ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                    55. 5. Dvārapālakavimānavaṇṇanā
     uccamidaṃ maṇithūṇanti dvārapālakavimānaṃ. Tassa kā uppatti? bhagavā rājagahe
viharati veḷuvane. Tena samayena rājagahe aññataro upāsako cattāri niccabhattāni
saṃghassa deti, tassa pana gehaṃ pariyante ṭhitaṃ corabhayena yebhuyyena pihitadvārameva
hoti. Bhikkhū gantvā kadāci dvārassa pihitattā bhattaṃ aladdhāva paṭigacchanti.
Upāsako bhariyaṃ āha  "kiṃ bhadde ayyānaṃ sakkaccaṃ bhikkhā dīyatī"ti. Sā āha
"ekesu divasesu ayyā nāgamiṃsū"ti. Kiṃ kāraṇanti. Dvārassa pihitattā maññeti.
Taṃ sutvā upāsako saṃvegappatto hutvā ekaṃ purisaṃ dvārapālaṃ katvā ṭhapesi
"tvaṃ ajjato paṭṭhāya dvāraṃ rakkhanto nisīda, yathā ca ayyā āgamissanti,
tathā te pavesetvā paviṭṭhānaṃ nesaṃ pattapaṭiggahaṇaāsanapaññāpanādi sabbaṃ
yuttapayuttaṃ jānāhī"ti. So "sādhū"ti sampaṭicchitvā 1- tathā karonto bhikkhūnaṃ
santike dhammaṃ sutvā uppannasaddho kammaphalaṃ saddahitvā saraṇesu ca sīlesu ca
patiṭṭhahi, sakkaccaṃ bhikkhū upaṭṭhahi.
     Aparabhāge niccabhattadāyako upāsako kālaṃ katvā yāmesu nibbatti.
Dvārapālo pana 2- sakkaccaṃ bhikkhūnaṃ upaṭṭhahitvā parassa pariccāge
veyyāvaccakaraṇena anumodanena ca tāvatiṃsesu uppajji. Tassa dvādasayojanikaṃ
kanakavimānantiādi sabbaṃ kakkaṭakavimāne vuttanayeneva veditabbaṃ. Pucchāvissajjana-
gāthā evamāgatā:-
     [918]         "uccamidaṃ maṇithūṇaṃ vimānaṃ
                   samantato dvādasa yojanāni
                   kūṭāgārā sattasatā uḷārā
                   veḷuriyathambhā rucakatthatā subhā.
@Footnote: 1 cha.Ma. ayaṃ pāṭho dissati  2 ka. dvārapālo ca
     [919]         Tatthacchasi pivasi khādasi ca
                   dibbā ca vīṇā pavadanti vagguṃ.
                   Dibbā rasā kāmaguṇettha pañca
                   nāriyo ca naccanti suvaṇṇachannā.
     [920] Kena te'tādiso vaṇṇo       kena te idha mijjhati
           uppajjanti ca te bhogā       ye keci manaso piyā.
     [921]         Pucchāmi taṃ deva mahānubhāva
                   manussabhūto kimakāsi puññaṃ.
                   Kenāsi evañjalitānubhāvo
                   vaṇṇo ca te sabbadisā pabhāsatī"ti.
     [922] So devaputto attamano       moggallānena pucchito
           pañhaṃ puṭṭho viyākāsi         yassa kammassidaṃ phalaṃ.
     [923]         "dibbaṃ mamaṃ vassasahassamāyu
                   vācābhigītaṃ manasā pavattitaṃ
                   ettāvatā ṭhassati puññakammo
                   dibbehi kāmehi samaṅgibhūto.
     [924]         Tena me'tādiso vaṇṇo .pe.
                   Vaṇṇo ca me sabbadisā pabhāsatī"ti.
    #[923] Tattha dibbaṃ mamaṃ vassasahassamāyūti yasmiṃ devanikāye sayaṃ
uppanno, tesaṃ tāvatiṃsadevānaṃ āyuppamāṇameva vadati. Tesaṃ hi manussānaṃ gaṇanāya
Vassasataṃ eko rattidivo, 1- tāya rattiyā tiṃsarattiko māso, tena māsena
dvādasamāsiko saṃvaccharo, tena saṃvaccharena sahassasaṃvaccharāni āyu, taṃ manussānaṃ
gaṇanāya tisso vassakoṭiyo saṭṭhi ca vassasatasahassāni honti. Vācābhigītanti
vācāya abhigītaṃ, "āgacchantu ayyā, idamāsanaṃ paññattaṃ, idha nisīdathā"tiādinā,
"kiṃ ayyānaṃ sarīrassa ārogyaṃ, kiṃ vasanaṭṭhānaṃ phāsukan"tiādinā paṭisanthāravasena
ca vācāya kathitamattaṃ. Manasā pavattitanti "ime ayyā pesalā brahmacārino
dhammacārino samathacārinotiādinā 2- cittena pavattitaṃ pasādamattaṃ, na pana mama
santakaṃ kiñci pariccattaṃ atthīti dasseti. Ettāvatāti ettakena evaṃ
kathanamattena pasādanamattenapi. Ṭhassati puññakammoti katapuñño nāma hutvā
devaloke ṭhassati ciraṃ pavattissati, tiṭṭhanto ca dibbehi kāmehi samaṅgībhūto tasmiṃ
devanikāye devānaṃ valañjananiyāmeneva dibbehi pañcahi kāmaguṇehi samaṅgībhūto
samannāgato hutvā indriyāni paricārento viharatīti attho. Sesaṃ vuttanayameva.
                    Dvārapālakavimānavaṇṇanā  niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 30 page 283-285. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=5971              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=5971              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=55              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2016              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2019              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2019              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]