ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                      35. 7. Pesavatīvimānavaṇṇanā
         phalikarajatahemajālachannanti pesavatīvimānaṃ. Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane. Tena samayena magadhesu nālakagāme ekasmiṃ gahapati-
mahāsārakule 3- pesavatī nāma kulasuṇhā ahosi. Sā kira kassapassa bhagavato yojanike
kanakathūpe kayiramāne dārikā hutvā mātarā saddhiṃ cetiyaṭṭhānaṃ gantvā mātaraṃ
pucchi "kiṃ ime amma karontī"ti. Cetiyaṃ kātuṃ suvaṇṇiṭṭhakā karontīti. Taṃ sutvā
dārikā pasannamānasā mātaraṃ āha "amma mama gīvāya idaṃ sovaṇṇamayaṃ
@Footnote: 1 cha.Ma. īdisaṃ  2 cha.Ma. ahosi.  3 Ma. gahapatikule

--------------------------------------------------------------------------------------------- page177.

Khuddakapilandhanaṃ atthi, imāhaṃ cetiyatthāya demī"ti. Mātā "sādhu dehī"ti vatvā taṃ gīvato omuñcitvā suvaṇṇakārassa hatthe adāsi "idaṃ imāya dārikāya pariccajitaṃ, imampi pakkhipitvā iṭṭhakaṃ karohī"ti suvaṇṇakāro tathā akāsi. Sā dārikā aparabhāge kālaṃ katvā teneva puññakammena devaloke nibbattitvā sugatiyaṃyeva aparāparaṃ saṃsarantī amhākaṃ bhagavato kāle nālakagāme nibbattā anukkamena dvādasavassikā jātā. Sā ekadivasaṃ mātarā pesitaṃ mūlaṃ gahetvā telatthāya aññataraṃ āpaṇaṃ agamāsi. Tasmiṃ ca āpaṇe aññataro kuṭumbiyaputto pitarā nidahitvā ṭhapitaṃ bahuṃ hiraññasuvaṇṇaṃ muttāmaṇiratanāni ca gahetuṃ uddharanto āpaṇiko kammabalena kathalapāsāṇasakkhararūpena upaṭṭhahantāni disvā tato ekadesaṃ "puññavantānaṃ vasena hiraññasuvaṇṇādi bhavissatī"ti vīmaṃsituṃ rāsiṃ katvā ṭhapesi. Atha naṃ sā kārikā disvā "kasmā āpaṇe ratanāni evaṃ ṭhapitāni, nanu nāma sammadeva paṭisāmetabbānī"ti āha. Āpaṇiko taṃ sutvā "mahāpuññā ayaṃ dārikā, imissā vasena sabbamidaṃ hiraññādi eva hutvā amhākaṃ viniyogaṃ gamissati, saṅgaṇhissāmi nan"ti cintetvā tassā mātu santikaṃ gantvā "imaṃ dārikaṃ mayhaṃ puttassatthāya dehī"ti vāretvā bahudhanaṃ datvā āvāhavivāhaṃ katvā taṃ attano gehaṃ ānesi. Athassā sīlācāraṃ ñatvā bhaṇḍāgāraṃ vivaritvā "kiṃ ettha passasī"ti vatvā tāya "hiraññasuvaṇṇamaṇimeva rāsikataṃ passāmī"ti vutte "etāni amhākaṃ kammabalena antaradhāyantāni tava puññavisesena puna visesāni 1- jātāni, tasmā ito paṭṭhāya imasmiṃ gehe sabbaṃ tvaṃyeva vicārehi, tayā dinnameva mayaṃ paribhuñjissāmā"ti vatvā tato pabhuti taṃ "pesavatī"ti vohariṃsu. @Footnote: 1 Sī. suvaṇṇavisesāni

--------------------------------------------------------------------------------------------- page178.

