ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                     62. 12. Tatiyanāgavimānavaṇṇanā
     ko nu dibbena yānenāti tatiyanāgavimānaṃ. Tassa kā uppatti? bhagavā
rājagahe viharati veḷuvane kalandakanivāpe. Tena samayena tayo khīṇāsavattherā
@Footnote: 1  Sī.,i. abhāsiṃ

--------------------------------------------------------------------------------------------- page299.

Gāmakāvāse vassaṃ upagacchiṃsu. Te vutthavassā pavāretvā "bhagavantaṃ vandissāmā"ti rājagahaṃ uddissa gacchantā antarāmagge sāyaṃ aññatarasmiṃ gāmake micchādiṭṭhika- brāhmaṇassa ucchukhettasamīpaṃ gantvā ucchupālaṃ pucchiṃsu "āvuso sakkā ajja rājagahaṃ pāpuṇitun"ti. "na sakkā bhante, ito aḍḍhayojane rājagahaṃ, idheva vasitvā sve gacchathā"ti āha. Atthettha koci vasanayoggo āvāsoti. Natthi bhante, ahaṃ pana vo vasanaṭṭhānaṃ jānissāmīti. Therā adhivāsesuṃ. So ucchūsuyeva yathāṭhitesu sākhāmaṇḍapākārena daṇḍakāni bandhitvā ucchupaṇṇehi uparito chādetvā heṭṭhā palālaṃ attharitvā ekassa therassa adāsi. Dutiyassa therassa tīhi ucchūhi daṇḍakasaṅkhepena bandhitvā tiṇena chādetvā heṭṭhā ca tiṇasantharaṃ katvā adāsi, itarassa attano kuṭiyaṃ dve tayo daṇḍake sākhāyo ca nīharitvā cīvarena paṭicchādento cīvarakuṭiṃ katvā adāsi. Te tattha vasiṃsu. Atha vibhātāya rattiyā kālasseva bhattaṃ pacitvā dantakaṭṭhañca mukhodakañca datvā saha ucchurasena bhattaṃ adāsi. Tesaṃ bhuñjitvā anumodanaṃ katvā gacchantānaṃ ekekaṃ ucchuṃ adāsi "mayhaṃ bhāgo bhavissatī"ti. So thokaṃ maggaṃ there anugantvā nivattento attano veyyāvaccañca dānañca ārabbha uḷāraṃ pītisomanassaṃ paṭisaṃvedento nivatti. Khettasāmiko pana gacchantānaṃ bhikkhūnaṃ paṭipathena āgacchanto bhikkhū pucchi "kuto vo ucchu laddhā"ti. Ucchupālakena dinnāti. Taṃ sutvā brāhmaṇo kupito anattamano taṭataṭāyamāno kodhābhibhūto tassa piṭṭhito upadhāvitvā muggarena taṃ paharanto ekappahāreneva jīvitā voropesi. So attanā katapuññakammameva samanussaranto 1- kālaṃ katvā sudhammādevasabhāyaṃ nibbatti, tassa puññānubhāvena sabbaseto mahanto dibbavaravāraṇo nibbatti. @Footnote: 1 cha.Ma. amanussaranto

--------------------------------------------------------------------------------------------- page300.

Ucchupālakassa maraṇaṃ sutvā tassa mātāpitaro ceva ñātimittā ca assumukhā rodamānā taṃ ṭhānaṃ agamaṃsu, sabbe ca gāmavāsino sannipatiṃsu. Tatrassa mātāpitaro sarīrakiccaṃ kātuṃ ārabhiṃsu. Tasmiṃ khaṇe so devaputto taṃ dibbahatthiṃ abhiruhitvā sabbatāḷāvacaraparivuto pañcaṅgikena tūriyena pavajjamānena mahantena parivārena mahatiyā deviddhiyā devalokato āgantvā tāya parisāya dissamānarūpo ākāse aṭṭhāsi. Atha naṃ tattha paṇḍitajātiko puriso imāhi gāthāhi tena katapuñña- kammaṃ pucchi:- [976] "ko nu dibbena yānena sabbasetena hatthinā tūriyatāḷitanigghoso antalikkhe mahiyyati. [977] Devatā nusi gandhabbo adu 1- sakko purindado ajānantā taṃ pucchāma kathaṃ jānemu taṃ mayan"ti. Sopissa imāhi gāthāhi etamatthaṃ byākāsi:- [978] "namhi devo na gandhabbo nāpi sakko purindado sudhammā nāma ye devā tesaṃ aññataro ahan"ti. [979] "pucchāma devaṃ sudhammaṃ puthuṃ katvāna añjaliṃ kiṃ katvā mānuse kammaṃ sudhammaṃ upapajjatī"ti punapi pucchi. [980] "ucchāgāraṃ tiṇāgāraṃ vatthāgārañca yo dade tiṇṇamaññataraṃ datvā sudhammaṃ upapajjatī"ti punapi byākāsi. @Footnote: 1 Sī. ādu

