ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                     62. 12. Tatiyanāgavimānavaṇṇanā
     ko nu dibbena yānenāti tatiyanāgavimānaṃ. Tassa kā uppatti? bhagavā
rājagahe viharati veḷuvane kalandakanivāpe. Tena samayena tayo khīṇāsavattherā
@Footnote: 1  Sī.,i. abhāsiṃ
Gāmakāvāse vassaṃ upagacchiṃsu. Te vutthavassā pavāretvā "bhagavantaṃ vandissāmā"ti
rājagahaṃ uddissa gacchantā antarāmagge sāyaṃ aññatarasmiṃ gāmake micchādiṭṭhika-
brāhmaṇassa ucchukhettasamīpaṃ gantvā ucchupālaṃ pucchiṃsu "āvuso sakkā ajja
rājagahaṃ pāpuṇitun"ti. "na sakkā bhante, ito aḍḍhayojane rājagahaṃ, idheva
vasitvā sve gacchathā"ti āha. Atthettha koci vasanayoggo āvāsoti. Natthi
bhante, ahaṃ pana vo vasanaṭṭhānaṃ jānissāmīti. Therā adhivāsesuṃ.
     So ucchūsuyeva yathāṭhitesu sākhāmaṇḍapākārena daṇḍakāni bandhitvā
ucchupaṇṇehi uparito chādetvā heṭṭhā palālaṃ attharitvā ekassa therassa adāsi.
Dutiyassa therassa tīhi ucchūhi daṇḍakasaṅkhepena bandhitvā tiṇena chādetvā
heṭṭhā ca tiṇasantharaṃ katvā adāsi, itarassa attano kuṭiyaṃ dve tayo daṇḍake
sākhāyo ca nīharitvā cīvarena paṭicchādento cīvarakuṭiṃ katvā adāsi. Te tattha
vasiṃsu. Atha vibhātāya rattiyā kālasseva bhattaṃ pacitvā dantakaṭṭhañca mukhodakañca
datvā saha ucchurasena bhattaṃ adāsi. Tesaṃ bhuñjitvā anumodanaṃ katvā gacchantānaṃ
ekekaṃ ucchuṃ adāsi "mayhaṃ bhāgo bhavissatī"ti. So thokaṃ maggaṃ there anugantvā
nivattento attano veyyāvaccañca dānañca ārabbha uḷāraṃ pītisomanassaṃ
paṭisaṃvedento nivatti.
     Khettasāmiko pana gacchantānaṃ bhikkhūnaṃ paṭipathena āgacchanto bhikkhū pucchi
"kuto vo ucchu laddhā"ti. Ucchupālakena dinnāti. Taṃ sutvā brāhmaṇo kupito
anattamano taṭataṭāyamāno kodhābhibhūto tassa piṭṭhito upadhāvitvā muggarena taṃ
paharanto ekappahāreneva jīvitā  voropesi. So attanā katapuññakammameva
samanussaranto 1- kālaṃ katvā sudhammādevasabhāyaṃ nibbatti, tassa puññānubhāvena
sabbaseto mahanto dibbavaravāraṇo nibbatti.
@Footnote: 1 cha.Ma. amanussaranto
     Ucchupālakassa maraṇaṃ sutvā tassa mātāpitaro ceva ñātimittā ca assumukhā
rodamānā taṃ ṭhānaṃ agamaṃsu, sabbe ca gāmavāsino sannipatiṃsu. Tatrassa mātāpitaro
sarīrakiccaṃ kātuṃ ārabhiṃsu. Tasmiṃ khaṇe so devaputto taṃ dibbahatthiṃ abhiruhitvā
sabbatāḷāvacaraparivuto pañcaṅgikena tūriyena pavajjamānena mahantena parivārena
mahatiyā deviddhiyā devalokato āgantvā tāya parisāya dissamānarūpo ākāse
aṭṭhāsi. Atha naṃ tattha paṇḍitajātiko puriso imāhi gāthāhi tena katapuñña-
kammaṃ pucchi:-
         [976] "ko nu dibbena yānena    sabbasetena hatthinā
               tūriyatāḷitanigghoso        antalikkhe mahiyyati.
         [977] Devatā nusi gandhabbo      adu 1- sakko purindado
               ajānantā taṃ pucchāma      kathaṃ jānemu taṃ mayan"ti.
