ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                     63.  13. Cūḷarathavimānavaṇṇanā
     daḷhadhammā nisārassāti cūḷarathavimānaṃ. Tassa kā uppatti? bhagavati parinibbute
dhātuvibhāgaṃ katvā tattha tattha satthu thūpesu patiṭṭhāpiyamānesu mahākassapattherap-
pamukhesu dhammaṃ saṅgāyituṃ uccinitvā gahitesu sāvakesu yāva vassūpagamanā
veneyyāpekkhāya 1- attano attano parisāya saddhiṃ tattha tattha vasantesu āyasmā
mahākaccāyano paccantadese aññatarasmiṃ araññāyatane viharati. Tena samayena
assakaraṭṭhe potalinagare assakarājā rajjaṃ kāreti, tassa jeṭṭhāya deviyā putto
sujāto  nāma kumāro soḷasavassuddesiko kaniṭṭhāya deviyā nibandhanena pitarā
@Footnote: 1 i. sāvakaveneyyāpekkhāya
Raṭṭhato pabbājito araññaṃ pavisitvā vanacarake nissāya araññe vasati. So
kira kassapassa bhagavato sāsane pabbajitvā sīlamatte patiṭṭhito puthujjanakālakiriyaṃ
katvā tāvatiṃsesu nibbattitvā tattha yāvatāyukaṃ ṭhatvā aparāparaṃ sugatiyaṃyeva
paribbhamanto imasmiṃ buddhuppāde bhagavato abhisambodhito tiṃsavasse assakaraṭṭhe
assakarañño aggamahesiyā kucchismiṃ nibbatti, "sujāto"tissa  nāmaṃ ahosi. So
mahantena parivārena vaḍḍhati.
     Tassa pana mātari kālakatāya rājā aññaṃ rājadhītaraṃ aggamahesiṭṭhāne
ṭhapesi, sāpi aparena samayena puttaṃ vijāyi. Tassā rājā puttaṃ disvā pasanno 1-
"bhadde tayā icchitaṃ varaṃ gaṇhāhī"ti varaṃ adāsi. Sā gahitakaṃ katvā ṭhapetvā
yadā sujātakumāro soḷasavassuddesiko jāto, tadā rājānaṃ āha "deva tumhehi
mama puttaṃ disvā tuṭṭhicittehi varo dinno, taṃ idāni dethā"ti. Gaṇha devīti.
Mayhaṃ puttassa rajjaṃ dethāti. "nassa vasali mama jeṭṭhaputte devakumārasadise
sujātakumāre ṭhite kasmā evaṃ vadasī"ti paṭikkhipi. Devī punappunaṃ nibandhanaṃ karontī
manaṃ alabhitvā ekadivasaṃ āha "deva yadi sacce tiṭṭhasi, dehi evā"ti. Rājā
anupadhāretvā mayā imissā varo dinno, ayañca evaṃ vadatī"ti vippaṭisārī
hutvā sujātakumāraṃ pakkositvā tamatthaṃ ārocetvā assūni pavattesi. Kumāro
pitaraṃ socamānaṃ disvā domanassappatto assūni pavattetvā "anujānāhi deva,
ahaṃ aññattha gamissāmī"ti āha. Taṃ sutvā raññā "aññaṃ te nagaraṃ māpessāmi,
tattha vaseyyāsī"ti vatte kumāro na icchi, "mama sahāyānaṃ rājūnaṃ santike
pesessāmī"ti ca vutte tampi nānujāni, kevalaṃ "deva araññaṃ gamissāmī"ti
āha. Rājā puttaṃ āliṅgitvā sīse cumbitvā "mamaccayena idhāgantvā rajje
patiṭṭhahā"ti vutvā vissajjesi.
@Footnote: 1 Sī. pasannamano
     So araññaṃ pavisitvā vanacarake nissāya vasanto ekadivasaṃ migavaṃ gato,
tassa samaṇakāle sahāyavaro 1- eko devaputto hitesitāya migarūpena taṃ palobhento
dhāvitvā āyasmato mahākaccāyanassa vasanaṭṭhānasamīpaṃ patvā antaradhāyi. So "imaṃ
migaṃ idāni gaṇhissāmī"ti upadhāvanto therassa vasanaṭṭhānaṃ patvā taṃ apassanto
bahi paṇṇasālāya theraṃ nisinnaṃ disvā tassa samīpe cāpakoṭiṃ olubbha aṭṭhāsi.
