ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                       47. 9.  Pītavimānavaṇṇanā
     pītavatthe pītadhajeti pītavimānaṃ. Tassa kā uppatti? bhagavati parinibbute
raññā ajātasattunā attanā paṭiladdhā bhagavato sarīradhātuyo gahetvā thūpe
ca mahe ca kate rājagahavāsinī aññatarā upāsikā pātova katasarīrapaṭijagganā
"satthu thūpaṃ pūjessāmī"ti yathāladdhāni cattāri kosātakīpupphāni gahetvā
saddhāvegena samussāhitamānasā maggaparissayaṃ anupadhāretvāva thūpābhimukhī gacchati.
Atha naṃ taruṇavacchā gāvī abhidhāvantī vegena āpatitvā siṅgena paharitvā jīvitakkhayaṃ
pāpesi. Sā tāvadeva kālaṃ katvā 1- tāvatiṃsabhavane nibbattantī sakkassa devarañño
uyyānakīḷāya gacchantassa parivārabhūtānaṃ aḍḍhatiyānaṃ nāṭakakoṭīnaṃ majjhe attano
sarīrapabhāya tā sabbā abhibhavantī saha rathena pāturahosi. Taṃ disvā sakko
devarājā vimhitacitto acchariyabbhutajāto "kīdisena nu kho oḷārikena kammunā
ayaṃ edisiṃ sumahatiṃ deviddhimupāgatā"ti taṃ imāhi gāthāhi pucchi:-
     [795]   "pītavatthe pītadhaje         pītālaṅkārabhūsite
              pītacandanalittaṅge         pītuppalamadhārinī. 2-
     [796]    Pītapāsādasayane          pītāsane pītabhājane
              pītachatte pītarathe         pītasse pītavījane.
     [797]    Kiṃ kammamakarī 3- bhadde     pubbe mānusake bhave
              devate pucchitācikkha       kissa kammassidaṃ phalanti.
Sāpissa imāhi gāthāhi byākāsi:-
     [798]   "kosātakī nāma lata'tthi     bhante tittikā anabhicchitā
              tassā cattāri pupphāni     thūpaṃ abhihariṃ ahaṃ.
     [799]    Satthu sarīramuddissa         vippasannena cetasā
              nāssa maggaṃ avekkhissaṃ     na taggamanasā 4- satī.
     [800]    Tato maṃ avadhi gāvī        thūpaṃ apattamānasaṃ
              tañcāhaṃ abhisañceyyaṃ       bhiyyo 5- nūna ito siyā.
@Footnote: 1 cha.Ma. kālaṃ katvāti pāṭhā na dissanti  2 cha.Ma. pītauppalamālinī,
@i. pītuppalamālinī  3 ka. kammaṃ akarī  4 Sī. tadaggāmanasā  5 Sī. bhīyo
     [801]   Tena kammena devinda       maghavā devakuñjare
             pahāya mānusaṃ dehaṃ         tava sahabyamāgatā"ti. 1-
    #[795-6]  Tattha pītacandanalittaṅgeti suvaṇṇavaṇṇena candanena
anulittasarīre. Pītapāsādasayaneti sabbasovaṇṇamayena pāsādena suvaṇṇaparikkhittehi
sayanehi ca samannāgate. Evaṃ sabbattha heṭṭhā upari ca pītasaddena suvaṇṇameva
gahitanti daṭṭhabbaṃ.
    #[798]  Lata'tthīti latā atthi. Bhanteti sakkaṃ devarājānaṃ gāravena
ālapati. Anabhicchitāti na abhikaṅkhitā.
    #[799]  Sarīranti sarīrabhūtaṃ dhātuṃ. Avayave cāyaṃ samudāyavohāro yathā "paṭo
daḍḍho, samuddo diṭṭho"ti ca. Assāti gorūpassa. Magganti āgamanamaggaṃ. Na
avekkhissanti na olokayiṃ. Kasmā? na taggamanasā satīti, 2-  tassaṃ gāviyaṃ
gatamanā ṭhapitamanā na hontī, aññadatthu bhagavato thūpagatamanā eva samānāti
attho. "tadaṅgamanasā satī"ti ca pāṭho. Tadaṅge tassa bhagavato dhātuyā aṅge
mano etissāti tadaṅgamanasā. Evaṃbhūtā ahaṃ tadā tassā maggaṃ nāvekkhissanti
dasseti.