Tena ca samayena āyasmā dhammasenāpati attano āyusaṅkhārānaṃ parikkhīṇabhāvaṃ ñatvā "mayhaṃ mātuyā rūpasāribrāhmaṇiyā posāvanikamūlaṃ datvā parinibbāyissāmī"ti cintetvā bhagavantaṃ upasaṅkamitvā parinibbānaṃ anujānāpetvā satthu āṇāya mahantaṃ pāṭihāriyaṃ dassetvā anekehi thutisahassehi bhagavantaṃ thometvā yāva dassanavisayātikkamā abhimukhova apakkamitvā puna vanditvā bhikkhusaṃghaparivuto vihārā nikkhamma bhikkhusaṃghassa ovādaṃ datvā āyasmantaṃ ānandaṃ samassāsetvā catassopi parisā nivattetvā anukkamena nālakagāmaṃ patvā mātaraṃ sotāpattiphale patiṭṭhāpetvā paccūsasamaye jātovarake parinibbāyi. Parinibbutassa cassa sarīrasakkārakaraṇavasena devā ceva manussā ca sattāhaṃ vītināmesuṃ, agarucandanādīhi hatthasatubbedhaṃ citakamakaṃsu. Pesavatīpi therassa parinibbānaṃ sutvā "gantvā pūjessāmī"ti suvaṇṇapupphehi gandhajātehi ca pūritāni caṅkoṭakāni gāhāpetvā gantukāmā sasuraṃ āpucchitvā tena "tvaṃ garubhārā, tattha ca mahājanasammaddo, 1- pupphagandhāni pesetvā idheva hohī"ti vuttāpi saddhājātā "yadipi me tattha jīvitantarāyo siyā, gantvāva pūjāsakkāraṃ karissāmī"ti taṃ vacanaṃ aggahetvā saparivārā tattha gantvā gandhapupphādīhi pūjetvā katañjalī aṭṭhāsi. Tasmiṃ ca samaye theraṃ pūjetuṃ āgatānaṃ rājaparisānaṃ hatthī matto hutvā taṃ padesaṃ upagañchi. Taṃ disvā maraṇabhayabhītesu manussesu palāyantesu janasammaddena patitaṃ pesavatiṃ mahājano akkamitvā māresi. Sā pūjāsakkāraṃ katvā theragatāya saddhāya sampannacittā eva kālaṃ katvā tāvatiṃsabhavane nibbatti, accharāsahassañcassā parivāro ahosi. Sā tāvadeva attano dibbasampattiṃ oloketvā "kīdisena nu kho puññena mayā esā laddhā"ti tassā hetuṃ upadhārentī theraṃ uddissa kataṃ pūjāsakkāraṃ @Footnote: 1 Sī. mahājanasambādho

--------------------------------------------------------------------------------------------- page179.

Disvā ratanattaye abhippasannamānasā satthāraṃ vandituṃ accharāsahassaparivutā saṭṭhisakaṭabhārālaṅkārapaṭimaṇḍitattabhāvā sumahatiyā deviddhiyā cando viya ca sūriyo viya ca dasa disā obhāsayamānā saha vimānena āgantvā vimānato oruyha bhagavantaṃ vanditvā añjaliṃ paggayha aṭṭhāsi. Tena ca samayena āyasmā vaṅgīso bhagavato samīpe nisinno bhagavantaṃ evamāha "paṭibhāti maṃ bhagavā imissā devatāya katakammaṃ pucchitun"ti. "paṭibhātu taṃ vaṅgīsā"ti bhagavā avoca. Atha āyasmā vaṅgīso tāya devatāya katakammaṃ pucchitukāmo paṭhamaṃ tāvassā vimānaṃ saṃvaṇṇento āha:- [646] "phalikarajatahemajālachannaṃ vividhacitratalamaddasaṃ surammaṃ byamhaṃ sunimmitaṃ toraṇūpapannaṃ rucakupakiṇṇamidaṃ subhaṃ vimānaṃ. [647] Bhāti ca dasa disā nabheva sūriyo sarade tamonudo sahassaraṃsī tathā tapati midaṃ tava vimānaṃ jalamiva dhūmasikho nise nabhagge. [648] Musatīva nayanaṃ sateratāva ākāse ṭhapitamidaṃ manuññaṃ vīṇāmurajasammatāḷaghuṭṭhaṃ iddhaṃ indapuraṃ yathā tavedaṃ.