Thero taṃ oloketvā ādito paṭṭhāya sabbaṃ tassa pavattiṃ ñatvā anuggaṇhanto
ajānanto viya saṅgahaṃ karonto pucchi:-
     [981]  "daḷhadhammā nisārassa       dhanuṃ olubbha tiṭṭhasi
             khattiyo nusi rājañño      adu luddo vanecaro"ti.
     Tattha daḷhadhammāti daḷhadhanu. Daḷhadhanu nāma dvisahassathāmaṃ vuccati.
Dvisahassathāmanti ca yassa āropitassa jiyāya baddho lohasīsādīnaṃ bhāro daṇḍe
gahetvā yāva kaṇḍappamāṇā ukkhittassa paṭhavito muccati. Nisārassāti
niratisayasārassa visiṭṭhasārassa rukkhassa dhanuṃ. Sāratararukkhamayaṃ dhanunti attho.
Olubbhāti sannirumbhitvā. Rājaññoti rājakumāro. Vanecaroti vanacaro.
     Atha so attānaṃ āvikaronto āha:-
     [982]  "assakādhipatissāhaṃ         bhante putto vanecaro
             nāmaṃ me bhikkhu te brūmi    sujāto iti maṃ vidū. 2-
     [983]   Mige gavesamānohaṃ        ogāhanto brahāvanaṃ
             migaṃ tañceva 3- nāddakkhiṃ   tañca disvā ṭhito ahan"ti.
@Footnote: 1 Sī. sahāyacaro  2 Sī. viduṃ  3 ka. gantveva
     Tattha assakādhipatissāti assakaraṭṭhādhipatino assakarājassa. Bhikkhūti theraṃ
āpalati. Mige gavesamānoti mige sūkarādike gavesanto, migavaṃ carantoti attho.
     Taṃ sutvā thero tena saddhiṃ paṭisanthāraṃ karonto āha:-
     [984]  "svāgatante mahāpuñña      atho te adurāgataṃ
             etto udakamādāya       pāde pakkhālayassu te.
     [985]   Idampi pānīyaṃ sītaṃ         ābhataṃ girigabbharā
             rājaputta tato pitvā      santhatasmiṃ upāvisā"ti.
    #[984]   Tattha adurāgatanti durāgamanavajjitaṃ, mahāpuñña te idhāgamanaṃ
svāgataṃ, na te appakampi durāgamanaṃ atthi tuyhañca mayhañca pītisomanassa-
jananatoti adhippāyo. "adhunāgatan"tipi pāṭho, idāni āgamananti attho.
    #[985]   Santhatasmiṃ upāvisāti anantarahitāya bhūmiyā anisīditvā amukasmiṃ
tiṇasanthārake nisīdāti.
     Tato rājakumāro therassa paṭisanthāraṃ sampaṭicchanto āha:-
     [986]  "kalyāṇī vata te vācā     savanīyā mahāmuni
             nelā atthavatī 1- vaggu    mantvā atthañca bhāsasi. 2-
     [987]              Kā te rati vane viharato
                        isinisabha vadehi puṭṭho
                        tava vacanapathaṃ nisāmayitvā
                        atthadhammapadaṃ samācaremase"ti.
@Footnote: 1 Sī. catthavatī  2 Sī. bhāsase
    #[986]  Tattha kalyāṇīti sundarā sobhanā. Savanīyāti sotuṃ yuttā. Nelāti
niddosā. Atthavatīti atthayuttā diṭṭhadhammikādinā hitena upetā. Vaggūti madhuRā.
Mantvāti jānatvā paññāya paricchinditvā. Atthanti atthato anapetaṃ
ekantahitāvahaṃ.
    #[987]  Isinisabhāti isīsu nisabha ājānīyasadisa. Vacanapathanti vacanaṃ.
Vacanameva hi atthādhigamassa upāyabhāvato "vacanapathan"ti vuttaṃ. Atthadhammapadaṃ
samācaremaseti idha ceva samparāye ca atthāvahaṃ sīlādidhammakoṭṭhāsaṃ
paṭipajjāmase.