Sopissa imāhi gāthāhi etamatthaṃ byākāsi:-
         [978] "namhi devo na gandhabbo   nāpi sakko purindado
               sudhammā nāma ye devā    tesaṃ aññataro ahan"ti.
         [979] "pucchāma devaṃ sudhammaṃ      puthuṃ katvāna añjaliṃ
               kiṃ katvā mānuse kammaṃ     sudhammaṃ upapajjatī"ti punapi pucchi.
         [980] "ucchāgāraṃ tiṇāgāraṃ      vatthāgārañca yo dade
               tiṇṇamaññataraṃ datvā        sudhammaṃ upapajjatī"ti
punapi byākāsi.
@Footnote: 1 Sī. ādu
    #[976]   Tattha tūriyatāḷitanigghosoti tāḷitapañcaṅgikadibbatūriyanigghoso
attānaṃ uddissa pavajjamānadibbatūriyasaddo. Antalikkhe mahiyyatīti ākāse
ṭhatvā ākāsaṭṭheneva mahatā parivārena pūjīyati.
    #[977]   Devatā nusīti devatā nu asi, kiṃ nu tvaṃ devo asīti attho.
Gandhabboti gandhabbakāyikadevo asīti attho. Adu sakko purindadoti udāhu pure 1-
dadātīti "purindado"ti vissuto sakko nusi, atha sakko devarājā asīti attho.
Ettha ca satipi sakkagandhabbānaṃ devabhāve tesaṃ visuṃ gahitattā gobalibaddañāyena
tadaññadevavācako 2- devasaddo daṭṭhabbo.
    #[978]  Atha devaputto "vissajjanaṃ nāma pucchāsabhāgena hotī"ti tehi
pucchitaṃ devagandhabbasakkabhāvaṃ paṭikkhipitvā attānaṃ ācikkhanto "namhi devo na
gandhabbo"tiādimāha. Tattha namhi devoti tayā āsaṅkito yo koci devo
na homi na gandhabbo na sakko, apica kho sudhammā nāma ye devā, tesaṃ
aññataro ahaṃ, sudhammā devatā nāma tāvatiṃsadevanikāyasseva aññataradevanikāyo.
So kira ucchupālo tesaṃ devānaṃ sampattiṃ sutvā pageva tattha cittaṃ paṇidhāya
ṭhitoti keci vadanti.
    #[979]  Puthunti  mahantaṃ, paripuṇṇaṃ katvāti attho. Sakkaccakiriyādīpanatthaṃ
hetaṃ vuttaṃ.
    #[980]  Sudhammādevayānaṃ 3- puṭṭho devaputto kakaṇṭakanimittaṃ vadanto viya taṃ
diṭṭhamattameva gahetvā attanā katapuññaṃ ācikkhanto "ucchāgāran"ti gāthamāha.
Tattha tiṇṇamaññataraṃ datvāti yadipi mayā tīṇi agārāni dinnāni, tīsu pana
@Footnote: 1 Sī. pure pure  2 i. tadaññavācako  3 Ma. sudhammādevakāyānaṃ
Aññatarenāti ayamatthopi sijjhatīti nayaggāhena devaputto evamāha. Sesaṃ
suviññeyyameva.
     Evaṃ so tena pucchitamatthaṃ vissajjetvā ratanattayaguṇaṃ pakāsento mātāpitūhi
saddhiṃ sammodanaṃ katvā devalokameva gato. Manussā devaputtassa vacanaṃ sutvā
bhagavati ca bhikkhusaṃghe ca sañjātapasādabahumānā bahuṃ dānūpakaraṇaṃ sajjetvā sakaṭānaṃ
pūretvā veḷuvanaṃ gantvā buddhappamukhassa bhikkhusaṃghassa mahādānaṃ datvā satthu
taṃ pavattiṃ ārocayiṃsu. Satthā taṃ pucchāvissajjanaṃ tatheva vatvā tameva atthaṃ
aṭṭhuppattiṃ katvā vitthārena dhammaṃ desetvā te saraṇesu ca sīlesu ca patiṭṭhāpesi.
Te ca patiṭṭhitasaddhā bhagavantaṃ vanditvā attano gāmaṃ upagantvā ucchupālassa
mataṭṭhāne vihāraṃ kārayiṃsūti.
                     Tatiyanāgavimānavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 30 page 298-302. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=6297              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=6297              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=62              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2122              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2122              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2122              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]