ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                      34. 6. Daddallavimānavaṇṇanā
         daddallamānā vaṇṇenāti daddallavimānaṃ. Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena ca samayena nālakagāmake 1-
āyasmato revatattherassa upaṭṭhākassa aññatarassa kuṭumbikassa dve dhītaro ahesuṃ,
ekā bhaddā nāma, itarā subhaddā nāma. Tāsu bhaddā patikulaṃ gatā saddhā
@Footnote: 1 ka. parakammakārīti  2 tindukaphalaṃ (?)  3 Ma. mayūrapakkhehi

--------------------------------------------------------------------------------------------- page168.

Pasannā buddhisampannā vañjhā ca ahosi. Sā sāmikaṃ āha "mama kaniṭṭhā subhaddā nāma atthi, taṃ ānehi, sacassā putto bhaveyya, so mamapi putto siyā, ayañca kulavaṃso na nasseyyā"ti. So "sādhū"ti sampaṭicchitvā tathā akāsi. Atha bhaddā subhaddaṃ ovadi "subhadde dānasaṃvibhāgaratā dhammacariyāya appamattā hohi, evaṃ te diṭṭhadhammiko samparāyiko ca attho hatthagato eva hotī"ti. Sā tassā ovāde ṭhatvā vuttanayena paṭipajjamānā ekadivasaṃ āyasmantaṃ revatattheraṃ attaṭṭhamaṃ nimantesi, thero subhaddāya puññūpacayaṃ ākaṅkhanto saṃghuddesavasena satta bhikkhū gahetvā tassā gehaṃ agamāsi. Sā pasannacittā āyasmantaṃ revatattheraṃ te ca bhikkhū paṇītena khādanīyena bhojanīyena sahatthā santappesi, thero anumodanaṃ katvā pakkāmi. Sā aparabhāge kālaṃ katvā nimmānaratīnaṃ devānaṃ sahabyataṃ upapajji, bhaddā pana puggalesu dānāni datvā sakkassa devānamindassa paricārikā hutvā nibbatti. Atha subhaddā attano sampattiṃ paccavekkhitvā "kena nu kho ahaṃ puññena idhūpapannā"ti āvajjentī "bhaddāya ovāde ṭhatvā saṃghagatāya dakkhiṇāya imaṃ sampattiṃ sampattā, bhaddā nu kho kahaṃ nibbattā"ti olokentī taṃ sakkassa paricārikābhāvena nibbattaṃ disvā anukampamānā tassā vimānaṃ pāvisi. Atha naṃ bhaddā:- [619] "daddallamānā vaṇṇena yasasā ca yasassinī sabbe deve tāvatiṃse vaṇṇena atirocasi. [620] Dassanaṃ nābhijānāmi idaṃ paṭhamadassanaṃ kasmā kāyā nu āgamma nāmena bhāsase maman"ti

--------------------------------------------------------------------------------------------- page169.

Dvīhi gāthāhi pucchi. Sāpi tassā:- [621] "ahaṃ bhadde subhaddāsiṃ pubbe mānusake bhave sahabhariyā ca te āsiṃ bhaginī ca kaniṭṭhikā. [622] Sā ahaṃ kāyassa bhedā vippamuttā tato cutā nimmānaratīnaṃ devānaṃ upapannā sahabyatan"ti dvīhi gāthāhi byākāsi. #[619-20] Tattha vaṇṇenāti vaṇṇādisampattiyā. Dassanaṃ nābhijānāmīti ito pubbe tava dassanaṃ nābhijānāmi, tvaṃ mayā na diṭṭhapubbāti attho. Tenāha "idaṃ paṭhamadassanan"ti. Kasmā kāyā nu āgamma, nāmena bhāsase mamanti kataradevanikāyato āgantvā "bhadde"ti nāmena maṃ ālapasi. #[621] Ahaṃ bhaddeti ettha bhaddeti ālapanaṃ. Subhaddāsinti ahaṃ subhaddā nāma tava bhaginī kaniṭṭhikā āsiṃ ahosiṃ, tattha pubbe mānusake bhave sahabhariyā samānabhariyā te tayā ekasseva bhariyā, tava patino eva bhariyā, āsinti attho. Puna bhaddā:- [623] "pahūtakatakalyāṇā te deve yanti pāṇino yesaṃ tvaṃ kittayissasi subhadde jātimattano. [624] Atha 1- tvaṃ kena vaṇṇena kena vā anusāsitā kīdiseneva dānena subbatena yasassinī. @Footnote: 1 ka. nālakagāmato, Sī. kathaṃ

--------------------------------------------------------------------------------------------- page170.