     Idāni  thero attano sammāpaṭipattiṃ tassa anucchavikaṃ vadanto
āha:-
     [988]  "ahiṃsā sabbapāṇīnaṃ      kumāramhāka ruccati
             theyyā ca aticārā ca  majjapānā ca ārati.
     [989]   Ārati samacariyā ca     bāhusaccaṃ kataññutā
             diṭṭheva dhamme pāsaṃsā  dhammā ete pasaṃsiyā"ti.
    #[989]   Tattha ārati samacariyā cāti yathāvuttā ca pāpadhammato ārati,
paṭivirati kāyasamatādisamacariyā ca. Bāhusaccanti pariyattibāhusaccaṃ. Kataññutāti parehi
attano katassa upakārassa jānanā. Pāsaṃsāti atthakāmehi kulaputtehi
pakārato āsaṃsitabbā. Dhammā eteti ete yathāvuttā ahiṃsādidhammā.
Pasaṃsiyāti viññūhi pasaṃsitabbā.
     Evaṃ thero tassa anucchavikaṃ sammāpaṭipattiṃ vatvā anāgataṃsañāṇena
āyusaṅkhāre olokento "pañcamāsamattamevā"ti disvā taṃ saṃvejetvā daḷhaṃ tattha
sammāpaṭipattiyaṃ patiṭṭhāpetuṃ imaṃ gāthamāha:-
     [990]  "santike maraṇaṃ tuyhaṃ        oraṃ māsehi pañcahi
             rājaputta vijānāhi        attānaṃ parimocayā"ti.
     Tattha attānaṃ parimocayāti attānaṃ apāyadukkhato mocehi.
     Tato kumāro attano muttiyā upāyaṃ pucchanto āha:-
     [991]  "kamataṃ svāhaṃ janapadaṃ gantvā  kiṃ kammaṃ kiñca porisaṃ
             kāya vā pana vijjāya      bhaveyyaṃ ajarāmaro"ti.
     Tattha katamaṃ svāhanti katamaṃ su ahaṃ, katamaṃ nūti attho. Kiṃ kammaṃ
kiñca porisanti katvāti vacanaseso. Porisanti purisakiccaṃ.
     Tato thero tassa dhammaṃ desetuṃ imā gāthāyo avoca:-
     [992]  "na vijjate so padeso     kammaṃ vijjā ca porisaṃ
             yattha gantvā bhave macco   rājaputtā'jarāmaro.
     [993]   Mahaddhanā mahābhogā       raṭṭhavantopi khattiyā
             pahūtadhanadhaññāse          tepi no ajarāmaRā.
     [994]           Yadi te sutā andhakaveṇḍuputtā 1-
                     sūrā vīrā vikkantappahārino
             tepi āyukkhayaṃ pattā      viddhastā sassatīsamā.
     [995]   Khattiyā brāhmaṇā vessā  suddā caṇḍālapukkusā
             ete caññe ca jātiyā    tepi no ajarāmaRā.
@Footnote: 1 Sī. andhakaveṇhuputtā
     [996]   Ye mantaṃ parivattenti      chaḷaṅgaṃ brahmacintitaṃ
             ete caññe ca vijjāya    tepi no ajarāmaRā.
     [997]   Isayo cāpi ye santā     saññatattā tapassino
             sarīraṃ tepi kālena        vijahanti tapassino.
     [998]   Bhāvitattāpi arahanto      katakiccā anāsavā
             nikkhipanti imaṃ dehaṃ        puññapāpaparikkhayā"ti.
    #[992]   Tattha yattha gantvāti yaṃ padesaṃ gantvā kammaṃ vijjaṃ porisañca
kāyapayogena itarapayogena ca upagantvā pāpuṇitvā bhaveyya ajarāmaroti attho.
    #[993]  Heṭṭhimakoṭiyā koṭisatādiparimāṇaṃ saṃharitvā ṭhapitaṃ mahantaṃ dhanaṃ
etesanti mahaddhanā. Kumbhattayādikahāpaṇaparibbayo mahanto bhogo etesanti
mahābhogā. Raṭṭhavantoti  raṭṭhasāmikā, anekayojanaparimāṇaṃ raṭṭhaṃ pasāsantāti
adhippāyo. Khattiyāti khattiyajātikā. Pahūtadhanadhaññāseti mahādhanadhaññasannicayā,
attano parisāya ca sattaṭṭhasaṃvaccharapahonakadhanadhaññasannicayā. Tepi no ajarā-
marāti jarāmaraṇadhammā eva, mahaddhanatādīnipi tesaṃ upari nipatantaṃ jarāmaraṇaṃ
nivattetuṃ na sakkontīti attho.