    #[800]  Thūpaṃ apattamānasanti thūpaṃ cetiyaṃ asampattaajjhāsayaṃ, manasi bhavoti
hi mānaso, ajjhāsayo manoratho. "thūpaṃ upagantvā pupphehi pūjessāmī"ti
uppannamanorathassa asampuṇṇatāya evaṃ vuttaṃ. Thūpaṃ cetiyaṃ pana pupphehi pūjanacittaṃ
siddhameva, yena sā devaloke uppannā. Tañcāhaṃ abhisañceyyanti tañce
ahaṃ abhisañcineyyaṃ, pupphapūjanena 3- hi puññaṃ ahaṃ thūpaṃ abhigantvā yathādhippāyaṃ
@Footnote: 1 Sī. sahabyatamāgatāti  2 Sī. yasmā tadaggamanasā satī 3 Sī. taṃ pupphehi pūjanena
Pūjanena sammadeva cineyyaṃ upacineyyanti attho. Bhiyyo nūna ito siyāti ito
yathāladdhasampattitopi bhiyyo upari uttaritarā sampatti siyāti maññeti attho.
    #[801]  Maghavā devakuñjarāti ālapanaṃ. 1- Tattha devakuñjarāti
sabbabalaparakkamādivisesehi 2- devesu kuñjarasadisa. Sahabyanti sahabhāvaṃ.
     [802]   "idaṃ sutvā tidasādhipati      maghavā devakuñjaro
              tāvatiṃse pasādento      mātaliṃ etadabravī"ti 3-
idaṃ dhammasaṅgāhakavacanaṃ. Tato sakko mātalipamukhassa devagaṇassa imāhi gāthāhi
dhammaṃ desesi:-
     [803]   "passa mātali accheraṃ       cittaṃ kammaphalaṃ idaṃ
              appakampi kataṃ deyyaṃ       puññaṃ hoti mahapphalaṃ.
     [804]    Natthi citte pasannamhi      appakā nāma dakkhiṇā
              tathāgate vā sambuddhe     atha vā tassa sāvake.
     [805]    Ehi mātali amhepi       bhiyyo bhiyyo mahemase
              tathāgatassa dhātuyo        sukho puññānamuccayo.
     [806]    Tiṭṭhante nibbute cāpi     same citte samaṃ phalaṃ
              cetopaṇidhihetu hi         sattā gacchanti suggatiṃ.
     [807]    Bahūnaṃ vata atthāya         uppajjanti tathāgatā
              yattha kāraṃ karitvāna       saggaṃ gacchanti dāyakā"ti.
@Footnote: 1 ka. sakkaṃ ālapanaṃ  2 Sī. sabbabalaparakkamādivasena sesesu  3 Sī. etadabruvīti
    #[802]  Tattha pasādentoti pasanne karonto, ratanattaye saddhaṃ
uppādentoti attho.
    #[803]  Cittanti vicittaṃ acinteyyaṃ. Kammaphalanti deyyadhammassa
anuḷārattepi khettasampattiyā ca cittasampattiyā ca uḷārassa puññakammassa phalaṃ
passāti yojanā. Appakampi kataṃ deyyaṃ, puññaṃ hoti mahapphalanti ettha katanti
kāraṇavasena 1- sakkāravasena āyatane viniyuttaṃ. Deyyanti dātabbavatthuṃ.
Puññanti tathāpavattaṃ puññakammaṃ.
    #[804]  Idāni yattha appakampi kataṃ puññaṃ mahapphalaṃ  hoti, taṃ pākaṭaṃ
katvā dassento "natthi citte pasannamhī"ti gāthamāha. Taṃ suviññeyyameva.
    #[805-6]  Amhepīti mayampi. Mahemaseti mahāmase pūjāmase. Cetopaṇidhihetu
hīti attano cittassa sammadeva ṭhapananimittaṃ, attasammāpaṇidhānenāti attho.
Tenāha bhagavā:-
            "na taṃ mātā pitā kayirā     aññe vāpi ca ñātakā
             sammāpaṇihitaṃ cittaṃ          seyyaso naṃ tato kare"ti. 2-
     Evañca pana vatvā sakko devānamindo uyyānakīḷāya ussāhaṃ
paṭippassambhetvā tatova paṭinivattitvā attano abhiṇhaṃ pūjanīyaṭṭhānabhūte 3-
cuḷāmaṇicetiye sattāhaṃ pūjaṃ akāsi. Atha aparena samayena devacārikaṃ gatassa
āyasmato nāradattherassa taṃ pavattiṃ gāthāheva kathesi, thero dhammasaṅgāhakānaṃ
ārocesi, te tathā naṃ saṅgahaṃ āropesunti. 4-
                       Pītavimānavaṇṇanā  niṭṭhitā.
@Footnote: 1 Ma. karaṇavasena  2 khu.dha. 25/43/24
@3 cha.Ma. attanā abhiṇhaṃ pūjaneyyaṭṭhānabhūte  4 ka. ārocesunti



             The Pali Atthakatha in Roman Book 30 page 229-233. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=4837              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=4837              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=47              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1643              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1643              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1643              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]