--------------------------------------------------------------------------------------------- page301.

#[976] Tattha tūriyatāḷitanigghosoti tāḷitapañcaṅgikadibbatūriyanigghoso attānaṃ uddissa pavajjamānadibbatūriyasaddo. Antalikkhe mahiyyatīti ākāse ṭhatvā ākāsaṭṭheneva mahatā parivārena pūjīyati. #[977] Devatā nusīti devatā nu asi, kiṃ nu tvaṃ devo asīti attho. Gandhabboti gandhabbakāyikadevo asīti attho. Adu sakko purindadoti udāhu pure 1- dadātīti "purindado"ti vissuto sakko nusi, atha sakko devarājā asīti attho. Ettha ca satipi sakkagandhabbānaṃ devabhāve tesaṃ visuṃ gahitattā gobalibaddañāyena tadaññadevavācako 2- devasaddo daṭṭhabbo. #[978] Atha devaputto "vissajjanaṃ nāma pucchāsabhāgena hotī"ti tehi pucchitaṃ devagandhabbasakkabhāvaṃ paṭikkhipitvā attānaṃ ācikkhanto "namhi devo na gandhabbo"tiādimāha. Tattha namhi devoti tayā āsaṅkito yo koci devo na homi na gandhabbo na sakko, apica kho sudhammā nāma ye devā, tesaṃ aññataro ahaṃ, sudhammā devatā nāma tāvatiṃsadevanikāyasseva aññataradevanikāyo. So kira ucchupālo tesaṃ devānaṃ sampattiṃ sutvā pageva tattha cittaṃ paṇidhāya ṭhitoti keci vadanti. #[979] Puthunti mahantaṃ, paripuṇṇaṃ katvāti attho. Sakkaccakiriyādīpanatthaṃ hetaṃ vuttaṃ. #[980] Sudhammādevayānaṃ 3- puṭṭho devaputto kakaṇṭakanimittaṃ vadanto viya taṃ diṭṭhamattameva gahetvā attanā katapuññaṃ ācikkhanto "ucchāgāran"ti gāthamāha. Tattha tiṇṇamaññataraṃ datvāti yadipi mayā tīṇi agārāni dinnāni, tīsu pana @Footnote: 1 Sī. pure pure 2 i. tadaññavācako 3 Ma. sudhammādevakāyānaṃ

--------------------------------------------------------------------------------------------- page302.

Aññatarenāti ayamatthopi sijjhatīti nayaggāhena devaputto evamāha. Sesaṃ suviññeyyameva. Evaṃ so tena pucchitamatthaṃ vissajjetvā ratanattayaguṇaṃ pakāsento mātāpitūhi saddhiṃ sammodanaṃ katvā devalokameva gato. Manussā devaputtassa vacanaṃ sutvā bhagavati ca bhikkhusaṃghe ca sañjātapasādabahumānā bahuṃ dānūpakaraṇaṃ sajjetvā sakaṭānaṃ pūretvā veḷuvanaṃ gantvā buddhappamukhassa bhikkhusaṃghassa mahādānaṃ datvā satthu taṃ pavattiṃ ārocayiṃsu. Satthā taṃ pucchāvissajjanaṃ tatheva vatvā tameva atthaṃ aṭṭhuppattiṃ katvā vitthārena dhammaṃ desetvā te saraṇesu ca sīlesu ca patiṭṭhāpesi. Te ca patiṭṭhitasaddhā bhagavantaṃ vanditvā attano gāmaṃ upagantvā ucchupālassa mataṭṭhāne vihāraṃ kārayiṃsūti. Tatiyanāgavimānavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 30 page 298-302. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=6297&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=6297&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=62              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2122              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2122              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2122              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]