    #[994]  Andhakaveṇḍuputtāti andhakaveṇḍussa puttāti paññātā. Sūrāti
sattimanto. Vīrāti vīriyavanto. Vikkantappahārinoti sūravīrabhāveneva paṭisattubalaṃ
vikkamma 1- pasayha paharaṇasīlā. Viddhastāti vinaṭṭhā. Sassatīsamāti kulaparamparāya
sassatīhi candasūriyādīhi samānā, tepi acirakālapavattakulanvayāti attho.
    #[995]  Jātiyāti attano jātiyā, visiṭṭhatarā pana jātipi nesaṃ jarāmaraṇaṃ
nivattetuṃ na sakkotīti attho.
@Footnote: 1 Ma. vītikkamma
    #[996]  Mantanti vedaṃ. Chaḷaṅganti kappabyākaraṇaniruttisikkhāchandovicitijoti-
satthasaṅkhātehi chahi aṅgehi chaḷaṅgaṃ. Brahmacintitanti brahmehi aṭṭhakādīhi
cintitaṃ paññācakkhunā diṭṭhaṃ
    #[997]  santāti upasantakāyavacīkammantā. Saññatattāti saññatacittā.
Tapassinoti tapanissitā.
     Idāni kumāro attanā kattabbaṃ vadanto:-
     [999]  "subhāsitā atthavatī       gāthāyo te mahāmuni
             nijjhattomhi subhaṭṭhena    tvañca me saraṇaṃ bhavā"ti
āha.
     Tattha nijjhattomhīti nijjhāpito dhammojasaññāya saññattigato 1- amhi.
Subhaṭṭhenāti suṭṭhu bhāsitena.
     Tato thero taṃ anusāsanto imaṃ gāthaṃ abhāsi:-
     [1000]  "mā maṃ tvaṃ saraṇaṃ  gaccha  tameva saraṇaṃ vaja 2-
             sakyaputtaṃ mahāvīraṃ       yamahaṃ saraṇaṃ gato"ti.
     Tato rājakumāro evamāha 3-:-
     [1001]  "katarasmiṃ so janapade    satthā tumhāka mārisa
              ahampi daṭṭhuṃ gacchissaṃ   jinaṃ appaṭipuggalan"ti.
     Puna thero āha:-
@Footnote: 1 Sī. dhammasaññāya saññattigato, Ma. dhammojapaññāya paññattigato
@2 Ma. bhaja  3 cha.Ma. āha
     [1002]  "puratthimasmiṃ janapade        okkākakulasambhavo
              tatthāpi purisājañño       so ca kho parinibbuto"ti.
     Tattha therena nisinnapadesato majjhimadesassa pācīnadisābhagattā vuttaṃ
"puratthimasmiṃ janapade"ti.
     Evaṃ so rājaputto therassa dhammadesanaṃ sutvā pasannamānaso saraṇesu
ca sīlesu ca patiṭṭhahi. Tena vuttaṃ:-
     [1003]  "sace hi buddho tiṭṭheyya    satthā tumhāka mārisa
              yojanāni sahassāni        gaccheyyaṃ payirupāsituṃ.
     [1004]   Yato ca kho 1- parinibbuto  satthā tumhāka mārisa
              nibbutampi mahāvīraṃ         gacchāmi saraṇaṃ ahaṃ.
     [1005]   Upemi saraṇaṃ buddhaṃ         dhammañcāpi anuttaraṃ
              saṃghañca naradevassa         gacchāmi saraṇaṃ ahaṃ.
     [1006]          Pāṇātipātā viramāmi khippaṃ
                     loke adinnaṃ parivajjayāmi
                     amajjapo no ca musā bhaṇāmi
                     sakena dārena ca homi tuṭṭho"ti.
     Evaṃ pana taṃ saraṇesu ca sīlesu ca patiṭṭhitaṃ thero evamāha "rājakumāra
tuyhaṃ idha araññavāsena attho natthi, na ciraṃ tava jīvitaṃ, pañcamāsabbhantare
eva kālaṃ karissasi, tasmā tava pitusantikameva gantvā dānādīni puññāni
@Footnote: 1 i. yato ca
Katvā saggaparāyano bhaveyyāsī"ti vatvā attano santike dhātuyo datvā vissajjesi.
