ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                           2.  Purisavimāna
                           5. Mahārathavagga
                   51. 1. Maṇḍūkadevaputtavimānavaṇṇanā
     mahārathavagge ko me vandati pādānīti maṇḍūkadevaputtavimānaṃ. Tassa kā
uppatti? bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre. So paccūsavelāyaṃ
buddhāciṇṇaṃ mahākaruṇāsamāpattiṃ samāpajjitvā tato vuṭṭhāya veneyyabandhave
satte volokento addasa "ajja mayi sāyanhasamaye dhammaṃ desente eko
maṇḍūko mama sare nimittaṃ gaṇhanto parūpakkamena maritvā devaloke nibbattitvā
mahatā devaparivārena mahājanassa passantasseva āgamissati, tattha bahūnaṃ
dhammābhisamayo bhavissatī"ti disvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya mahatā
bhikkhusaṃghena saddhiṃ campānagaraṃ piṇḍāya pavisitvā bhikkhūnaṃ sulabhapiṇḍapātaṃ katvā
katabhattakicco vihāraṃ pavisitvā bhikkhūsu vattaṃ dassetvā attano attano
divāṭṭhānaṃ gatesu gandhakuṭiṃ pavisitvā phalasamāpattisukhena divasabhāgaṃ khepetvā
sāyanhasamaye catūsupi 1- parisāsu sannipatitāsu surabhigandhakuṭito nikkhamitvā
taṃkhaṇānurūpena pāṭihāriyena pokkharaṇitīre dhammasabhāmaṇḍapaṃ pavisitvā
alaṅkatapavarabuddhāsane 2- nisinno manosilātale sīhanādaṃ nadanto achambhitakesarasīho viya
aṭṭhaṅgasamannāgataṃ brahmassaraṃ nicchārento acinteyyena buddhānubhāvena anupamāya
buddhalīlāya dhammaṃ desetuṃ ārabhi.
     Tasmiṃ ca khaṇe eko maṇḍūko pokkharaṇito āgantvā "dhammo eso vuccatī"ti
dhammasaññāya sare nimittaṃ gaṇhanto parisapariyante nipajji. Atheko vacchapālo
@Footnote: 1 cha.Ma. catūsu  2 cha.Ma. alaṅkatavara....
Taṃ padesaṃ āgato satthāraṃ dhammaṃ desentaṃ parisañca paramena upasamena dhammaṃ
suṇantaṃ disvā taggatamānaso daṇḍamolubbha tiṭṭhanto maṇḍūkaṃ anoloketvā tassa
sīse sannirumbhitvā 1- aṭṭhāsi. So dhammasaññāya pasannacitto tāvadeva kālaṃ katvā
tāvatiṃsabhavane dvādasayojanike kanakavimāne nibbattitvā suttappabuddho viya tattha
accharāsaṅghaparivutaṃ attānaṃ disvā "kuto nu kho āgato 2- ahaṃ idha nibbatto"ti
āvajjento purimajātiṃ disvā "ahampi 3- nāma idha uppajjiṃ, īdisañca sampattiṃ
paṭilabhiṃ, kiṃ nu kho kammaṃ akāsin"ti upadhārento aññaṃ na addasa aññatara
bhagavato sare nimittaggāhā. So tāvadeva saha vimānena āgantvā vimānato
otaritvā mahājanassa passantasseva mahatā parivārena mahantena dibbānubhāvena
upasaṅkamitvā bhagavato pāde sirasā vanditvā añjaliṃ paggayha namassamāno
aṭṭhāsi. Atha naṃ bhagavā jānantova mahājanassa kammassa phalaṃ buddhānubhāvaṃ ca
paccakkhaṃ kātuṃ:-
     [857]  "ko me vandati pādāni      iddhiyā yasasā jalaṃ
              abhikkantena vaṇṇena       sabbā obhāsayaṃ disā"ti
pucchi. Tattha koti devanāgayakkhamanussādīsu ko, katamoti attho. Meti mama. Pādānīti
pāde. Iddhiyāti imāya īdisāya deviddhiyā. Yasasāti iminā īdisena
parivārena paricchedena ca. Jalanti vijjotamāno. Abhikkantenāti ativiya kantena
kamanīyena sundarena. Vaṇṇenāti chavivaṇṇena, sarīravaṇṇanibhāyāti attho.
