ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                     61. 11. Dutiyanāgavimānavaṇṇanā
     mahantaṃ nāgaṃ abhiruyhāti dutiyanāgavimānaṃ. Tassa kā uppatti? bhagavā
rājagahe viharati veḷuvane. Tena samayena rājagahe aññataro upāsako saddho
pasanno pañcasu sīlesu patiṭṭhito uposathadivasesu uposathasīlaṃ samādiyitvā purebhattaṃ
attano vibhavānurūpaṃ bhikkhūnaṃ dānāni datvā sayaṃ bhuñjitvā suddhavatthanivattho
suddhuttarāsaṅgo pacchābhattaṃ yebhuyyena aṭṭha pānāni gāhāpetvā vihāraṃ gantvā
bhikkhusaṃghassa niyyādetvā bhagavantaṃ upasaṅkamitvā dhammaṃ suṇāti. Evaṃ so sakkaccaṃ
dānamayaṃ sīlamayañca bahuṃ sucaritaṃ upacinitvā ito cuto tāvatiṃsesu uppajji. Tassa
puññānubhāvena sabbaseto mahanto dibbo hatthināgo pāturahosi. So taṃ abhiruyha
mahantena parivārena mahantena dibbānubhāvena kālena kālaṃ uyyānakīḷaṃ gacchati.
@Footnote: 1 cha.Ma. nāgavimāna...

--------------------------------------------------------------------------------------------- page297.

Athekadivasaṃ kataññutāya codiyamāno aḍḍharattisamaye taṃ dibbanāgaṃ abhiruyha mahatā parivārena "bhagavantaṃ vandissāmī"ti devalokato āgantvā kevalakappaṃ veḷuvanaṃ obhāsetvā 1- hatthikkhandhato oruyha bhagavantaṃ upasaṅkamitvā abhivādetvā aññaliṃ paggayha ekamantaṃ aṭṭhāsi. Taṃ bhagavato samīpe ṭhito āyasmā vaṅgīso bhagavato anuññāya 2- imāhi gāthāhi pucchi:- [968] "mahantaṃ nāgaṃ abhiruyha sabbasetaṃ gajuttamaṃ vanā vanaṃ anupariyāsi nārīgaṇapurakkhato obhāsento disā sabbā osadhī viya tārakā. [969] Kena te'tādiso vaṇṇo kena te idha mijjhati uppajjanti ce te bhogā ye keci manaso piyā. [970] Pucchāmi taṃ deva mahānubhāva manussabhūto kimakāsi puññaṃ kenāsi evañjalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī"ti. Tathā pucchito sopi tassa gāthāhi eva byākāsi. [971] So devaputto attamano vaṅgīseneva pucchito pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ. [972] "ahaṃ manussesu manussabhūto upāsako cakkhumato ahosiṃ @Footnote: 1 Sī.,i. obhāsento 2 ka. anuññātāya

--------------------------------------------------------------------------------------------- page298.

Pāṇātipātā virato ahosiṃ loke adinnaṃ parivajjayissaṃ. [973] Amajjapo no ca musā abhāṇiṃ 1- sakena dārena ca tuṭṭho ahosiṃ annañca pānañca pasannacitto sakkacca dānaṃ vipulaṃ adāsiṃ. [974] Tena me'tādiso vaṇṇo tena me idha mijjhati uppajjanti ca me bhogā ye keci manaso piyā. [975] Akkhāmi te bhikkhu mahānubhāva manussabhūto yamakāsi puññaṃ tenamhi evañjalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatī"ti. Tattha apubbaṃ natthi. Sesaṃ heṭṭhā vuttanayameva. Dutiyanāgavimānavaṇṇanā niṭṭhitā. --------------------


             The Pali Atthakatha in Roman Book 30 page 296-298. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=6251&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=6251&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=61              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2105              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2103              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2103              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]