--------------------------------------------------------------------------------------------- page180.

[649] Padumakumudauppalakuvalayaṃ yodhikabandhuka'nojakā ca santi sālakusumitapupphitā asokā vividhadumaggasugandhasevitamidaṃ. [650] Saḷalalabujabhujakasaṃyuttā 1- kusakasuphullitalatāvalambinīhi maṇijālasadisā yasassinī rammā pokkharaṇī upaṭṭhitā te. [651] Udakaruhā ca ye'tthi pupphajātā thalajā ye ca santi rukkhajātā mānusakā'amānussakā ca dibbā sabbe tuyhaṃ nivesanamhi jātā. [652] Kissa saṃyamadamassayaṃ vipāko kenāsi kammaphalenidhūpapannā yathā ca te adhigatamidaṃ vimānaṃ tadanupadaṃ avacāsiḷārapamhe"ti. 2- #[646] Tattha phalikarajatahemajālachannanti phalikamaṇīhi rajatahemajālehi ca chāditaṃ, phalikamaṇimayāhi bhittīhi rajatahemamayehi jālehi ca samantato heṭṭhā ca upari ca chāditaṃ, vividhavaṇṇānaṃ vicittasannivesānañca talānaṃ bhūmīnaṃ vasena vividhacitratalaṃ addasaṃ passiṃ. Surammanti suṭṭhu ramaṇīyaṃ. Viharitukāmā vasanti etthāti byamhaṃ @Footnote: 1 Sī....saññutā 2 Sī. avacāsiḷārapakhumeti

--------------------------------------------------------------------------------------------- page181.

Bhavanaṃ. Toraṇūpapannanti vividhamālākammādivicittena sattaratanamayena toraṇena upetaṃ. Toraṇanti vā dvārakoṭṭhakapāsādassa nāmaṃ, tena ca anekabhūmakena vicittākārena taṃ vimānaṃ upetaṃ. Rucakupakiṇṇanti suvaṇṇavālikāhi okiṇṇaṅgaṇaṃ. Vālikasadisā hi suvaṇṇakhaṇḍā rucā nāma, rucameva rucakanti vuttaṃ. Subhanti sobhati, suṭṭhu bhātīti vā subhaṃ. Vimānanti visiṭṭhamānaṃ, pamāṇato mahantanti attho. #[647] Bhātīti jotati ujjalati. Nabheva sūriyoti ākāse ādicco viya. Saradeti saradasamaye. Tamonudoti andhakāraviddhaṃsano. Tathā tapati midanti yathā saradakāle sahassaraṃsī sūriyo, tathā tapati dibbati idaṃ tava vimānaṃ, makāro padasandhikaro. Jalamiva dhūmasikhoti jalanto aggi viya. Aggi hi tassa aggato dhūmo paññāyatīti "dhūmasikho dhūmaketū"ti ca vuccati. Niseti nisati, 1- "rattiyan"ti attho. Nabhaggeti nabhakoṭṭhāse, ākāsapadeseti vuttaṃ hoti. "nagagge"ti vā pāṭho, pabbatasikhareti attho. Idaṃ tava vimānanti yojanā. #[648] Musatīva nayananti ativiya attano pabhassaratāya paṭihanantaṃ dassanakiccaṃ kātuṃ adentaṃ olokentānaṃ cakkhuṃ 2- musati viya. Tenāha "sateratāvā"ti, vijjulatā viyāti attho. Vīṇāmurajasammatāḷaghuṭṭhanti mahatīādivīṇānaṃ bheriādipaṭahānaṃ 3- hatthatāḷakaṃsatāḷānañca saddehi ghositaṃ ekaninnādaṃ. Iddhanti devaputtehi devadhītāhi dibbasampattiyā ca samiddhaṃ. Indapuraṃ yathāti sudassananagaraṃ viya. #[649] Padumāni ca kumudāni ca uppalāni ca kuvalayāni ca padumakumuda- uppalakuvalayanti ekattavasena vuttaṃ. Atthīti vacanaṃ pariṇāmetvā yojetabbaṃ. Tattha padumaggahaṇena puṇḍarīkampi gahitaṃ, kumudaggahaṇena setarattabhedāni sabbāni kumudāni, @Footnote: 1 Sī. nisi 2 Sī.,Ma. cakkhu 3 Ma....pahatānaṃ

--------------------------------------------------------------------------------------------- page182.

