ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                     58. 8.  Paṭhamasūcivimānavaṇṇanā
     uccamidaṃ maṇithūṇaṃ vimānanti sūcivimānaṃ. Tassa kā uppatti? bhagavā rājagahe
viharati veḷuvane. Tena samayena āyasmato sāriputtassa cīvarakammaṃ kātabbaṃ hoti.
Attho ca hoti sūciyā. So rājagahe piṇḍāya caranto kammārassa gehadvāre
aṭṭhāsi. Taṃ disvā kammāro āha "kena bhante attho"ti. Cīvarakammaṃ kātabbaṃ
atthi, sūciyā atthoti. Kammāro pasannamānaso katapariyositā dve sūciyo datvā
"punapi bhante sūciyā atthe sati mama ācikkheyyāthā"ti vatvā pañcapatiṭṭhitena
vandi. Thero tassa anumodanaṃ katvā pakkāmi. So aparabhāge kālaṃ katvā
tāvatiṃsesu uppajji. Atha āyasmā mahāmoggallāno devacārikaṃ caranto taṃ devaputtaṃ
imāhi gāthāhi pucchi:-
     [944]           "uccamidaṃ maṇithūnaṃ vimānaṃ
                     samantato dvādasa yojāni

--------------------------------------------------------------------------------------------- page290.

Kūṭāgārā sattasatā uḷārā veḷuriyathambhā rucakatthatā subhā. [945] Tatthacchasi pivasi khādasi ca dibbā ca vīṇā pavadanti vagguṃ dibbā rasā kāmaguṇettha pañca nāriyo ca naccanti suvaṇṇachannā. [946] Kena te'tādiso vaṇṇo kena te idha mijjhati uppajjanti ca te bhogā ye keci manaso piyā. [947] Pucchāmi taṃ deva mahānubhāva manussabhūto kimakāsi puññaṃ kenāsi evañjalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī"ti. [948] So devaputto attamano moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ. [949] "yaṃ dadāti na taṃ hoti yañceva dajjā tañceva seyyo sūci dinnā sūcimeva seyyo [950] Tena me'tādiso vaṇṇo tena me idha mijjhati uppajjanti ca me bhogā ye keci manaso piyā. [951] Akkhāmi te bhikkhu mahānubhāva manussabhūto yamakāsi puññaṃ

--------------------------------------------------------------------------------------------- page291.

Tenamhi evañjalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatī"ti. #[949] Tattha yaṃ dadātīti yādisaṃ deyyadhammaṃ dadāti. Na taṃ hotīti tassa tādisameva phalaṃ na hoti, atha kho khettasampattiyā ca cittasampattiyā ca tato vipulataraṃ uḷāratarameva phalaṃ hoti. Tasmā yañceva dajjā tañceva seyyoti yaṃ kiñcideva vijjamānaṃ dajjā dadeyya, tañceva tāvadeva seyyo, yassa kassaci anavajjassa deyyadhammassa dānameva seyyo, kasmā? mayā hi sūci dinnā, sūcimeva seyyo, sūcidānameva mayhaṃ seyyaṃ jātaṃ, yato ayamīdisaṃ sampatti laddhāti adhippāyo. Paṭhamasūcivimānavaṇṇanā 1- niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 30 page 289-291. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=6106&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=6106&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=58              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2059              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2059              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2059              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]