ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                     58. 8.  Paṭhamasūcivimānavaṇṇanā
     uccamidaṃ maṇithūṇaṃ vimānanti sūcivimānaṃ. Tassa kā uppatti? bhagavā rājagahe
viharati veḷuvane. Tena samayena āyasmato sāriputtassa cīvarakammaṃ kātabbaṃ hoti.
Attho ca hoti sūciyā. So rājagahe piṇḍāya caranto kammārassa gehadvāre
aṭṭhāsi. Taṃ disvā kammāro āha "kena bhante attho"ti. Cīvarakammaṃ kātabbaṃ
atthi, sūciyā atthoti. Kammāro pasannamānaso katapariyositā dve sūciyo datvā
"punapi bhante sūciyā atthe sati mama ācikkheyyāthā"ti vatvā pañcapatiṭṭhitena
vandi. Thero tassa anumodanaṃ katvā pakkāmi. So aparabhāge kālaṃ katvā
tāvatiṃsesu uppajji. Atha āyasmā mahāmoggallāno devacārikaṃ caranto taṃ devaputtaṃ
imāhi gāthāhi pucchi:-
     [944]           "uccamidaṃ maṇithūnaṃ vimānaṃ
                     samantato dvādasa yojāni
                     Kūṭāgārā sattasatā uḷārā
                     veḷuriyathambhā rucakatthatā subhā.
     [945]           Tatthacchasi pivasi khādasi ca
                     dibbā ca vīṇā pavadanti vagguṃ
                     dibbā rasā kāmaguṇettha pañca
                     nāriyo ca naccanti suvaṇṇachannā.
     [946] Kena te'tādiso vaṇṇo     kena te idha mijjhati
           uppajjanti ca te bhogā     ye keci manaso piyā.
     [947]           Pucchāmi taṃ deva mahānubhāva
                     manussabhūto kimakāsi puññaṃ
                     kenāsi evañjalitānubhāvo
                     vaṇṇo ca te sabbadisā pabhāsatī"ti.
     [948] So devaputto attamano     moggallānena pucchito
           pañhaṃ puṭṭho viyākāsi       yassa kammassidaṃ phalaṃ.
     [949]           "yaṃ dadāti na taṃ hoti
                     yañceva dajjā tañceva seyyo
                     sūci dinnā sūcimeva seyyo
     [950] Tena me'tādiso vaṇṇo     tena me idha mijjhati
           uppajjanti ca me bhogā     ye keci manaso piyā.
     [951]           Akkhāmi te bhikkhu mahānubhāva
                     manussabhūto yamakāsi puññaṃ
                     Tenamhi evañjalitānubhāvo
                     vaṇṇo ca me sabbadisā pabhāsatī"ti.
    #[949]  Tattha yaṃ dadātīti yādisaṃ deyyadhammaṃ dadāti. Na taṃ hotīti tassa
tādisameva phalaṃ na hoti, atha kho khettasampattiyā ca cittasampattiyā ca tato
vipulataraṃ uḷāratarameva phalaṃ hoti. Tasmā yañceva dajjā tañceva seyyoti yaṃ
kiñcideva vijjamānaṃ dajjā dadeyya, tañceva tāvadeva seyyo, yassa kassaci
anavajjassa deyyadhammassa dānameva seyyo, kasmā? mayā hi sūci dinnā, sūcimeva
seyyo, sūcidānameva mayhaṃ seyyaṃ jātaṃ, yato ayamīdisaṃ sampatti laddhāti adhippāyo.
                    Paṭhamasūcivimānavaṇṇanā  1- niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 30 page 289-291. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=6106              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=6106              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=58              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2059              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2059              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2059              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]