Uppalaggahaṇena rattauppalaṃ sabbā vā uppalajāti, kuvalayaggahaṇena nīluppalameva gahitanti veditabbaṃ. Yodhikabandhuka'nojakā ca santīti cakāro nipātamattaṃ, yodhikabandhujīvakaanojakarukkhā ca santīti attho. Keci "anojakāpi santī"ti pāṭhaṃ vatvā "anojakāpīti vuttaṃ hotī"ti atthaṃ vadanti. Sālakusumitapupphitā asokāti sālā kusumitā pupphitā asokāti yojetabbaṃ. Vividhadumaggasugandhasevitamidanti nānāvidhānaṃ uttamarukkhānaṃ sobhanehi gandhehi sevitaṃ paribhāvitaṃ idaṃ te vimānanti attho. #[650] Saḷalalabujabhujakasaṃyuttāti tīre ṭhitehi saḷalehi labujehi bhujakarukkhehi ca sahitā. Bhujako nāma eko sugandharukkho devaloke ca gandhamādane ca atthi, aññattha natthīti vadanti. Kusakasuphullitalatāvalambinīhīti kusakehi tālanāḷikerādīhi tiṇajātīhi olambamānāhi santānakavalliādīhi suṭṭhu kusumitalatāhi ca saṃyuttāti 1- yojanā. Maṇijālasadisāti maṇijālasadisajalā. "maṇijalasadisā"tipi pāḷi, maṇisadisajalāti attho. Yasassinīti devatāya ālapanaṃ. Upaṭṭhitā teti yathāvuttaguṇā ramaṇīyā 2- pokkharaṇī tava vimānasamīpe ṭhitā. #[651] Udakaruhāti yathāvutte padumādike sandhāya vadati. Ye'tthīti ye atthi. Thalajāti yodhikādhikā. Ye ca santīti ye aññepi rukkhajātā pupphūpagā ca phalūpagā ca, tepi tava vimānasamīpe santiyeva. #[652] Kissa saṃyamadamassayaṃ vipākoti kāyasaṃyamādīsu kīdisassa saṃyamassa, indriyadamanādīsu kīdisassa damassa ayaṃ vipāko. Kenāsīti aññameva upapatti- nibbattakaṃ, aññaṃ upabhogasukhanibbattakaṃ hotīti "kenāsi kammaphalenidhūpapannā"ti vatvā puna "yathā ca te adhigatamidaṃ vimānan"ti āha. Tattha kammaphalenāti kammaphalena vipaccituṃ @Footnote: 1 Sī. saṃyutāti 2 Sī. rāmaṇeyyā

--------------------------------------------------------------------------------------------- page183.

Āraddhenāti vacanaseso, itthambhūtalakkhaṇe cetaṃ karaṇavacanaṃ. Tadanupadaṃ avacāsīti taṃ kammaṃ mayā vuttapadassa anupadaṃ anurūpapadaṃ katvā katheyyāsi. Aḷārapamheti bahalasaṃhatapakhume, gopakhumeti adhippāyo. Atha devatā āha:- [653] "yathā ca me adhigatamidaṃ vimānaṃ koñcamayūracakorasaṃghacaritaṃ 1- 2- dibyapilavahaṃsarājaciṇṇaṃ dijakāraṇḍavakokilābhinaditaṃ. [654] Nānāsantānakapuppharukkhavividhā pāṭalijambuasokarukkhavantaṃ yathā ca me adhigatamidaṃ vimānaṃ taṃ te pavedayāmi 3- suṇohi bhante. [655] Magadhavarapuratthimena nālakagāmo nāma atthi bhante tattha ahosiṃ pure suṇisā pesavatīti 4- tattha jāniṃsu mamaṃ. [656] Sāhamapacitatthadhammakusalaṃ devamanussapūjitaṃ mahantaṃ @Footnote: 1 Ma. koñcamayūracaṅkorasaṃghacaritaṃ 2 Sī.,i. dibbapilava... @3 Sī. pavadissāmi, i. pavedissāmi 4 Sī. sesavatīti

--------------------------------------------------------------------------------------------- page184.

