ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                     49.  11. Vandanavimānavaṇṇanā
     abhikkantena vaṇṇenāti vandanavimānaṃ. Tassa kā uppatti? bhagavā sāvatthiyaṃ
viharati jetavane anāthapiṇḍikassa ārāme. Tena samayena sambahulā bhikkhū
aññatarasmiṃ gāmakāvāse vassaṃ vasitvā vutthāssā pavāretvā senāsanaṃ
paṭisāmetvā pattacīvaramādāya sāvatthiṃ uddissa bhagavantaṃ dassanatthāya gacchantā
Aññatarassa gāmassa majjhena atikkamanti. Tattha aññatarā itthī te bhikkhū
disvā pasannacittā sañjātagāravabahumānā pañcapatiṭṭhitena vanditvā sirasmiṃ
añjaliṃ paggayha yāva dassanūpacārā pasādasommāni akkhīni ummīletvā
olokentī aṭṭhāsi. Sā aparena samayena kālaṃ katvā tāvatiṃsesu nibbatti.
Atha naṃ tattha dibbasampattiṃ anubhavantiṃ āyasmā mahāmoggallāno imāhi
gāthāhi paṭipucchi:-
     [819]  "abhikkantena vaṇṇena       yā tvaṃ tiṭṭhasi devate
             obhāsentī disā sabbā    osadhī viya tārakā.
     [820]   Kena te'tādiso vaṇṇo    kena te idha mijjhati
             uppajjanti ca te bhogā    ye keci manaso piyā.
                      Pucchāmi taṃ devi mahānubhāve
                      manussabhūtā kimakāsi puññaṃ
                      kenāsi evañjalitānubhāvā
                      vaṇṇo ca te sabbadisā pabhāsatī"ti.
     [822]   Sā devatā attamanā      moggallānena pucchitā
             pañhaṃ puṭṭhā viyākāsi      yassa kammassidaṃ phalaṃ.
     [823]           "ahaṃ manussesu manussabhūtā
                       disvāna samaṇe sīlavante
                       pādāni vanditvā manaṃ pasādayiṃ
                       vittā cahaṃ añjalikaṃ akāsiṃ.
     [824]   Tena me'tādiso vaṇṇo    tena me idha mijjhati
             uppajjanti ca me bhogā    ye keci manaso piyā.
                    Akkhāmi taṃ bhikkhu mahānubhāva
                    manussabhūtā yamakāsi puññaṃ
                    tenamhi evañjalitānubhāvā
                    vaṇṇo ca me sabbadisā pabhāsatī"ti
imāhi gāthāhi byākāsi.
    #[823]   Tattha samaṇeti samitapāpe. Sīlavanteti sīlaguṇayutte. Manaṃ
pasādayinti "sādhurūpā vatime ayyā dhammacārino samacārino brahmacārino"ti tesaṃ
guṇe ārabbha cittaṃ pasādesiṃ. Vittā cahaṃ añjalikaṃ akāsinti tuṭṭhā somanassajātā
ahaṃ vandiṃ. Pesalānaṃ bhikkhūnaṃ pasādavikasitāni akkhīni ummīletvā dassanamattampi
imesaṃ sattānaṃ bahūpakāraṃ, pageva vandanāti. Tenāha "tena me'tādiso
vaṇṇo"tiādi. Sesaṃ vuttanayameva.
                      Vandanavimānavaṇṇanā  niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 30 page 236-238. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=4983              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=4983              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=49              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1711              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1718              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1718              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]