     Atha devaputto attano purimajātiādiṃ āvikaronto 4- imāhi gāthāhi
byākāsi:-
@Footnote: 1 Ma. sannirujjhitvā  2 cha.Ma. ayaṃ pāṭho na dissati
@3 Sī.,i. are ahampi  4 Sī.,i. kathento
     [858]   "maṇḍūkohaṃ pure āsiṃ       udake vārigocaro
              tava dhammaṃ suṇantassa        avadhī vacchapālako.
     [859]    Muhuttaṃ cittapasādassa       iddhiṃ passa yasañca me
              ānubhāvañca me passa      vaṇṇaṃ passa jutiñca me.
     [860]    Ye ca te dīghamaddhānaṃ      dhammaṃ assosuṃ gotama
              pattā te acalaṭṭhānaṃ      yattha gantvā na socare"ti.
    #[858]   Tattha pureti purimajātiyaṃ. Udaketi idaṃ tadā attano uppattiṭṭhāna-
dassanaṃ. Udake maṇḍūkoti etena uddhumāyikādikassa thale maṇḍūkassa
nivattanaṃ kataṃ hoti. Gāvo caranti etthāti gocaro, gocaro viyāti gocaro,
ghāsesanaṭṭhānaṃ. Vāri udakaṃ gocaro etassāti vārigocaro. Udakacārīpi hi koci
kacchapādi avārigocaropi hotīti "vārigocaro"ti visesetvā vuttaṃ. Tava dhammaṃ
suṇantassāti brahmassarena karavīkarutamañjunā desentassa tava dhammaṃ "dhammo eso
vuccatī"ti sare nimittaggāhavasena suṇantassa, anādare cetaṃ sāmivacanaṃ veditabbaṃ.
Avadhī vacchapālakoti vacche rakkhanto gopāladārako mama samīpaṃ āgantvā daṇḍamo
lubbhitvā tiṭṭhanto mama sīse daṇḍaṃ sannirumbhitvā maṃ māresi.
    #[859] Muhuttaṃ cittapasādassāti tava dhamme muhuttamattaṃ uppannassa citta-
pasādassa hetubhūtassa. Iddhinti samiddhiṃ, dibbavibhūtinti attho. Yasanti parivāraṃ.
Ānubhāvanti kāmavaṇṇitādidibbānubhāvaṃ. Vaṇṇanti sarīravaṇṇasampattiṃ. Jutinti
dvādasayojanāni pharaṇasamatthaṃ pabhāvisesaṃ.
    #[860]  Yeti ye sattā. Casaddo byatireke. Teti tava. Dīghamaddhānanti
bahuvelaṃ. Assosunti suṇiṃsu. Gotamāti bhagavantaṃ gottena ālapati.
Acalaṭṭhānanti nibbānaṃ. Ayaṃ hettha attho:- gotama bhagavā ahaṃ viya itarameva
Kālaṃ asuṇitvā ye pana katapuññā ciraṃ kālaṃ tava dhammaṃ assosuṃ sotuṃ labhiṃsu,
te dīgharattaṃ saṃsārabyasanābhibhūtā ime sattā yattha gantvā na soceyyuṃ, taṃ
asokaṃ sassatabhāvena acalaṃ santipadaṃ pattā eva, na tesaṃ tassa pattiyā antarāyoti.
     Athassa bhagavā sampattaparisāya ca upanissayasampattiṃ oloketvā vitthārena
dhammaṃ desesi, desanāpariyosāne so devaputto sotāpattiphale patiṭṭhahi, caturāsītiyā
pāṇasahassānaṃ dhammābhisamayo ahosi. So devaputto bhagavantaṃ vanditvā tikkhattuṃ
padakkhiṇaṃ katvā bhikkhusaṃghassa ca añjaliṃ katvā saha parivārena devalokameva
gatoti.
                   Maṇḍūkadevaputtavimānavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 30 page 250-253. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=5264              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=5264              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=51              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1803              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1804              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1804              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]