Upatissaṃ nibbutaṃ appameyyaṃ muditamanā kusumehi abbhukiriṃ. 1- [657] Paramagatigatañca pūjayitvā antimadehadharaṃ isiṃ uḷāraṃ pahāya mānusakaṃ samussayaṃ tidasagatā idha māvasāmi ṭhānan"ti. #[653] Tattha koñcamayūracakorasaṃghacaritanti sārasasikhaṇḍikumbhakārakukkuṭagaṇehi tattha tattha vicaritaṃ. Dibyapilavahaṃsarājaciṇṇanti udake pilavitvā vicaraṇato "pilavā"ti laddhanāmehi udakasakuṇehi haṃsarājehi ca tahiṃ tahiṃ vicaritaṃ. Dijakāraṇḍavakokilābhinaditanti kāraṇḍavehi kādambehi kokilehi aññehi ca dijehi abhināditaṃ. #[654] Nānāsantānakapuppharukkhavividhāti nānāvidhasākhāpasākhavantā nānāuppharukkhā nānāsantānakapuppharukkhā, tehi vividhaṃ cittākāraṃ vicittasannivesaṃ nānāsantānakapuppharukkhavividhā. "vividhan"ti vattabbe "vividhā"ti hi vuttaṃ. Santānakāti 2- hi kāmavalliyo, nānāvidhapuppharukkhā ca vividhā ettha santi, tehi vā vividhanti nānāsantānakapuppharukkhavividhā. "nānāsantānakapuppharukkhavividhaṃ, pāṭali- jambuasokarukakhavantan"ti ca keci paṭhanti. Tehi "puppharukkhā santī"ti padaṃ ānetvā sambandhitabbaṃ. "puppharukkhā"ti vā avibhattikaniddeso, "puppharukkhan"ti vuttaṃ hoti. #[655] Magadhavarapuratthimenāti magadhavare puratthimena, abhisambodhiṭṭhānatāya uttame magadharaṭṭhe puratthimadisāya. Tattha ahosiṃ pure suṇisāti pubbe ahaṃ tasmiṃ nālakagāme ekasmiṃ gahapatikule suṇisā suṇhā ahosiṃ. @Footnote: 1 Sī.,i. abbhokiriṃ 2 Sī. nānāsantānakāti

--------------------------------------------------------------------------------------------- page185.

#[656] Sāti sayaṃ. 1- Atthe ca dhamme ca kusaloti atthadhammakusalo, bhagavā. Apacito atthadhammakusalo etenāti apacitatthadhammakusalo, dhammasenāpati, taṃ. Apacitaṃ vā apacayo, nibbānaṃ, tasmiṃ 2- avasiṭṭhaatthadhamme ca kusalaṃ, apacite vā pūjanīye atthe dhamme nirodhe magge ca kusalaṃ. Mahantehi uḷārehi sīlakkhandhādīhi samannāgatattā mahantaṃ. Kusumehīti ratanamayehi itarehi ca kusumehi. #[657] Paramagatigatanti anupādisesanibbānaṃ pattaṃ. Samussayanti sarīraṃ. Tidasagatāti tidasabhavanaṃ gatā. Tāvatiṃsaṃ devanikāyaṃ upapannā. Idhāti imasmiṃ devaloke. Āvasāmi ṭhānanti imaṃ vimānaṃ adhivasāmi. Sesaṃ vuttanayameva. Evaṃ āyasmatā vaṅgīsena devatāya ca kathitakathāmaggaṃ 3- aṭṭhuppattiṃ katvā bhagavā sampattaparisāya vitthārena dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti. Pesavatīvimānavaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 30 page 176-185. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=3736&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=3736&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=35              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1253              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1248              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1248              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]