[625] Yasaṃ etādisaṃ pattā visesaṃ vipulamajjhagā devate pucchitācikkha kissa kammassidaṃ phalan"ti tīhi gāthāhi pucchi. Puna subhaddā:- [626] "aṭṭheva piṇḍapātāni yaṃ dānaṃ adadaṃ pure dakkhiṇeyyassa saṃghassa pasannā sehi pāṇibhi. [627] Tena me'tādiso vaṇṇo .pe. Vaṇṇo ca me sabbadisā pabhāsatī"ti byākāsi. #[623] Tattha pahūtakatakalyāṇā te deve yantīti pahūtakatakalyāṇā mahāpuññā te nimmānaratino deve yanti uppajjanavasena gacchanti pāṇino sattā, yesaṃ nimmānaratīnaṃ devānaṃ antare tvaṃ attano jātiṃ kittayissasi kathesīti yojanā. #[624] Kena vaṇṇenāti kena kāraṇena. Kīdisenevāti evasaddo samuccayattho, kīdisena cāti attho, ayameva vā pāṭho. Subbatenāti sundarena vatena, suvisuddhena sīlenāti attho. #[626] Aṭṭheva piṇḍapātānīti aṭṭhannaṃ bhikkhūnaṃ dinnapiṇḍapāte sandhāya vadati. Adadanti adāsiṃ. Evaṃ subhaddāya kathite puna bhaddā:-

--------------------------------------------------------------------------------------------- page171.

[629] "ahaṃ tayā bahutare bhikkhū saññate brahmacārayo 1- tappesiṃ annapānena pasannā sehi pāṇibhi. [630] Tayā bahutaraṃ datvā hīnakāyūpagā ahaṃ kathaṃ tvaṃ appataraṃ datvā visesaṃ vipulamajjhagā devate pucchitācikkha kissa kammassidaṃ phalan"ti pucchi. Tattha tayāti nissakke karaṇavacanaṃ. Puna subhaddā:- [631] "manobhāvanīyo bhikkhu sandiṭṭho me pure ahu tāhaṃ bhattena nimantesiṃ revataṃ attanaṭṭhamaṃ. [632] So me atthapurekkhāro anukampāya revato saṃghe dehīti maṃvoca tassāhaṃ vacanaṃ kariṃ. [633] Sā dakkhiṇā saṃghagatā appameyye patiṭṭhitā puggalesu tayā dinnaṃ na taṃ tava mahapphalan"ti attanā katakammaṃ kathesi. #[631] Tattha manobhāvanīyoti manavaḍḍhanako uḷāraguṇatāya sambhāvanīyo. Sandiṭṭhoti nimantanavasena bodhito kathito. Tenāha "tāhaṃ bhattena nimantesiṃ, revataṃ attanaṭṭhaman"ti, taṃ manobhāvanīyaṃ ayyaṃ revataṃ attaṭṭhamaṃ bhattena ahaṃ nimantesiṃ. #[632-3] So me atthapurekkhāroti so ayyo revato dānassa mahapuphalabhāvakaraṇena mama atthapurekkhāro hiteSī. Saṃghe dehīti maṃvocāti @Footnote: 1 Sī. brahmacārino, i. brahmacāriye

--------------------------------------------------------------------------------------------- page172.

"yadi tvaṃ subhadde aṭṭhannaṃ bhikkhūnaṃ dātukāmā, yasmā puggalagatāya dakkhiṇāya saṃghagatā eva dikkhiṇā mahapphalatarā, tasmā saṃghe dehi, saṃghaṃ uddissa dānaṃ dehī"ti maṃ abhāsi. Tanti taṃ dānaṃ. Evaṃ subhaddāya vutte bhaddā tamatthaṃ sampaṭicchantī uttari ca tathā paṭipajjitukāmā:- [634] "idānevāhaṃ jānāmi saṃghe dinnaṃ mahapphalaṃ sāhaṃ gantvā manussattaṃ vadaññū vītamaccharā saṃghe dānāni dassāmi appamattā punappunan"ti gāthamāha. Subhaddā pana attano devalokameva gatā. Atha sakko devānamindo sabbe deve tāvatiṃse attano sarīrobhāsena abhibhuyya virocamānaṃ subhaddaṃ devadhītaraṃ disvā tañca tāsaṃ kathāsallāpaṃ sutvā tāvadeva ca subhaddāya antarahitāya taṃ "ayaṃ nāmā"ti ajānanto:- [635] "kā esā devatā bhadde tayā mantayate saha sabbe deve tāvatiṃse vaṇṇena atirocatī"ti bhaddaṃ pucchi. Sāpissa:- [636] "manussabhūtā devinda pubbe mānusake bhave sahabhariyā ca me āsi bhaginī ca kaniṭṭhikā. Saṃghe dānāni datvāna katapuññā virocatī"ti kathesi. Atha sakko tassā saṃghagatāya dakkhiṇāya mahapphalabhāvaṃ dassento dhammaṃ kathesi. Tena vuttaṃ:-