So gacchanto "ahaṃ bhante tumhākaṃ vacanena ito gamissāmi, tumhehipi mayhaṃ
anukampāya tattha āgantabban"ti vatvā therassa adhivāsanaṃ viditvā vanditvā
padakkhiṇaṃ katvā pitunagaraṃ gantvā uyyānaṃ pavisitvā attano āgatabhāvaṃ rañño
nivedesi.
     Taṃ sutvā rājā saparivāro uyyānaṃ gantvā kumāraṃ āliṅgitvā antepuraṃ
netvā abhisiñcitukāmo ahosi. Kumāro "deva mayhaṃ appakaṃ āyu, ito catunnaṃ
māsānaṃ accayena maraṇaṃ bhavissati, kiṃ me rajjena, tumhe nissāya puññameva
karissāmī"ti vatvā therassa guṇaṃ ratanattayassa ca ānubhāvaṃ pavedesi. Taṃ sutvā
rājā saṃvegappatto ratanattaye ca there ca pasannamānaso mahantaṃ vihāraṃ kāretvā
mahākaccāyanattherassa santike dūtaṃ pāhesi. Theropi rājānaṃ mahājanañca
anuggaṇhanto āgacchi. Rājā ca saparivāro dūratova paccuggamanaṃ katvā theraṃ
vihāraṃ pavesetvā catūhi paccayehi sakkaccaṃ upaṭṭhahanto saraṇesu ca sīlesu ca
patiṭṭhahi. Kumāro ca sīlāni samādiyitvā theraṃ bhikkhū ceva sakkaccaṃ upaṭṭhahanto
dānāni dadanto dhammaṃ suṇanto catunnaṃ māsānaṃ accayena kālaṃ katvā tāvatiṃsabhavane
nibbatti, tassa puññānubhāvena sattaratanapaṭimaṇḍito sattayojanappamāṇo ratho
uppajji, anekāni cassa accharāsahassāni parivāro ahosi.
     Rājā kumārassa sarīrasakkāraṃ katvā bhikkhusaṃghassa ca mahādānaṃ pavattetvā
cetiyassa pūjaṃ akāsi, tattha mahājano sannipati, theropi saparivāro taṃ padesaṃ
upagañchi. Atha devaputto attanā katakusalakammaṃ oloketvā kataññutāya "gantvā
theraṃ vandissāmi, sāsanaguṇe ca pākaṭe karissāmī"ti cintetvā dibbarathaṃ āruyha
mahatā parivārena dissamānarūpo āgantvā rathā oruyha therassa pāde vanditvā
Pitarā saddhiṃ paṭisanthāraṃ katvā theraṃ payirupāsamāno añjaliṃ paggayha aṭṭhāsi.
Taṃ thero imāhi gāthāhi paṭipucchi 1-:-
     [1007]       "sahassaraṃsīva yathāmahappabho
                   disaṃ yathā bhāti nabhe anukkamaṃ
                   tathāpakāro tavāyaṃ 2- mahāratho
                   samantato yojanasatattamāyato.
     [1008]        Suvaṇṇapaṭṭehi samantamotthaṭo
                   urassa muttāhi maṇīhi cittito
                   lekhā suvaṇṇassa ca rūpiyassa ca
                   sobhenti veḷuriyamayā sunimmitā.
     [1009]        Sīsañcidaṃ veḷuriyassa nimmitaṃ
                   yugañcidaṃ lohitakāya cittitaṃ
                   yuttā suvaṇṇassa ca rūpiyassa ca
                   sobhanti assā ca ime 3- manojavā.
     [1010]        So tiṭṭhasi hemarathe adhiṭṭhito
                   devānamindova sahassavāhano
                   pucchāmi tāhaṃ yasavantakovidaṃ
                   kathaṃ tayā laddho ayaṃ uḷāro"ti.
