhikkhave saṃghā vā
gaṇā vā, tathāgatasāvakasaṃgho tesaṃ aggamakkhāyatī"ti. 2- Naravīrasāvakāti naresu
vīriyasampannassa narassa sāvakā. Pabhaṅkarāti lokassa ñāṇālokakaRā. Dhammamudīrayantīti
dhammaṃ uddisanti. Kathaṃ 3-? dhammasāminā hi dhammapajjoto ariyasaṃghe ṭhapito.
        #[644]   Ye saṃghamuddissa dadanti dānanti ye sattā ariyasaṃghaṃ uddissa
sammutisaṃghe antamaso gotrabhupuggalesupi dānaṃ dadanti, taṃ dānaṃ saṃvibhāgavasena
dinnampi sudinnaṃ, āhunapāhunavasena hutampi suhutaṃ, mahāyāgavasena yiṭṭhampi
suyiṭṭhameva hoti. Kasmā? yasmā sā dakkhiṇā saṃghagatā patiṭṭhitā, mahapphalā lokavidūna
vaṇṇitāti, lokavidūhi sammāsambuddhehi "na tvevāhaṃ ānanda kenaci pariyāyena
saṃghagatāya dakkhiṇāya pāṭipuggalikaṃ 4- dakkhiṇaṃ mahapphalataraṃ vadāmi. 5- Puññaṃ
ākaṅkhamānānaṃ, saṃgho ve yajataṃ mukhaṃ. 6- Anuttaraṃ puññakkhettaṃ lokassā"ti 7- ca
ādinā mahapphalatā vaṇṇitā pasatthā thomitāti attho.
@Footnote: 1 Sī.,i. saṃghaṭṭhitattā  2 aṅ.catukka. 21/34/40,aṅ.pañcaka. 22/32/38 (syā),
@khu.su. 25/90/308  3 Ma. yattha dhammamuddisantīti  4 Ma. puggalagataṃ
@5 Ma.u. 14/380/325  6 vi.mahā. 5/300/85, Ma.Ma. 13/400/386, khu.su. 25/575/449
@7 Ma.mū 12/74/50, saṃ.mahā. 19/997/276
        #[645] Etādisaṃ 1- yaññamanussarantāti etādisaṃ saṃghaṃ uddissa attanā kataṃ
dānaṃ anussarantā. Vedajātāti jātasomanassā. Vineyya maccheramalaṃ samūlanti
maccherameva cittassa malinabhāvakaraṇato maccheramalaṃ, atha vā maccherañca aññaṃ
issālobhadosādimalañcāti maccheramalaṃ. Tañca avijjāvicikicchāvipallāsādīhi saha
mūlehīti samūlaṃ vineyya vinayitvā vikkhambhetvā aninditā saggamupenti ṭhānanti
yojanā. Sesaṃ vuttanayameva.
         Imaṃ pana sabbaṃ pavattiṃ sakko devānamindo "daddallamānā
vaṇṇenā"tiādinā āyasmato mahāmoggallānassa ācikkhi, āyasmā mahāmoggallāno
bhagavato ārocesi, bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ
desesi, sā desanā mahājanassa sātthikā ahosīti. 2-
                     Daddallavimānavaṇṇanā  niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 30 page 167-176. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=3557              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=3557              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=34              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1171              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1184              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1184              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]