--------------------------------------------------------------------------------------------- page173.

[637] "dhammena 1- pubbe bhaginī tayā bhadde virocati yaṃ saṃghamhi appameyye patiṭṭhāpesi dakkhiṇaṃ. [638] Pucchito hi mayā buddho gijjhakūṭamhi pabbate vipākaṃ saṃvibhāgassa yattha dinnaṃ mahapphalaṃ. [639] Yajamānānaṃ manussānaṃ puññapekkhāna pāṇinaṃ karotaṃ opadhikaṃ puññaṃ yattha dinnaṃ mahapphalaṃ. [640] Taṃ me buddho viyākāsi jānaṃ kammaphalaṃ sakaṃ vipākaṃ saṃvibhāgassa yattha dinnaṃ mahapphalaṃ. [641] Cattāro ca paṭipannā cattāro ca phale ṭhitā esa saṃgho ujubhūto paññāsīlasamāhito. [642] Yajamānānaṃ manussānaṃ puññapekkhāna pāṇinaṃ karotaṃ opadhikaṃ puññaṃ saṃghe dinnaṃ mahapphalaṃ. [643] Eso hi saṃgho vipulo mahaggato esa'ppameyyo udadhīva sāgaro ete hi seṭṭhā naravīrasāvakā pabhaṅkarā dhammamudīrayanti. 2- [644] Tesaṃ sudinnaṃ suhutaṃ suyiṭṭhaṃ ye saṃghamuddissa dadanti dānaṃ @Footnote: 1 i.,Ma. dhammena te 2 Ma....yattha dhammamuddisanti

--------------------------------------------------------------------------------------------- page174.

Sā dakkhiṇā saṃghagatā patiṭṭhitā mahapphalā lokavidūna 1- vaṇṇitā. [645] Etādisaṃ yaññamanussarantā ye vedajātā vicaranti loke vineyya maccheramalaṃ samūlaṃ aninditā saggamupenti ṭhānan"ti. #[637] Tattha dhammenāti kāraṇena, ñāyena vā. Tayāti nissakke karaṇavacanaṃ. Idāni taṃ "dhammenā"ti vuttakāraṇaṃ dassetuṃ "yaṃ saṃghamhi appameyye, patiṭṭhāpesi dakkhiṇan"ti vuttaṃ. Appameyyeti guṇānubhāvassa attani katānaṃ kārānaṃ phalavisesassa ca vasena pamiṇituṃ asakkuṇeyye. #[638-9] Ayañca attho bhagavato sammukhā ca suto, sammukhā ca paṭiggahitoti dassento "pucchito"tiādimāha. Tattha yajamānānanti dadantānaṃ. Puññapekkhāna pāṇinanti anunāsikalopaṃ katvā niddeso, puññaphalaṃ ākaṅkhantānaṃ sattānaṃ. Opadhikanti upadhi nāma khandhā, upadhissa karaṇasīlaṃ, upadhipayojananti vā opadhikaṃ, attabhāvajanakaṃ paṭisandhipavattivipākadāyakaṃ. #[640] Jānaṃ kammaphalaṃ sakanti sattānaṃ sakaṃ sakaṃ yathāsakaṃ puññaṃ puññaphalañca 2- hatthatale āmalakaṃ viya jānanto. Sakanti vā yakārassa kakāraṃ katvā vuttaṃ, sayaṃ attanāti attho. #[641] Paṭipannāti paṭipajjamānā, maggaṭṭhāti attho. Ujubhūtoti ujupaṭipattiyā ujubhāvaṃ patto dakkhiṇeyyo jāto. Paññāsīlasamāhitoti paññāya @Footnote: 1 Ma.,ka. lokavidūhi 2 Sī. puññaphalañca taṃ taṃ

--------------------------------------------------------------------------------------------- page175.