    #[1007]   Tattha sahassaraṃsīti sūriyo. So hi anekasahassaraṃsimantatāya "sahassa-
raṃsī"ti vuccati. Yathāmahappabhoti attano mahattassa anurūpappabho. Yathā hi
@Footnote: 1 ka. pucchi  2 Sī.,i. tava yaṃ  3 ka. assāpi cime
Mahattena sūriyamaṇḍalena sadisaṃ jotimaṇḍalaṃ natthi, evaṃ pabhāyapi. Tathā hi taṃ
ekasmiṃ khaṇe tīsu mahādīpesu ālokaṃ pharantaṃ tiṭṭhati. Disaṃ yathā bhāti nabhe
anukkamanti nabhe ākāse yatheva 1- disaṃ anukkamanto gacchanto yathā yena pakārena
bhāti dibbati jotati. Tathāpakāroti tādisākāro. 2- Tavāyanti tava ayaṃ.
    #[1008]  Suvaṇṇapaṭṭehīti suvaṇṇamayehi paṭṭehi. Samantamotthaṭoti samantato
chādito. Urassāti uro assa, rathassa uroti ca īsāmūlaṃ vadati. Lekhāti veḷuriyamayā
mālākammalatākammādilekhā. Tāsaṃ suvaṇṇapaṭṭesu ca rajatapaṭṭesu ca dissamānattā vuttaṃ
"suvaṇṇassa ca rūpiyassa cā"ti. Sobhentīti rathaṃ sobhayanti.
    #[1009]  Sīsanti rathakubbarasīsaṃ. Veḷuriyassa nimmitanti veḷuriyena nimmitaṃ,
veḷuriyamaṇimayanti attho. Lohitakāyāti lohitakamaṇinā, yena kenaci rattamaṇinā
vā. Yuttāti yojitā, atha vā yottā 3- suvaṇṇassa ca rūpiyassa cāti suvaṇṇamayā ca
rūpiyamayā ca yottā, saṅkhalikāti attho.
    #[1010]  Adhiṭṭhitoti attano deviddhiyā sakalamidaṃ ṭhānaṃ abhibhavitvā ṭhito.
Sahassavāhanoti sahassayuttavāhano, sahassaājānīyayuttaratho devānamindo yathāti
adhippāyo. Yasavantāti ālapanaṃ, yasassīti attho. Kovidanti kusalañāṇavantaṃ, 4-
rathārohane vā chekaṃ. 5- Ayaṃ uḷāroti ayaṃ uḷāro mahanto yasoti adhippāyo.
     Evaṃ therena puṭṭho devaputto imāhi gāthāhi byākāsi:-
     [1011]  "sujāto nāmahaṃ bhante     rājaputto pure ahuṃ
              tvañca maṃ anukampāya      saññamasmiṃ nivesayi.
@Footnote: 1 Sī. yathocitaṃ  2 Ma. tādiso pakāro  3 Ma. yuttā
@4 Ma. kovidāti kusalañāṇavanta  5 Ma. cheka
     [1012]   Khīṇāyukañca maṃ ñatvā      sarīraṃ pādāsi satthuno
              imaṃ sujāta pūjehi        taṃ te atthāya hehiti. 1-
     [1013]   Tāhaṃ gandhehi mālehi     pūjayitvā samuyyuto
              pahāya mānusaṃ dehaṃ       upapannomhi nandanaṃ.
     [1014]   Nandane ca vane 2- ramme nānādijagaṇāyute
              ramāmi naccagītehi        accharāhi purakkhito"ti.
    #[1012-3]   Tattha sarīranti sarīradhātuṃ. Hehitīti 1- bhavissati. Samuyyutoti sammā
uyyutto, yuttappayuttoti attho.
     Evaṃ devaputto therena pucchitamatthaṃ kathetvā theraṃ vanditvā padakkhiṇaṃ katvā
pitaraṃ 3- āpucchitvā rathaṃ āruyha devalokameva gato. Theropi tamatthaṃ aṭṭhuppattiṃ
katvā sampattaparisāya vitthārena dhammikathaṃ kathesi, sā dhammakathā mahājanassa
sātthikā ahosi. Atha thero taṃ sabbaṃ attanā ca tena ca kathitaniyāmeneva
saṅgītikāle dhammasaṅgāhakānaṃ ārocesi, te ca taṃ tathā saṅgahaṃ āropesunti.
                      Cūḷarathavimānavaṇṇanā  niṭṭhitā.
                      ---------------------



             The Pali Atthakatha in Roman Book 30 page 302-314. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=6377              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=6377              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=63              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2141              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2133              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2133              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]