Sīlena ca samāhito, diṭṭhisīlasampanno ariyāya diṭṭhiyā ariyena sīlena ca samannāgato. Tenāpissa paramatthasaṃghabhāvameva vibhāveti. Diṭṭhisīlasāmaññena saṃghaṭitattā 1- hi saṃgho. Atha vā samāhitaṃ samādhi, paññā sīlaṃ samāhitañca assa atthīti paññāsīlasamāhito. Tenassa sīlādidhammakkhandhattayasampannatāya aggadakkhiṇeyyabhāvaṃ vibhāveti. #[643] Vipulo mahaggatoti guṇehi mahattaṃ gatoti mahaggato, tato eva attani katānaṃ kārānaṃ phalavepullahetutāya vipulo. Udadhīva sāgaroti yathā udakaṃ ettha dhīyatīti "udadhī"ti laddhanāmo sāgaro "ettakāni udakāḷhakānī"tiādinā udakato appameyyo, evamesa guṇatoti attho. Ete hīti hisaddo avadhāraṇe nipāto. Ete eva seṭṭhāti attho. Vuttaṃ hetaṃ:- "yāvatā bhikkhave saṃghā vā gaṇā vā, tathāgatasāvakasaṃgho tesaṃ aggamakkhāyatī"ti. 2- Naravīrasāvakāti naresu vīriyasampannassa narassa sāvakā. Pabhaṅkarāti lokassa ñāṇālokakaRā. Dhammamudīrayantīti dhammaṃ uddisanti. Kathaṃ 3-? dhammasāminā hi dhammapajjoto ariyasaṃghe ṭhapito. #[644] Ye saṃghamuddissa dadanti dānanti ye sattā ariyasaṃghaṃ uddissa sammutisaṃghe antamaso gotrabhupuggalesupi dānaṃ dadanti, taṃ dānaṃ saṃvibhāgavasena dinnampi sudinnaṃ, āhunapāhunavasena hutampi suhutaṃ, mahāyāgavasena yiṭṭhampi suyiṭṭhameva hoti. Kasmā? yasmā sā dakkhiṇā saṃghagatā patiṭṭhitā, mahapphalā lokavidūna vaṇṇitāti, lokavidūhi sammāsambuddhehi "na tvevāhaṃ ānanda kenaci pariyāyena saṃghagatāya dakkhiṇāya pāṭipuggalikaṃ 4- dakkhiṇaṃ mahapphalataraṃ vadāmi. 5- Puññaṃ ākaṅkhamānānaṃ, saṃgho ve yajataṃ mukhaṃ. 6- Anuttaraṃ puññakkhettaṃ lokassā"ti 7- ca ādinā mahapphalatā vaṇṇitā pasatthā thomitāti attho. @Footnote: 1 Sī.,i. saṃghaṭṭhitattā 2 aṅ.catukka. 21/34/40,aṅ.pañcaka. 22/32/38 (syā), @khu.su. 25/90/308 3 Ma. yattha dhammamuddisantīti 4 Ma. puggalagataṃ @5 Ma.u. 14/380/325 6 vi.mahā. 5/300/85, Ma.Ma. 13/400/386, khu.su. 25/575/449 @7 Ma.mū 12/74/50, saṃ.mahā. 19/997/276

--------------------------------------------------------------------------------------------- page176.

#[645] Etādisaṃ 1- yaññamanussarantāti etādisaṃ saṃghaṃ uddissa attanā kataṃ dānaṃ anussarantā. Vedajātāti jātasomanassā. Vineyya maccheramalaṃ samūlanti maccherameva cittassa malinabhāvakaraṇato maccheramalaṃ, atha vā maccherañca aññaṃ issālobhadosādimalañcāti maccheramalaṃ. Tañca avijjāvicikicchāvipallāsādīhi saha mūlehīti samūlaṃ vineyya vinayitvā vikkhambhetvā aninditā saggamupenti ṭhānanti yojanā. Sesaṃ vuttanayameva. Imaṃ pana sabbaṃ pavattiṃ sakko devānamindo "daddallamānā vaṇṇenā"tiādinā āyasmato mahāmoggallānassa ācikkhi, āyasmā mahāmoggallāno bhagavato ārocesi, bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti. 2- Daddallavimānavaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 30 page 167-176. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=3557&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=3557&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=34              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1171              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1184              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1184              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]